Enter your Email Address to subscribe to our newsletters

ढाका, 24 नवंबरमासः (हि.स.)।
बाङ्लादेश-नेश्नलिस्ट्-पार्टी इत्यस्य अध्यक्षा तथा पूर्वप्रधानमन्त्री बेगम् खालिदा जिया रविवासर-रात्रौ राजधानी-स्थिते एवरकेयरचिकित्सालये प्रविष्टा कृता। तस्याḥ हृदये फुफ्फुसयोश्च सङ्क्रमणम् अभवत्। सा सम्प्रति एवरकेयर-अस्पतलस्य चिकित्सकैः कठोरनिगराण्यां स्थिता।
तस्याः निजी-चिकित्सकः प्रोफेसरः जाहिद् हुसैन एतत् सत्यं पुष्टि करोति। सः अवदत्— “पूर्वप्रधानमन्त्री बेगम् खालिदा देशवासिभ्यः स्वस्य स्वास्थ्य-सिद्धये प्रार्थना कर्तुम् अपिलं दत्तवती।”
द डेली स्टार तथा ढाका ट्रिब्यून इत्येतयोः वृत्तपत्रयोः अनुसारम्, तस्याः उपचार-पर्यवेक्षणं कुर्वतः मेडिकल्-बोर्डस्य सदस्यः प्रोफेसर् डॉ. एफ.एम. सिद्दीकी अवदत् यत् पूर्वप्रधानमन्त्री गत-मासेषु पुनः-पुनः रोगपीडिता जाता। रविवासरे तु एकैव समये अनेकाः समस्याः अभिरूढाः।
एवरकेयर-अस्पतलस्य पुरतः पत्रकारैः सह सः अवदत्— “तस्याः वक्षसि सङ्क्रमणम् उत्पन्नम्।”
डॉ. सिद्दीकि: उक्तवान् यत् खालिदा-देव्याः पुरातनात् एव हृदय-संबद्धा दीर्घकालिका समस्या आसीत्। तस्याः स्थायी पेसमेकरः स्थापितः, पूर्वं स्टेन्टिङ्-कर्म कृतम्, तथा च माइट्रल्-स्टेनोसिस् इति रोगः अस्ति।
सः अवदत्— “एतेषां कारणानां फलतः वक्षः-सङ्क्रमणम् तस्याḥ हृदयम् अपि फुफ्फुसम् अपि समं पीडितवान्। ततः तस्याः श्वासग्रहणं अत्यन्तं कठिनं अभवत्, अतः शीघ्रं वयम् अहमस्पतले आनयाम।”
सिद्दीकि: पुनर् अवदत्— “आगत्य शीघ्रं सर्वाः आवश्यकाः परीक्षाः कृताḥ। प्रारम्भिक-रिपोर्ट् अनुशिल्य सम्पूर्ण-मेडिकल्-बोर्डः सहसा उपविष्टः। वयम् प्रतिजैविक-औषधप्रदानम् आरब्धवन्तः तथा च सर्वं आवश्यकोपचारं दत्तवन्तः। सा कठोरनिगराण्यां वर्तते। आगामि द्वादशघण्टाः अतीव महत्त्वपूर्णाः।”
खालिदा जिया रात्रौ अष्टवादने प्रवेशिता। सा प्रोफेसर् शहाबुद्दीन-तालुकदारस्य पर्यवेक्षणे अस्ति। तस्याḥ प्रवेशानन्तरम्, प्रोफेसर-तालुकदारस्य अध्यक्षतायां मेडिकल्-बोर्डस्य बैठकम् अभवत्। प्रोफेसर् सिद्दीकि:, डॉ. ज़फर् इकबालः, डॉ. जियाउल् हक्, डॉ. मामून् अहमद्, निवृत्त-ब्रिगेडियर् जनरल् सैफुल् इस्लाम् च उपस्थिताः। लण्डनात् डॉ. ज़ुबैदा रहमान, अमेरिकास्थे जॉन्स्-हॉप्किन्स्-आस्पतलात् विशेषज्ञाः च वर्चुवली सहभागी अभवन्।
सिद्दीकि: अवदत्— “बोर्डस्य एकमत-निर्णयेन उपचारः प्रारब्धः।”
प्रोफेसरः जाहिद् हुसैन अवदत्— “बोर्डः अत्यन्तं सावधानतया सर्वाणि आवश्यकानि उपक्रमाणि करोति। यथोचितानि उपायाः स्वीकृताः, न च वयं स्थितिं अतीव चिंताजनकां मन्यामहे।”
एवं च उक्तम्— “बोर्डः द्वादशघण्टानन्तरं पुनः बैठकं करिष्यति तथा तस्याḥ दशां निरीक्ष्य यथासम्भवम् उपचारपरिवर्तनम् निर्णयिष्यति।”
जाहिद् अवदत् यत् तारिक् रहमान् तथा तस्याः पत्नी ज़ुबैदा रहमान् लण्डनात् निरन्तरं तस्याḥ स्थितेः विषये संवादं कुर्वन्ति। खालिदा-देव्याः दिवंगत-पुत्रस्य अराफात् रहमान्-कोको इत्यस्य पत्नी सैयदा शमिला रहमान् अपि अस्पताले उपस्थिताऽस्ति।
जाहिदः उक्तवान्— “खालिदा जिया देशवासिभ्यः स्व-आरोग्य-सिद्धये प्रार्थनां कर्तुम् आह्वानं कृतवती।”
७९ वर्षीयायाः पूर्वप्रधानमन्त्रिण्या दीर्घकालात् अस्थिसन्धिवातः, मधुमेहः, वृक्क-समस्या, फुफ्फुस-समस्या, नेत्र-रोगाः इत्यादयः नानाविधाः दीर्घकालिकाः व्याधयः सन्ति। सा विशेषोपचारार्थम् अस्य वर्षस्य जनवरी-मासे सप्तम्यां लण्डनं गतवती आसीत् तथा च मयं-मासस्य षष्ठ्यां ढाकायां पुनरागता।
---------------
हिन्दुस्थान समाचार