Enter your Email Address to subscribe to our newsletters

सप्तसु नगरेषु सप्तसहस्राधिकाः प्रतिभागिनः सम्मिलिष्यन्ते।
जयपुरम्, 24 नवंबरमासः (हि.स.)। खेलो इंडिया यूनिवर्सिटी गेम्स (केआईयूजी) इत्यस्य पञ्चमसंस्करणस्य भव्यः उद्घाटनसमारम्भः सोमवासरस्य सायं राजधानीजयपुरस्य सवाईमानसिंह-क्रीडाङ्गणे भविष्यति। प्रदेशस्य प्रमुख-संभाग-स्तरीयेषु सप्तसु नगरेषु आयोजितेषु खेलो इंडिया यूनिवर्सिटी गेम्स–२०२५ इति आयोजने देशस्य प्रायः पञ्चसहस्रातिरिक्ताः क्रीडकाः सह सप्तसहस्राधिकाः प्रतिभागिनः सम्मिलिष्यन्ते। उद्घाटनसमारे मुख्यामन्त्रिणः भजनलालशर्मा, केन्द्रीय-श्रम-युवाकार्यक्रम-खेलमन्त्री डॉ. मनसुख-माण्डविया, खेलमन्त्री राज्यवर्धनसिंह-राठौर च उपस्थिताः भविष्यन्ति। खेलानाम् आयोजनं सोमवासराद् (२४ नवम्बर) आरभ्य ५ दिसम्बरपर्यन्तं भविष्यति। केआईयूजी इत्यस्मिन् जयपुरम्, अजमेरम्, भरतपुरम्, कोटम्, उदयपुरम्, जोधपुरम्, बीकानेरम् इत्येषु नगरस्वेषु देशभरात् आगताः युवा-क्रीडकाः विविधासु क्रीडासु स्वप्रतिभां प्रकाशयिष्यन्ति, येन स्पोर्ट्समैनशिप इति अद्भुतः संगमः द्रष्टुं लभ्यते। केआईयूजी मध्ये समग्रतया २४ क्रीडाः अन्तर्भवन्ति, यत्र २३ पदकविजेता-क्रीडाः, एकं प्रदर्शनक्रीडां च संविष्टम् अस्ति। एथलेटिक्स्, बैडमिन्टन्, बास्केटबॉल्, हॉकी, तरणं, टेनिस्, पादकन्दुकं, लक्ष्यभेदनम्, मल्लखम्भः, साइक्लिंग्, रग्बी, जूडो, बीच्-वॉलीबॉल्, केनोइंग्-कयाकिंग्, कबड्डी, भारोत्तोलनम्, टेबल्-टेनिस्, योगासनम्, तलवारबाजी, वॉलीबॉल्, बॉक्सिंग्, कुश्ती इत्यादिषु युवा-खिलाड़ाः पदक-प्राप्त्यर्थं स्वबलं प्रदर्शयिष्यन्ति। खो-खो इति क्रीडा प्रदर्शनक्रीडारूपेण भविष्यति। जयपुरे २४ नवम्बरत: ५ दिसम्बरपर्यन्तं एथलेटिक्स्, बैडमिन्टन्, बास्केटबॉल्, हॉकी, तैराकी, टेनिस्, फुटबॉल्, तीरंदाजी, शूटिंग्, मल्लखम्भः, साइक्लिंग् इत्यादिषु विविधवर्गेषु स्पर्धाः भविष्यन्ति। अजमेरै २६ नवम्बरत: २८ नवम्बरपर्यन्तं रग्बी-क्रीडायाः तथा खो-खो-प्रदर्शनस्य आयोजनं भविष्यति। उदयपुरे २५ नवम्बरत: ४ दिसम्बरपर्यन्तं जूडो, बीच्-वॉलीबाल्, विशेषतया केनोइंग-कयाकिंग्-जल-क्रीडासु युवा प्रतिभां दर्शयिष्यन्ति।
युवशौर्येण दीप्तेषु एतेषु खेलेषु बीकानेरे २५ नवम्बरत: ५ दिसम्बरपर्यन्तं कबड्डी-भारोत्तोलनयोः आयोजनं भविष्यति। जोधपुरे २५ नवम्बरत: ३ दिसम्बरपर्यन्तं योगासन-टेबल्-टेनिस्-क्रीडयोः स्पर्धाः भविष्यन्ति। कोटायां २५ नवम्बरत: ४ दिसम्बरपर्यन्तं खड्गकला-वॉलीबॉल्-क्रीडयोः आयोजनं भविष्यति। भरतपुरे २५ नवम्बरत: ५ दिसम्बरपर्यन्तं कुश्ती-बॉक्सिंग्-क्रीडासु युवा स्वबलं प्रदर्शयिष्यन्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता