Enter your Email Address to subscribe to our newsletters

वाराणसी, 24 नवंबरमासः (हि. स.)।
सोमवासरे सांसद-सांस्कृतिक-महोत्सवे कमिश्नरी-सभागारे विधायकः सौरभः श्रीवास्तवः, भारतीयजनतापक्षस्य महानगर-अध्यक्षः प्रदीपः अग्रहरिः च गान–वादन–प्रतियोगितायाः दीपप्रज्वलनं कृत्वा शुभारम्भं कृतवन्तौ। अस्मिन् अवसरि प्रदीप-अध्यक्षः अवदत् यत्
“प्रथमं हृदयपूर्वकं धन्यवादं यशस्विनं अस्माकं प्रधानमन्त्रिणं प्रति ददामि, यस्य दूरदर्शिता अस्ति—कथं काश्याः प्रतिभा निखिलिष्यति, कथं सा विश्वमञ्चे अग्रे आगमतु।
अनेनैव उद्देश्येन हालसमये लेखन-प्रतियोगिता, क्रीडास्पर्धा तथा नानाविध-गतिविधीनाम् सफलः आयोजनः कृतः। अस्मासु स्पर्धासु महान् जनसमूहः उत्साहेन सहभागी अभूत्, स्वस्य बहुमुखीं प्रतिभां दर्शयन्। अद्य सांस्कृतिक-कार्यक्रम-प्रतियोगितायां भागभागिनां सर्वेषां बालकानां उज्ज्वल-भविष्याय अहं बाबा-विश्वनाथं प्रार्थये—ते नूतनाः उन्नतयः प्राप्नुयुः, विश्वमञ्चे काश्याः नाम दीपयन्तु।”
विधायकः सौरभः श्रीवास्तवः अवदत्—
“अस्माकं देशस्य प्रधानमन्त्री भारत-रूपिणीं महत्-इमारतिं निरन्तरं दृढतया निर्मातुं प्रवृत्तः अस्ति। अद्य अस्माकं राष्ट्रं आर्थिक-संपन्नतायां विश्वे चतुर्थस्थाने स्थितम्। यः इंग्लैण्ड् अस्मान् कदाचित् शासितवान्, सः अधुना षष्ठस्थाने वर्तते। किन्तु अस्माकं लक्ष्यं केवलं तृतीय–चतुर्थस्थाने नास्ति—प्रथमं स्थानं प्रापयितुं वयं संकल्पिताः।
प्रधानमन्त्रिणः संकल्पः अस्ति—भारतं पूर्णतः विकसितं आत्मनिर्भरं च राष्ट्रं कर्तुम्। अयं संकल्पः वयं सर्वे मिलित्वा निश्चयेन पूर्णं करिष्यामः।”
अस्मिन् अवसरे नानापाठशालाभ्यः महाविद्यालयेभ्यश्च आगताः प्रतिभागिनः एकल-गायनम्, सोलो-तबलावादनम् इत्यादि कलानां प्रदर्शनं कृत्वा स्पर्धायां सम्मिलिताः।
कार्यक्रमे मुख्यतया उपस्थिताः आसन्—मुख्य-विकास-अधिकारी प्रखरकुमारसिंहः, ए.डी.एम् प्रोटोकॉल् वी.के. सिंहः, बेसिक्-शिक्षा-अधिकारी अनुरागः श्रीवास्तवः, डॉ. आरती-मिश्रा, चन्द्रशेखर-उपाध्यायः, रणञ्जयसिंहः, जे.पी. सिंहः, संजयकुमारः, अवधेशरायः, प्रमीलपाण्डेयः, रत्नाकररा
यः इत्यादयः।
--------------
हिन्दुस्थान समाचार