Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 24 नवंबरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी मङ्गलवासरे अयोध्यां गमिष्यन्ति, यत्र श्रीरामजन्मभूमिमन्दिरनिर्माणस्य समापनानन्तरं ध्वजारोहणकार्यक्रमे सहभागिनो भविष्यन्ति। प्रधानमन्त्रिककार्यालयानुसारं ते नवम्बर् २५ दिने प्रातःकाले अयोध्यां प्राप्स्यन्ति, यत्र उत्तरप्रदेशस्य राज्यपालः आनन्दीबेनपटेल्, मुख्यमन्त्री योगी आदित्यनाथश्च तेषां स्वागतं करिष्यतः।
प्रायः दशवादने प्रधानमन्त्रि सप्तमन्दिरं यास्यन्ति, यत्र महर्षिवशिष्ठ, महर्षिविश्वामित्र, महर्षिअगस्त्य, महर्षिवाल्मीकिः, देव्या अहिल्या, निषादराजगुहः, माता शबरी च सम्बद्धानि मन्दिराणि सन्ति। ततः परं ते शेषावतारमन्दिरं गमिष्यन्ति। प्रातः समन्तरं एकादशवादने माताऽन्नपूर्णामन्दिरं द्रक्ष्यन्ति। अनन्तरं ते रामदरबारस्य गर्भगृहे दर्शनं पूजां च करिष्यन्ति; ततः रामललागर्भगृहस्य दर्शनं करिष्यन्ति।
द्वादशवादने समागते प्रधानमन्त्रिः अयोध्यायां पवित्रस्य श्रीरामजन्मभूमिमन्दिरस्य शिखरे भगवध्वजं आरोपयिष्यन्ति, यत् मन्दिरनिर्माणसमाप्तेः, सांस्कृतिकोत्सवस्य राष्ट्रैक्यस्य च नूतनस्य अध्यायस्य प्रारम्भं सूचयति। एषः देशस्य सामाजिक-सांस्कृतिक-आध्यात्मिक-परिदृश्येषु महत्त्वपूर्णः अवसरः भविष्यति।
प्रधानमन्त्री अस्मिन् ऐतिहासिकावसरे सभां अपि सम्भाषिष्यन्ते। प्रधानमन्त्रिककार्यालयानुसारं, कार्यक्रमः मार्गशीर्षमासस्य शुक्लपक्षस्य शुभपञ्चम्यां भविष्यति, या श्रीरामसीतोः विवाहपञ्चम्याः अभिजित्मुहूर्तेन सह अस्ति—अयं दिव्यसंयोगस्य प्रतीकः। एषा तिथि नवमस्य सिख्गुरोः गुरुतेगबहादुरस्य शहादतिदिनं अपि सूचयति, येन सप्तदशशताब्द्याम् अयोध्यायां अट्ठचत्वारिंशद्घण्टानि निरवच्छिन्नं ध्यानं कृतम्, येन तस्य दिनस्य आध्यात्मिकं महत्त्वं वर्धते।
श्रीरामजन्मभूमितीर्थक्षेत्रस्य अनुसारं, दक्षिणकोणयुक्तं त्रिकोणाकारं भगवध्वजं दशफुट-उच्चं विंशतिफुट-दीर्घं च अस्ति। तत्र भासमानसूर्यस्य चित्रं विराजते, यत् भगवान् श्रीरामस्य तेजः वीर्यं च प्रतीपादयति। तत्र ‘ॐ’ इति लिखितम् अस्ति तथा च कोविदारवृक्षस्य अपि चित्रं विराजते। पवित्रः भगवध्वजः रामराज्यस्य आदर्शान् दर्शयन् गरिमा-एकता-सांस्कृतिकसातत्यं च संदेशं दास्यति।
ध्वजः पारम्परिकया उत्तरभारतीय-नागर-वास्तुशिल्पशैलीया निर्मितस्य शिखरस्य उपरि स्थापयिष्यते। तस्यान्तिके ८००-मीट्रपरिमितं परिकोटं अस्ति, यत् दक्षिणभारतीय-वास्तुशैलीया रचितं मन्दिरपरिसरस्य परिक्रमारूपं वर्तते, येन वास्तुशिल्पवैविध्यं प्रकाशते।
मन्दिरपरिसरे मुख्यमन्दिरस्य बाह्यभित्तिषु वाल्मीकीरामायणाधारिताः भगवान् श्रीरामस्य जीवनस्य ८७ सूक्ष्मनक्काशिकृताः शिलामयाः प्रसङ्गाः सन्ति; परिकोटभित्तिषु च भारतीयसंस्कृतेः ७९ कांस्यकथाः चित्रिताः। एतत्सर्वं मिलित्वा सर्वेषां दर्शकानां कृते ज्ञानवर्धकं अनुभवम् उपजनयति, येन भगवान् श्रीरामस्य जीवनम्, भारतस्य सांस्कृतिकविरासत् च विस्तरेण ज्ञायते।
---------------
हिन्दुस्थान समाचार