Enter your Email Address to subscribe to our newsletters

नवदेहली, 24 नवंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदिः मङ्गलवासरे हरियाणा-राज्ये कुरुक्षेत्रे श्री-गुरु-तेगबहादुरस्य 350व्या शहीदी-दिनस्य उपलक्ष्ये आयोजीतकार्यक्रमे भाषणम्। तेन अस्मिन् अवसरे विशेषः सिक्कः तथा स्मारक-स्टैम्प् विमोचितः भविष्यति।
प्रधानमन्त्रालयस्य अनुसारं, 25 नवम्बरस्य दिने सायं लगभग 4 वादने प्रधानमन्त्री भगवान्-कृष्णस्य पवित्रं शंखं पांचजन्य सम्मानितुम् नव-पांचजन्य उद्घाटयिष्यन्ति। ततः सः महाभारत-अनुभवकेंद्रम् गमिष्यति, यत्र एकः इमर्सिव् अनुभव-केंद्रः अस्ति, यत्र महाभारतस्य विशेष-प्रकरणानि प्रदर्शितानि, ये तस्य स्थायी-सांस्कृतिक-सांस्कृतिक तथा आध्यात्मिक-महत्त्वं प्रकाशयति। सायं प्रातः 4:30 वादने प्रधानमन्त्री नवं सिख-गुरुः श्री-गुरु-तेगबहादुरस्य 350व्या शहीदी-दिनस्य अवसर्ये आयोज्ये कार्यक्रमे भागं ग्रहीष्यन्ति। अस्मिन अवसरि प्रधानमन्त्री मोदी 350व्या शहीदी-दिनस्य निमित्तं विशेष-सिक्कं तथा स्मारक-स्टैम्प् विमोचयिष्यन्ति, च उपस्थितानां जनानां समक्ष भाषणं अपि कर्तुं भविष्यति। गुरु-तेगबहादुरस्य 350व्या शहीदी-दिनस्य सम्मानार्थ भारत-सर्वकारेण वर्षपर्यन्तं कार्यक्रमः आयोज्यते स्म। सायं लगभग 5:45 वादने प्रधानमन्त्री ब्रह्म-सरोवरं दर्शनार्थ पूजायै च गमिष्यति, यः भारतस्य पवित्रतमेषु तीर्थेषु एकः अस्ति। अस्य यात्रायाः समये चलतः अन्तरराष्ट्रीय-गीता-महोत्सवः अपि आयोज्यते, यः 15 नवम्बरात् 5 दिसम्बरपर्यन्तं कुरुक्षेत्रे आयोज्यते।
-----------
हिन्दुस्थान समाचार / अंशु गुप्ता