रक्तदुर्गस्य आस्था, इतिहासः एकता इत्येषाम् अद्वितीयः संगमः, अमित शाहः सायं संगतं करिष्यति संबोधितम्
नव दिल्ली, 24 नवंबरमासः (हि.स.)। दिल्लीस्थितस्य ऐतिहासिकस्य रक्तदुर्गस्थप्राङ्गणस्य मध्ये सोमवासरे आयोजितस्य श्रीगुरुतेगबहादुरसाहेबस्य त्रिशतपञ्चाशदधिक-शहीदी-दिवस-उत्सवस्य त्रिदिवसीय-भव्यसमागमस्य द्वितीयः दिवसः श्रद्धाभक्त्याऽध्यात्म-उत्साहयोः चर
लाल किला प्रांगण में श्री गुरु तेग बहादुर साहिब के 350वें शहीदी दिवस के उपलक्ष्य में आयोजित तीन-दिवसीय समागम  (फाइल  फोटो)


नव दिल्ली, 24 नवंबरमासः (हि.स.)।

दिल्लीस्थितस्य ऐतिहासिकस्य रक्तदुर्गस्थप्राङ्गणस्य मध्ये सोमवासरे आयोजितस्य श्रीगुरुतेगबहादुरसाहेबस्य त्रिशतपञ्चाशदधिक-शहीदी-दिवस-उत्सवस्य त्रिदिवसीय-भव्यसमागमस्य द्वितीयः दिवसः श्रद्धाभक्त्याऽध्यात्म-उत्साहयोः चरमावस्थां दर्शयन् दृश्यते। प्रभातकालात् एव प्राङ्गणं भीगाभिः नेत्राभिः, प्रणतैः भक्तैः, गुरुसाहेबे प्रति दृढश्रद्धया च परिपूर्णम् अभवत्। देशेभ्यः विदेशेभ्यश्च आगता संगतिः निरन्तरं लालकिलस्य दिशं प्रवहति, यत्र अद्य विशेषतः नानाविधाः, आध्यात्मिकाः, अत्यन्तभावुकाः च कार्यक्रमाः आयोजिताः। अद्य सायङ्काले केन्द्रीयगृह्यमन्त्री अमितशाहः आगत्य गुरुसाहेबं प्रणमिष्यति तथा संगतिं संबोधयिष्यति।

गुरुद्वार-शीशगञ्जात् पावनस्वरूपपरिक्रमा

दिवसस्य आरम्भः तस्यै परम्परायै सह अभवत् या समागमस्य आत्मा अभवत्—ऐतिहासिकात् श्री-शीशगञ्ज-साहिब्-गुरुद्वारात् गुरुसाहेबस्य पावनस्वरूपं पालिकायां स्थापयित्वा लालकिल-प्राङ्गणं यावत् परिक्रमा। अरदास-शब्दस्मरण-परिपूर्णे वातावरणे सहस्रशः भक्ताः अस्मिन् परिक्रमासमागमे सहभागी अभवन्। तदेव पावनस्वरूपं रात्रौ पुनः गुरुद्वारे प्रतिष्ठापितं भविष्यति। अद्य प्रभाते उपराष्ट्रपतिः सी.पी. राधाकृष्णन् मुख्यमंत्री रेखागुप्तया सह गुरुद्वार-रकाबगञ्जे माथाटेकं कृतवन्तौ। अत्रैव गुरुसाहेबस्य पार्थिवशरीरस्य अन्त्यसंस्कारः कृतः आसीत्। मुख्यमंत्री उवाच—“गुरुतेगबहादुरसाहेबस्य सत्यार्थं मानवतार्थं च अद्वितीयं बलिदानं प्रत्येकं नागरिकं साहसस्य करुणायाः च मार्गे प्रवर्तयति।”

रक्तदुर्गस्थं विशेषम्यूजियम्

लालकिलाप्राङ्गणे संस्थापितं विशेषं संग्रहालयं अद्यापि भक्तानां प्रमुखाकर्षणं वर्तते। अत्र गुरुसाहेबस्य जन्म, तपः, यात्राः, शहादत्—एतत्सर्वं चित्रैः, दस्तावेजैः, दुर्लभस्मृतिभिः च द्योतितम्। बहवः जनाः प्रभातकालात् एव पङ्क्तिषु स्थित्वा एतत् प्रेरकं इतिहासयात्रां पश्यन्ति। अत्रैव दृश्यश्रव्य-प्रणाली द्वारा शहादत्-गाथा विशेष-प्रभावक-रूपेण प्रस्तुत्या आगतानां हृदयं गहनभावेन निमज्जति।

संगतेः कृते निरन्तरं लङ्गर-सेवा

संगतेः कृते निरन्तरं चतुर्विंशतिघण्टपर्यन्तं प्रवहमानं विशालं लङ्गरं आज अपि समान-उत्साहेन, सेवाभावेन, प्रेम्णा च सञ्चालितम्। सर्वत्र सेवकानां निष्ठा समर्पणं च विशेषतया दृश्यते।

अद्य सायं बालकानां समूहकीर्तनम्

अद्य सायं दिल्ली-सिख्-गुरुद्वार-प्रबन्धक-समितेः सर्वेषां त्रयोदश-सupath-विद्यालयानां विद्यार्थिभिः समूहकीर्तनं भविष्यति। सहस्रशः भक्ताः एतेषां नन्हक-रागिनां कण्ठेन गीयमानां गुरुवाणी-सुधां श्रवणाय उत्सुकाः। एषः कार्यक्रमः आध्यात्मिकं वातावरणं नवेन तेजसा माधुर्येण च पूरयिष्यति।

विशेष-लाइट्-एण्ड्-साउण्ड्-शोकार्यक्रमः

संध्याकालसमये लालकिलाप्राङ्गणे पुनरपि विशेषः लाइट्-एण्ड्-साउण्ड्-शो भविष्यति, यत्र सिख-इतिहासः, गुरुतेगबहादुरसाहेबस्य शहादत् च भव्य-भावपूर्ण-रूपेण प्रस्तूयते। प्रथमदिने एव अस्य प्रस्तुतेः महान् प्रभावः जातः, अतः अद्य अपि असामान्यजनसमूहस्य अपेक्षा अस्ति।

मुख्यमन्त्रिणी–आवाहनम्

मुख्यमंत्री दिल्लीवासिभ्यः आह्वानं कृतवती—“एतेषां ऐतिहासिकानां आयोजनेषु सहभागीभूताः सन्तः गुरुसाहेबस्य मानवीयानि संदेशाः—धर्मनिरपेक्षता, करुणा, सहिष्णुता, सत्यं च—स्वजीवने स्वीकरोत।” सरकारेण निर्मितं अस्थायी–सभागारम्, सुरक्षा-व्यवस्था, मार्ग-शुद्धिः, लङ्गर-विन्यासः—एतेषां सर्वेषां पर्यवेक्षणं स्वयमेव सा कुर्वति। दिल्ली-सरकारेण अस्मिन्नवसरे २५ नवेम्बर् दिने सार्वजनिक-निवृत्तिदिनं घोषित्य गुरुसाहेबस्य हुतात्मता राष्ट्रं प्रति समर्पित-श्रद्धारूपेण प्रदर्शिता।

----------

हिन्दुस्थान समाचार