प्रधानमन्त्री मोदी दक्षिण-अफ्रीका-यात्रां सम्पन्न्य स्वदेशं प्रत्यागच्छन्
नवदेहली, 24 नवम्बरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी दक्षिण-अफ्रीकायाः त्रिदिवसीया यात्रां समाप्त्य अद्य स्वदेशं प्रतिनिवृत्तः। प्रधानमन्त्री मोदी तत्र G–20 शिखर-सम्मेलने सहभागी अभूत्। तेन सम्मेलने कृत्रिम-मेधा (AI) इत्यस्य दुरुपयोग-निवारणाय व
प्रधानमंत्री नरेन्द्र मोदी की दक्षिण अफ्रीका में आयोजित जी-20  शिखर सम्मेलन में प्रभावशाली उपस्थिति रही।


नवदेहली, 24 नवम्बरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी दक्षिण-अफ्रीकायाः त्रिदिवसीया यात्रां समाप्त्य अद्य स्वदेशं प्रतिनिवृत्तः। प्रधानमन्त्री मोदी तत्र G–20 शिखर-सम्मेलने सहभागी अभूत्। तेन सम्मेलने कृत्रिम-मेधा (AI) इत्यस्य दुरुपयोग-निवारणाय वैश्विक-संधेः आह्वानं कृतम्, तथा अवदत् यत् महत्वपूर्ण-तकनीका वित्त-केन्द्रिता न स्यात्, अपि तु मानव-केन्द्रिता एव स्यात्।

प्रधानमन्त्री मोदी रविवासरे एक्स्-पोस्ट् इति मंचे अवदत्— “सफलः जोहान्सबर्ग G–20 शिखर-सम्मेलनं प्रसन्न-सतत-भूमेः निमित्तं योगदानं करिष्यति। विश्व-नेतृभिः सह मम भेंटः संवादश्च अतीव लाभदायकौ अभूताम्, येन भारतस्य नानादेशैः सह द्विपक्षीय-संबन्धाः अधि गाढाः भविष्यन्ति। अस्य सम्मेलने आयोजनं कृतवन्तः दक्षिण-अफ्रीकाया: जनाः, राष्ट्रपति रामफोसा, दक्षिण-अफ्रीका-सरकार च— एतेभ्यः अहं हार्दिकं धन्यवादं ददामि।”

प्रधानमन्त्री मोदी दक्षिण-अफ्रीकायां ब्रिटेनस्य प्रधानमन्त्रिणा स्टॉर्मर्, फ्रांस-राष्ट्रपतिना इमैनुएल् मैक्रों, दक्षिण-कोरिया-राष्ट्रपतिना ली जे-म्यूंग, ब्राज़ील-राष्ट्रपतिना लूला दा सिल्वा, कनाडा-प्रधानमन्त्रिणा मार्क् कार्नी, जापान-प्रधानमन्त्रिण्या साने ताकाइची, इटली-प्रधानमन्त्रिण्या जॉर्जिया मेलोनी, तथा दक्षिण-अफ्रीका-राष्ट्रपतिना सिरिल् रामाफोसा इत्येभिः सह साक्षात्कारं कृतवान्।

तेन अन्यस्मिन् एक्स्-पोस्ट् अवदत्— “जोहान्सबर्गे दक्षिण-अफ्रीकाया गिरमिटिया-गीतस्य ‘गंगा मैया’ इत्यस्य प्रस्तुति मनोहरतया मां भाव-विह्वलाम् अकरोत्। एतत् गीतं तमिल-भाषायां श्रुत्वा अनन्यं अनुभवम् आसीत्। अस्मिन् गीतः तेषां दशाधिक-वर्षाणि पूर्वम् अत्र आगतानां जनानां आशाः दृढ-संकल्पश्च निहितौ स्तः। कठिनाः चुनौतयः प्राप्ताः स्यु रपि ते न विरमन्ति। गीत-भजनादिभिः ते भारतं हृदयेषु स्थापितवन्तः। स्व-मूल-सम्बन्धस्य अस्य सांस्कृतिक-सूत्रस्य जीवन्-दर्शनं मनोमुग्धकरम्।”

---------------

हिन्दुस्थान समाचार