मङ्गलवासरात् धान्यस्य क्रयः आरप्स्यते, कृषकानां कृते सर्वकारेण विशेषव्यवस्थाः कृताः
भुवनेश्वरम्, २४ नवम्बरमासः (हि.स.)। राज्ये धानक्रयप्रक्रिया मंगलवासरे आरभिष्यते। अस्मिन् अवसरे कृषकानां सुविधार्थं राज्यस्य सर्वासु मण्डिषु विशेषव्यवस्थाः कृताः। सहकारितामन्त्री प्रदीपबलसामन्तः एतां सूचनां दत्तवान्। सः अवदत् यत् गतवर्षस्य तुलने अस्
मङ्गलवासरात् धान्यस्य क्रयः आरप्स्यते, कृषकानां कृते सर्वकारेण विशेषव्यवस्थाः कृताः


भुवनेश्वरम्, २४ नवम्बरमासः (हि.स.)। राज्ये धानक्रयप्रक्रिया मंगलवासरे आरभिष्यते। अस्मिन् अवसरे कृषकानां सुविधार्थं राज्यस्य सर्वासु मण्डिषु विशेषव्यवस्थाः कृताः। सहकारितामन्त्री प्रदीपबलसामन्तः एतां सूचनां दत्तवान्। सः अवदत् यत् गतवर्षस्य तुलने अस्मिन् वर्षे अधिकं धानं क्रेतुं लक्ष्यं शासनम् निर्धार्य कृतवद्। माध्यमैः सह संवादं कुर्वन् मन्त्री उक्तवान् यत् धानक्रयप्रक्रियाम् अविच्छिन्नां कर्तुं मण्डिषु भोजनं, पानयुतं जलम्, पेयद्रव्याणि तथा शौचालय-व्यवस्थाः उपलभ्यन्ते। चक्रशाला-स्वामिभ्यः अपि समये वाहनानि प्रेषयितुम् आदेशाः दत्ताः, यथा धानस्य ढुलाईकर्मणि काचित् अपि विलम्बना न भवेत्। अधिकाऱिणाम् अपि धानक्रयस्य निरन्तरं निरीक्षणं कर्तुम् आदेशाः प्रदत्ताः। तस्योपरि ‘कटनी-छटनी’ इति विषयस्य विषये शासनं कठोरं निरीक्षणं करोति।

सः अवदत् यत् सर्वकारं स्पष्टतया उक्तम्— यः कश्चन दुराचारकार्येषु संलग्नः दृश्येत्, तस्मात् विरुद्धं कठोरं शासनं करिष्यते। सर्वा प्रक्रिया कठोरतया निरीक्षिता भविष्यति, यथा कृषकाः स्वस्य उत्पादनस्य न्याय्यं मूल्यं प्राप्नुयुः।उल्लेखनीयम् यत् २०२४–२५ खरीफऋतौ धान्यविक्रयाय १७.५० लाखकृषकाः पञ्जीकरणं कृतवन्तः। अस्मिन् वर्षे द्विलक्षाधिकनवकृषकपञ्जीकरणानन्तरं शासनं धानक्रयलक्ष्यं वर्धयित्वा खरीफ् तथा रबी उभयऋतुषु ९३ लाख् मेट्रिक्-टनं कृतम्। मन्त्रिमण्डलेन अक्टूबरमासे खरीफ्-ऋतुसम्बद्धं ‘खाद्य अथवा क्रयनीति २०२५–२६’ अनुमोदिता आसीत्। अस्याः नीत्याः अनुसारं खरीफधानक्रयावधिः १ नवम्बर् २०२५ तः ३१ मार्च् २०२६ पर्यन्तं निर्धारिता।

हिन्दुस्थान समाचार / अंशु गुप्ता