प्रधानमन्त्री मङ्गलवासरे कुरुक्षेत्रे श्री-गुरु-तेगबहादुरस्य 350तमस्य शहीदीदिनस्य कार्यक्रमे भागं ग्रहीष्यति
नवदेहली, 24 नवंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदिः मङ्गलवासरे हरियाणा-राज्ये कुरुक्षेत्रे श्री-गुरु-तेगबहादुरस्य 350व्या शहीदी-दिनस्य उपलक्ष्ये आयोजीतकार्यक्रमे भाषणम्। तेन अस्मिन् अवसरे विशेषः सिक्कः तथा स्मारक-स्टैम्प् विमोचितः भविष्यति।
प्रधानमंत्री नरेन्द्र मोदी बुधवार को तमिलनाडु के कोयंबटूर में दक्षिण भारत प्राकृतिक कृषि शिखर सम्मेलन 2025 को संबोधित करते हुए


नवदेहली, 24 नवंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदिः मङ्गलवासरे हरियाणा-राज्ये कुरुक्षेत्रे श्री-गुरु-तेगबहादुरस्य 350व्या शहीदी-दिनस्य उपलक्ष्ये आयोजीतकार्यक्रमे भाषणम्। तेन अस्मिन् अवसरे विशेषः सिक्कः तथा स्मारक-स्टैम्प् विमोचितः भविष्यति।

प्रधानमन्त्रालयस्य अनुसारं, 25 नवम्बरस्य दिने सायं लगभग 4 वादने प्रधानमन्त्री भगवान्-कृष्णस्य पवित्रं शंखं पांचजन्य सम्मानितुम् नव-पांचजन्य उद्घाटयिष्यन्ति। ततः सः महाभारत-अनुभवकेंद्रम् गमिष्यति, यत्र एकः इमर्सिव् अनुभव-केंद्रः अस्ति, यत्र महाभारतस्य विशेष-प्रकरणानि प्रदर्शितानि, ये तस्य स्थायी-सांस्कृतिक-सांस्कृतिक तथा आध्यात्मिक-महत्त्वं प्रकाशयति। सायं प्रातः 4:30 वादने प्रधानमन्त्री नवं सिख-गुरुः श्री-गुरु-तेगबहादुरस्य 350व्या शहीदी-दिनस्य अवसर्ये आयोज्ये कार्यक्रमे भागं ग्रहीष्यन्ति। अस्मिन अवसरि प्रधानमन्त्री मोदी 350व्या शहीदी-दिनस्य निमित्तं विशेष-सिक्कं तथा स्मारक-स्टैम्प् विमोचयिष्यन्ति, च उपस्थितानां जनानां समक्ष भाषणं अपि कर्तुं भविष्यति। गुरु-तेगबहादुरस्य 350व्या शहीदी-दिनस्य सम्मानार्थ भारत-सर्वकारेण वर्षपर्यन्तं कार्यक्रमः आयोज्यते स्म। सायं लगभग 5:45 वादने प्रधानमन्त्री ब्रह्म-सरोवरं दर्शनार्थ पूजायै च गमिष्यति, यः भारतस्य पवित्रतमेषु तीर्थेषु एकः अस्ति। अस्य यात्रायाः समये चलतः अन्तरराष्ट्रीय-गीता-महोत्सवः अपि आयोज्यते, यः 15 नवम्बरात् 5 दिसम्बरपर्यन्तं कुरुक्षेत्रे आयोज्यते।

-----------

हिन्दुस्थान समाचार / अंशु गुप्ता