तमिलनाडोस्तिरुवन्नामलाय्यां कार्तिगई दीपम फेस्टिवल शुभारभत, अरुणाचलेश्वर मंदिरे उत्तोलितः 63 फुटमितः उच्चस्वर्णध्वजः
तिरुवन्नामलाई, 24 नवंबरमासः। तमिलनाडु-प्रसिद्धे अरुणाचलेश्वरमन्दिरे सोमवासरे प्रातःकाले भक्तानां महती भीर् आसीत्, यस्याम् अन्तरे कार्त्तिकदीपोत्सवस्य आरम्भः जातः। वैदिकमन्त्र−उच्चारणेभ्यः सह त्रिषष्टिफुट-उच्चः सुवर्णध्वजः आरोहितः, येन दशदिनाधिककालप
तिरुवन्नामलाई दीपम फेस्टिवल शुरू हो गया है..


तिरुवन्नामलाई, 24 नवंबरमासः। तमिलनाडु-प्रसिद्धे अरुणाचलेश्वरमन्दिरे सोमवासरे प्रातःकाले भक्तानां महती भीर् आसीत्, यस्याम् अन्तरे कार्त्तिकदीपोत्सवस्य आरम्भः जातः। वैदिकमन्त्र−उच्चारणेभ्यः सह त्रिषष्टिफुट-उच्चः सुवर्णध्वजः आरोहितः, येन दशदिनाधिककालपर्यन्तं चलतः अस्य ऐतिहासिकस्य पर्वणः शुभारम्भः अभवत्।

अरुणाचलेश्वरः पञ्चभूतलिङ्गेषु अग्नितत्त्वस्य प्रतिनिधिः प्रसिद्धः। प्रतिवर्षं जगतः बहवः श्रद्धालवः अत्र आगत्य कार्त्तिकदीपस्य दिव्यं महोत्सवं पश्यन्ति।

दशदिनात्मकः उत्सवः

प्रथमदिने पंचमूर्तीनां शोभायात्रा निरगच्छत्। आगामिदिनेषु मन्दिरपरिसरे तिरुवन्नामलयनगरस्य मार्गेषु च भव्याः यात्राः भविष्यन्ति। सप्तमे दिने परम्परागतं रथोत्सवम् आयोजनं भविष्यति, यस्मिन् पंचमूर्तयः विशालछत्रैः शोभिताः नगरपरिक्रमा करिष्यन्ति।

भरणीदीपं महादीपं च — ३ दिसंबर

उत्सवस्य अन्त्यभागे ३ दिसंबर दिने प्रातःचतुर्वादने गर्भगृहे भरणीदीपः प्रज्वाल्यते। तदेव सायं षड्वादने २,६६८-फुट-उच्चस्य अन्नामलयशैलस्य शिखरे महादीपं प्रज्वाल्यते, यस्य दर्शनार्थं लक्षाधिकाः भक्ताः तिरुवन्नामलयम् आगच्छन्ति।

अरुणाचलेश्वरमन्दिरं भगवतः शिवस्य पञ्चतत्त्वेषु अग्निस्वरूपं दर्शयति। अन्नामलयशिखरे प्रज्वलितः महादीपः बहूदूरात् अपि दृश्यते। अस्य उत्सवस्य तत्त्वं भक्तानां शिवे एकात्मभावः आध्यात्मिकशक्तिश्च इति मन्यते।--------------

हिन्दुस्थान समाचार