राममन्दिर-ध्वजारोहण-समारोहस्य सिद्धताः सम्पन्नाः, अयोध्यायाः प्रत्येकं कोणः राममयः अभवत्
गृहे गृहे भगवा-ध्वजाः स्थापिताः, श्रीरामेन सह योगी-मोदिनाम् तरङ्गः प्रवहति। आकर्षक-दीपप्रभाभिः रामललस्य भव्यः महलः प्रकाशयितुं आरब्धः अयोध्या, 24 नवंबरमासः (हि.स.)। रामनगरी अयोध्या पुनरपि इतिहासं रचयितुं सज्जा अस्ति। विवाह-पञ्चमीस्य पावन-अवसरे 25
यज्ञशाला में हवन


राम मंदिर शिखर


ध्वजारोहण


गृहे गृहे भगवा-ध्वजाः स्थापिताः, श्रीरामेन सह योगी-मोदिनाम् तरङ्गः प्रवहति।

आकर्षक-दीपप्रभाभिः रामललस्य भव्यः महलः प्रकाशयितुं आरब्धः

अयोध्या, 24 नवंबरमासः (हि.स.)। रामनगरी अयोध्या पुनरपि इतिहासं रचयितुं सज्जा अस्ति। विवाह-पञ्चमीस्य पावन-अवसरे 25 नवम्बर-दिने श्रीराम-जन्मभूमि-मन्दिरस्य मुख्य-शिखरे भव्यः ध्वजारोहण-समारोहः आयोजितः भविष्यति। तदर्थं मन्दिर-परिसरः पुष्पैः अलङ्कृतः जातः। अयोध्याया अधिकांश-गृहाणां छदे भगवा-ध्वजः लहरति। रोड-शो-कारणात् सम्पूर्णः मार्गः अलङ्कृतः जातः।

अस्य ऐतिहासिक-कार्यक्रमस्य मुख्य-अतिथिः प्रधानमन्त्री नरेन्द्रः मोदी भविष्यति, यस्य उपस्थितौ वैदिक-मन्त्राणां ध्वनिमध्ये केसरिय-वर्णस्य विशेषः ध्वजः फहरितः भविष्यति। धर्म-ध्वजारोहणं न केवलं मन्दिर-निर्माणस्य पूर्णत्वस्य प्रतीकं भविष्यति, अपि तु शताब्दियों-पुरातनाया आस्थाया समर्पणस्य च जयस्य संदेशं दास्यति। सम्पूर्णे नगरे उत्साहस्य संचारः जातः, सर्वः कोनः राममयः अभवत्। मार्गेषु पुष्प-वर्षा, मन्दिर-परिसरे शत-टनात् अधिकः पुष्पालङ्कारः, तथा “जय श्रीराम” इत्यस्य घोषाः गुञ्जन्ति। गृहे गृहे भगवा-ध्वजः फहरति। योगी-मोदिनाम् जय-जयकारः क्रियते।

श्रीराम-जन्मभूमि तीर्थ-क्षेत्र-न्यासस्य अनुसारम् एतत् आयोजनं भूमेः आरभ्य मन्दिरस्य मुख्य-शिखरे 191 फीट् उन्नत्यां, 22 फीट् दीर्घायां, 11 फीट् विष्टृतायां त्रिकोणीय-केसरिय-ध्वजस्य आरोहणेन सम्पन्नं भविष्यति। ध्वजे सूर्यवंशस्य प्रतीकत्वेन सूर्य-चिह्नं च ओंकारः च अंकितौ स्तः, यौ त्यागस्य, तपस्य, सनातन-परम्परायाः प्रतीकौ स्तः। अहमदाबादे निर्मितः अयं ध्वजः ऑटोमैटिक्-सिस्टेम् द्वारा फहरितः भविष्यति, येन पुजारिभ्यः शिखरम् आरोढुं आवश्यकता न भविष्यति।

