(लीड) माओवादिनः त्रयाणां राज्यानां मुख्यमंत्रिणां नामभिः लिखितं पत्रं, वयं वस्त्रादि त्यक्तुं सज्जाः परं फरवरी यावत् ददाति समयम्
हैदराबादम्, 24 नवंबरमासः (हि.स.)।माओवादीयानां विशेष-क्षेत्र-समित्याः छत्तीसगढ्–महाराष्ट्र–मध्यप्रदेश-राज्यानां मुख्यमन्त्रीभ्यः पत्रं लिखित्वा, अन्वेषण-अभियानस्य निरोधे अनन्तरं शस्त्र-परित्यागस्य तिथिः घोषयिष्यते इति अवदन्। एतेषां माओवादीयानां आशयय
Maoists


हैदराबादम्, 24 नवंबरमासः (हि.स.)।माओवादीयानां विशेष-क्षेत्र-समित्याः छत्तीसगढ्–महाराष्ट्र–मध्यप्रदेश-राज्यानां मुख्यमन्त्रीभ्यः पत्रं लिखित्वा, अन्वेषण-अभियानस्य निरोधे अनन्तरं शस्त्र-परित्यागस्य तिथिः घोषयिष्यते इति अवदन्। एतेषां माओवादीयानां आशययुक्ताः पर्चिकाः राज्यस्य खम्मम्-जिलायां सहित अनेकस्थानेषु चित्रीकृताः दृष्टाः। अस्य पत्रस्य विषये अद्यावधि काचिदपि शासकीय-प्रतिक्रिया न प्राप्ता।

महाराष्ट्र–मध्यप्रदेश–छत्तीसगढ्-राज्यानां विशेष-क्षेत्र-समित्या अधिकृत-प्रवक्तृनामधेयेन “अनन्तः” इति उच्यमानः एकः मुक्तः पत्रः प्रकाशितः। पत्रे लिखितं यद् “वयं स्वपक्षस्य केन्द्रीय-समितेः पोलित-ब्यूरो-सदस्यस्य ‘कॉमरेड् सोनू-दादा’ इत्यस्य इदानीन्तन-निर्णयं समर्थयामः, यस्मिन् देशे विश्वे च परिवर्तमान-परिस्थितीनां विचारं कृत्वा शस्त्राणि त्यक्त्वा शस्त्रसज्जित-युद्धं किञ्चित्कालं यावत् निरोद्धुं निर्णयः कृतः। केन्द्रीय-समितेः सदस्यौ ‘सतीश-दादा’ ‘चन्द्रन्ना’ च अपि अस्य निर्णयस्य समर्थनं कृतवन्तौ।”

माओवादीनां पत्रे लिखितं यत् “महाराष्ट्र–मध्यप्रदेश–छत्तीसगढ्-राज्यानां विशेष-क्षेत्र-समितिरपि अस्माकं शस्त्र-त्यागं कर्तुम् इच्छति। किन्तु वयं त्रिषु राज्येषु शासनम् अनुरोधयामः—यत् अस्मभ्यं १५ फरवरी-तिथिं यावत् समयं ददातु। अस्माकं पक्षः ‘प्रजातन्त्र-केन्द्रिकीकरण-सिद्धान्त’ प्रति दढ़तया प्रतिबद्धः अस्ति, अतः अस्माकं संयुक्तं निर्णयं कर्तुं किञ्चित् कालः आवश्यकः। अस्माभिः स्वसहचरैः सह परामर्शः कर्तव्यः, तेषां प्रति सूचना नियोजित-रूपेण प्रेषणीय इति च। तदनन्तरं वयं शस्त्रपरित्यागस्य तिथिं घोषयिष्यामः। अस्य समय-याचनायाः अन्यः कोऽपि उद्देश्यः नास्ति। वयं समयं केवलं तस्मात् कारणात् याचामः—यतः शीघ्रवार्तालापनस्य अस्माकं समीपे सुकरः उपायः नास्ति।”

पत्रे माओवादीनां त्रयाणां राज्य-मुख्यमन्त्रीभ्यः निवेदनम्—

“सुरक्षाबलैः स्वस्य अभियानं निरोद्धव्यम्। वयं अपि ‘पीपुल्स् लिबरेशन गुरिल्ला आर्मी’ कस्यापि प्रकारस्य क्रियाम् अकरिष्याम। वयं भवद्भ्यः आश्वासयामः—अस्माकं सर्वा गतिविधयः वयं विरंस्यते।”

हिन्दुस्थान समाचार