Enter your Email Address to subscribe to our newsletters

वेलिंगटनम्, 24 नवंबरमासः (हि.स.)।
न्यूज़ीलैण्ड-देशेन वेस्ट्-इण्डीज़्-सम्बन्धिनि क्राइस्ट्चर्च-स्थिते हेग्ली-ओवल् क्रीडाङ्गणे द्वितीय-डिसेम्बर-तारिखतः आरभ्यमाणस्य प्रथम-टेस्ट्-मेलस्य कृते स्वस्य चतुर्दश-सदस्यीय-टीम् घोषिता।
अस्यां टीम्-घोषणायां प्रमुखं नाम केन-विलियम्सन् इत्यस्य पुनरागमनम् अस्ति। सः जुलाई-मासे जिम्बाब्वे-विरुद्धे जातायाः टेस्ट्-श्रृङ्खलायाः बहिः आसीत्, तथा च गत-वर्षस्य डिसेम्बर-मासानन्तरं प्रथमवारं टेस्ट्-दले पुनः प्रविष्टः।
विलियम्सन् तैयारीरूपेण प्लंकेट्-शील्ड् इत्यस्य द्वितीय-परिवर्तने नॉर्दर्न्-डिस्ट्रिक्ट्स्-दलेन सह अपि क्रीडिष्यति।
तेजगोलक-क्षेपकाः जैकब-डफी, ज़ैक्-फॉल्क्स्, ब्लेयर्-टिक्नर् च अपि प्रथम-टेस्ट्-क्रीडायै दले समाविष्टाः।
डफी-फॉल्क्स्-द्वयम् जिम्बाब्वे-विरुद्धे एव स्व-टेस्ट्-प्रवेशं कृतम्, यस्मिन् फॉल्क्स् इत्यनेन ९/७५ इति अद्भुतं प्रदर्शनं कृतम्—यत् न्यूज़ीलैण्ड-देशस्य कस्यापि क्रीडकेन टेस्ट्-प्रवेशे कृतं सर्वश्रेष्ठं प्रदर्शनम् इति कथ्यते।
टिक्नर् च २०२३-मार्च-मासानन्तरम् प्रथमवारं टेस्ट्-सेट्-अप् मध्ये पुनरागतः।
डैरिल्-मिशेल् अपि टीम्-मध्ये सन्ति—यः वेस्ट्-इण्डीज़्-विरुद्धे प्रथम-ODI-काले प्राप्तात् ग्रोइन्-चोटात् सम्यक् स्वस्थः अभवत्।
अन्यस्मिन् पक्षे—काइल्-जेमीसन, ग्लेन्-फिलिप्स् च अद्यापि पूर्णतया न स्वास्थ्यवन्तौ, अतः ते नियन्त्रित-रेड्-बॉल्-रिटर्न्-टु-प्ले योजनायाः अन्तर्गतम् स्वस्य स्वास्थ्यस्य पुनर्प्राप्तौ निरतः।
मैट्-फिशर्, विल् ओ'रूरके, बेन्-सियर्स् च क्रमशः पिण्डली, पीठ, हैम्स्ट्रिङ्-चोटेः उपचारं प्रतिपद्यन्ते।
न्यूज़ीलैण्डस्य मुख्य-प्रशिक्षकः रॉब्-वॉल्टर् विलियम्सनस्य पुनरागमने हर्षं प्रकट्य अवदत्—
“केनस्य प्रतिभा स्वयमेव प्रशंसार्हा। तस्य कौशलम्, नेतृत्वं च टेस्ट्-दलाय अत्यन्तं महत्त्वपूर्णम्।”
न्यूज़ीलैण्ड-टीम् (प्रथम-टेस्ट्)
टॉम् लेथम (नायकः)
टॉम् ब्लण्डेल् (विकेट्-कीपर्)
मायकल् ब्रेस्वेल्,
देवोन् कॉन्वे,जैकब् डफी,ज़ैक् फॉल्क्सः,मैट् हेनरिः, डैरिल् मिशेलः, रचिन् रविन्द्रः, मिचेल् सान्टनर्नाथन् स्मिथः, ब्लेयर् टिक्नर्, केन् विलियम्सन्, विल् यंग् चेति
---------------
हिन्दुस्थान समाचार