प्रधानमन्त्रिणः मोदिनः अयोध्या-यात्रा सामाजिक-समावेशन-आध्यात्मिकताभ्यां ओतप्रोता भविष्यति। प्रातः प्रायेण दशवादने महर्षि-वाल्मीकि-अन्ताराष्ट्रीय-एयरपोर्ट् आगत्य ते हेलीकॉप्टर द्वारा कठोर-सुरक्षावेष्टनेन साकेत-महाविद्यालयं गमिष्यन्ति। अत्र वैदिक-परंपरानुसारं 501 ब्राह्मण-बटुकैः स्वस्ति-वाचनं सन्तानां शंखनादः घंटा-घडियालयोः पवित्र-ध्वनिः च मध्ये तेषां शाही-स्वागतं भविष्यति। साकेतात् राम-मन्दिर-परिसरं यावत् रामपथेन रोड्-शो भविष्यति, यस्मिन् शालास्थ-विद्यार्थिनः, नार्यः, स्थानीय-निवासिनः च विभिन्न-स्थानेषु पुष्प-वर्षां करिष्यन्ति। मार्गे सप्त स्थानेषु सांस्कृतिक-मञ्चाः स्थापिताः, यत्र रामायण-आधारितं नृत्यम्, संगीतं, लोक-कलाः च प्रस्तूयन्ते। सांस्कृतिक-उत्सवे भारतीय-परम्पराणां, अध्यात्मनः, पारंपरिक-वद्यमां च प्रदर्शनं भविष्यति।

21 नवम्बर-दिनात् अनुष्ठानानि प्रवर्तन्ते

ध्वजारोहणस्य मुहूर्तः 11:58 वादनात् 12:30 वादनपर्यन्तं निश्चितः, यः भगवान् रामस्य जन्म-नक्षत्रम् अभिजित्-मुहूर्तं सह मेलयति। तस्मात् पूर्वं 21–25 नवम्बर-पर्यन्तं पञ्चदिवसीयः वैदिकः अनुष्ठानः प्रवर्तमानः अस्ति, यस्मिन् अयोध्या-काश्योः प्रमुखाः सन्त-महात्मानः विष्णु-सहस्रनाम-पाठं, अथर्वशीर्ष-मन्त्र-पठनं, यज्ञ-कुण्ड-पूजनं च कुर्वन्ति।

अतिथीन् समभाष्यिष्यति

मन्दिर-परिसरे आगत्य मोदी राम-दरबार-गर्भगृहे रामललस्य दर्शनं कृत्वा पूजां करिष्यन्ति। ततः माता-अन्नपूर्णा-मन्दिरे प्रार्थनां कृत्वा मुख्य-समारोहं सहभागित्वेन आगमिष्यन्ति। पञ्च-मिनिट-दीर्घे संक्षिप्ते ध्वजारोहण-अनुष्ठाने वैदिक-मन्त्र-उच्चारण-मध्ये ते बटनं निपीड्य ध्वजं ऊतोल। पश्चात् संबोधनं करिष्यन्ति। समारोहस्य साक्षिणः भवितुं 6000–7000 अतिथयः आगमिष्यन्ति, यत्र राष्ट्रीय-स्वयंसेवक-संघस्य प्रमुखः मोहनः भागवत्, उत्तरप्रदेशस्य मुख्यमंत्री योगी आदित्यनाथः, राज्यपालः आनंदीबेन पटेल्, धर्मगुरवः, व्यापार-जगतः प्रमुख-नामानि, दलित-वंचित-समुदायस्य प्रतिनिधयः, ट्रांसजेंडर-अघोरी-समुदायस्य सदस्याः च उपस्थिताः भविष्यन्ति। ततः ते सप्तऋषि-मन्दिरं दृष्टुम् शक्नुवन्ति।

मुख्यमन्त्रिणा निरीक्षणम् कृतम्

समारोहस्य पूर्व-दिने अयोध्यां प्राप्त्य मुख्यमंत्री योगी आदित्यनाथः हनुमानगढ़ीं रामललां च दृष्ट्वा आशीर्वादं प्राप्तवन्तः। योगी अवदत् यत्— 25 नवम्बर-दिने अयोध्या-धामस्य नाम पुनः इतिहासस्य स्वर्णाक्षरेषु लिखितं भविष्यति। भगवान् रामस्य जीवन-मूल्यैः प्रेरितं एतत् ध्वजारोहणं नूतन-युगस्य आरम्भं करिष्यति। एषः समारोहः केवलं धार्मिक-आयोजनं न, अपितु सामाजिक-एकतानां प्रतीकः अपि।

प्रधानमन्त्रीमोदी क्रॉसिंग 11 मार्गेण परिसरं प्रवेशं करिष्यतिं

प्रधानमन्त्री मोदी क्रॉसिंग 11 आद्यगुरु-शंकराचार्य-द्वारेण प्रवेश्य दर्शनं कृत्वा मन्दिर-परिसरे सप्त-मण्डपं रामायणस्य 3D-म्यूरल्स् च अवलोकयिष्यन्ति। LNT-अधिकृतैः कर्मचरीभिः च संवादम् अपि करिष्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता