निमाडोत्सवः गोटीपुआयाः राठ नृत्यस्य च जाता प्रस्तुतिः, विख्यात निमाड़ी कवयोऽकुर्वन् काव्यपाठम्
खरगोनः, 23 नवंबरमासः (हि.स.)।मध्यप्रदेशस्य खरगोनजिलस्य ऐतिहासिकनगरस्य महेश्वरस्थिते देवीअहिल्याघाटे प्रवर्तमाने त्रिदिवसीये निमाड़ोत्सवे द्वितीये दिवसे रविवासरे सायंकालसमये विधायकराजकुमारमेवस्य मुख्यातिथ्ये गोटीपुआ-नृत्यं राठ-नृत्यं च मनोहररूपेण प्
निमाड़ उत्सवः गोटीपुआ और राठ नृत्य की हुई प्रस्तुति


खरगोनः, 23 नवंबरमासः (हि.स.)।मध्यप्रदेशस्य खरगोनजिलस्य ऐतिहासिकनगरस्य महेश्वरस्थिते देवीअहिल्याघाटे प्रवर्तमाने त्रिदिवसीये निमाड़ोत्सवे द्वितीये दिवसे रविवासरे सायंकालसमये विधायकराजकुमारमेवस्य मुख्यातिथ्ये गोटीपुआ-नृत्यं राठ-नृत्यं च मनोहररूपेण प्रस्तुतम्।

पुरीनगरात आगताः चन्द्रमणिप्रधानः तस्य च दलः ओडिशाराज्यस्य परम्परागतं गोटीपुआ-नृत्यं प्रदर्शितवन्तः। बड़ौदात आगताः विजयभैराठवा इति नर्तकः तस्य सहचरीणां सहितं गुजरातीजनजातीयं राठ-नृत्यं न्यवेदयन्त।

कार्यक्रमे पद्मश्री-जगदीश-जोशीला इत्यस्य अध्यक्षतायां निमाड़ी-कवयः काव्यपाठं चकारुः। तस्मात्पूर्वं प्रकाश-ध्वनिशोः नाम लाइट्-एण्ड्-साउण्ड्-उपस्थापनस्य अपि निरूपणं जातम्, यस्य गतदिने लोकार्पणं कृतम्।

प्रधानस्य दलस्थाः युवकाः स्त्रीवेषं धारयित्वा भगवान् जगन्नाथं श्रीकृष्णं च स्तुत्वा राधाकृष्णयोः प्रसङ्गान् सप्रेमं प्रदर्शितवन्तः। तेषां गोटीपुआ-नृत्ये आकर्षकाः कलाबलयः (आक्रोबॅटिक्स) मुद्राश्च दृष्टृन् जनान् मोहितवन्ति।

राठवा-समूहस्य जनजातीयं राठ-नृत्यं तु दर्शकान् मंत्रमुग्धान् अकरोत्। मुख्यतया होली-उत्सवे अन्येषु च हर्षसमये प्रचलितं तद्-नृत्यं जनजातीयवाद्ययन्त्राणां तालबद्धया ऊर्जस्वलया प्रस्तुतेः सह लोकान् आनन्दितवान्।

कार्यक्रमे निमाड़ी-कवीनाम् अमृतवाक्यानां काव्यपाठेन श्रोतृजनानां मध्ये नवीनऊर्जा सञ्चारिताभूत्। खरगोनस्य मोहन-परमारः, महेश्वरस्य दिलीप-काले, मनावरस्य राम-शर्मा परिन्दः, कसरावदस्य जितेन्द्र-यादवः, जलकोटस्य धनसिंह-सेनः, उमियाधाम-करोंदियस्य बिहारी-पाटीदार-ग्रामवाल इत्येतेषां कवीनां हास्य-वीर-भक्तिरसपूर्णाः कविताः श्रोतृभिः करतलध्वन्या सह रात्रेः दीर्घसमयं यावत् आनन्दपूर्वकं श्रुताः।

हिन्दुस्थान समाचार