सिख गुरुणां हुतात्मतया मुगल सल्तनतात् सुरक्षि​ताः अवर्तन्त देवालयाः - दत्तात्रेयहोसबाले
— गुरु तेगबहादुर सिंहस्य 350तमस्य हुतात्मदिवसस्य कार्यक्रमं दत्तात्रेयोऽकरोत् सम्बाेधितम् — देशस्य स्वातंत्र्यात् पूर्वं परं चापि राष्ट्र धर्मे सिख समुदायस्य योगदानं मुख्यम् कानपुरम्, 24 नवंबरमासः (हि.स.)। राष्ट्रीय-स्वयंसेवक-संघस्य सरकार्यवाह
गुरु तेग बहादुर के शहीदी दिवस पर संबोधन करते सर कार्यवाह दत्तात्रेय होसबोले


गुरु तेग बहादुर के शहीदी दिवस पर मत्था टेकते सर कार्यवाह दत्तात्रेय होसबोले


— गुरु तेगबहादुर सिंहस्य 350तमस्य हुतात्मदिवसस्य कार्यक्रमं दत्तात्रेयोऽकरोत् सम्बाेधितम्

— देशस्य स्वातंत्र्यात् पूर्वं परं चापि राष्ट्र धर्मे सिख समुदायस्य योगदानं मुख्यम्

कानपुरम्, 24 नवंबरमासः (हि.स.)।

राष्ट्रीय-स्वयंसेवक-संघस्य सरकार्यवाह दत्तात्रेयः होसबोले अवदत् यत् सिख्-गुरवः मुगल-सम्राज्यस्य ताः नीतयः याः राष्ट्रस्य धर्मस्य च विरुद्धाः आसन्, ताः कदापि स्वीकृतवन्तः न। एतत् कारणात् ते यान् यान् क्लेशान् सहन्ते स्म, तान् श्रुत्वा रोमाञ्चो जायते। तेषां शहादत् कदापि मर्तुं न शक्या। मम अभिप्रायः—यत् सर्व-धर्मानां जनाः, तथा च विश्वे स्थिताः सर्वे भारतीयाः, प्रतिवर्षं गुरु-तेगबहादुरस्य शहीदी-दिवसे शिरसा प्रणम्य कृतज्ञतां प्रदर्शयेयुः। अद्य अस्माकं ये देवालयाः सुरक्षिताः सन्ति, तेषां पृष्ठे एतेषां गुरूणां शहादत् एवास्ति।

सोमवासरे कानपुरे मोतीझील्-उद्यानमध्ये आयोजिते कार्यक्रमे गुरु-तेगबहादुरसिंहस्य शहीदी-दिवस-निमित्तं सरकार्यवाहः होसबोले भाषणं दत्तवान्। एतत् आयोजनं सिख्-समुदायेन गुरु-तेगबहादुरसिंहस्य ३५०तम-हुतात्म-दिवसस्य प्रसङ्गे कृतम् आसीत्।

मुख्य-अतिथेः रूपेण उपस्थितः सरकार्यवाहः होसबोले अवदत् यत् “कार्यकर्तृभिः सिख्-बंधुभिः च येन प्रकारेण स्नेहपूर्वकं सादरं च मम स्वागतं सम्मानं च कृतम्, तस्य मम हृदयंगमं आभारं। गुरुद्वारे उपसृत्य प्रणामं कर्तुं, तथा गुरु-तेगबहादुरसिंहस्य ३५०तम-शहीदी-पर्वे उपस्थितुं, एतत् मम कर्तव्यं। अहं इच्छामि—यत् सर्वे धर्मान्तराः, सर्वे भारतीयाः च प्रतिवर्षं हुतात्म-दिवसे कृतज्ञतया शिरः झुकयेयुः, तेषां स्मरणेन जीवनं यापयेयुः। दिल्ली-चांदनीचौक-प्रदेशे स्थितः गुरुद्वारः विश्वस्य सामक्षं राष्ट्र-धर्मस्य संदेशं ददाति।”

राष्ट्र-रक्षणे सिख्-समुदायस्य महत्त्वम्

सरकार्यवहा अवदत् यत्

“एतेषां गुरूणां शिष्यैः देशस्य स्वातन्त्र्य-पूर्वकालिके क्रान्तिकारिणां रूपेण, तथा स्वातन्त्र्यानन्तरं पुलिस्–सेना–बलानां रूपेण राष्ट्र-रक्षणाय महानि बलिदानानि दत्तानि। देशस्य धर्मस्य च रक्षणार्थं सिख्-समुदायेन यः त्यागः कृतः, तस्मै सर्वे भारतीयाः कृतज्ञाः। गुरूणां धर्मार्थं कृतं यत् अद्वितीयं बलिदानम्, तत् अस्माभिः कल्पयितुमपि न शक्यते। सर्वैः गुरूणां प्रदर्शितं मार्गं अनुगन्तव्यम्।”

शाखासु पाठ्यक्रमेषु च गुरूणां इतिहासः योज्यते

होसबोले अवदत् यत् एते गुरवः धर्म-रक्षणार्थं ये क्लेशान् अतीतान्, तान् दृष्ट्वा अस्माभिः किञ्चित् त्यागः कर्तव्यः। अतः एव नूतन-राष्ट्रीय-शिक्षा-नीतौ एते गुरवः पाठ्यक्रमेषु योजिताः, यत् देशस्य विद्यार्थी तेषां बलिदानम् अवगच्छेयुः। यद्यपि संघः अतीतः कालादेव स्व-कार्यक्रमेषु कथावर्णने, गीत-रूपेण, चित्र-प्रदर्शनेन वा गुरूणां इतिहासं प्रस्तुत्य अस्ति। अधिकजनान् प्रति एषा जानकारी प्राप्नुयात् इति हेतोः प्रदर्शनीस्थापनस्य योजना कृता। स्वयंसेवकानां प्रति वयं एतत् सर्वं कथयामः। संघस्य सर्वः स्वयंसेवकः एतेषां गुरूणां प्रति नित्यं नमनं कृतज्ञतां च व्यक्तयति। देशस्य संकट-कालेषु सिख्-समुदायः सदा अस्माकं सह स्थितः। गुरूणां एषः हुतात्मता इतिहासः शाखासु पाठ्यक्रमेषु च प्रवर्तयिष्यते।”

अन्ते सः अवदत् यत् “भारतम् विश्वे शिरोमणिं कर्तव्यम्, अस्य भूमेः राष्ट्र-धर्मार्थं सर्वान् नागरिकान् सज्जान् कर्तव्यम्। अस्माकं विश्वासः—यत् एतस्मिन् कार्ये सिख्-समुदायः निश्चितं अस्मान् सहायकः भविष्यति।

एतस्मिन् अवसरे श्री-गुरुसिंह-सभाया महानगर-अधिकारीभिः सरकार्यवाह दत्तात्रेय-होसबोलें सरोपणेन सम्मानितः। तत्र श्री-गुरुसिंह-सभा- कानपुर-महानगरस्य अध्यक्षः सरदार-कुलदीपसिंहः, प्रधानः सिमरनजीतसिंहः, गुरविन्दरसिंह-छाबडा (विक्की) इत्यादयः उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार