Enter your Email Address to subscribe to our newsletters

जिनेवा, 24 नवंबरमासः (हि.स.)।
अमेरिकायाः विदेशमन्त्रिणा मार्को रूबियो नाम्ना रविवासरे यूक्रेनीय-अधिकाऱैः सह जाताः जिनेवा-वार्ताः “अद्यावत् सर्वाधिकार्थपूर्णा उत्पादकश्च सभा” इति कथितम्। रूबियोऽब्रवीत् यत् उभयोरपि पक्षयोः कृता चर्चा रचनात्मकाभूत्, शान्तियोजनायां च महत्वपूर्णं प्रगतिः जाता।
रूबियो अमेरिकायाः अष्टाविंशद्-बिन्दुयुक्तां शान्तियोजनां प्रति प्रतिरक्षां कृतवान्, यां केचन अमेरिके रसिया-देशाय रियायाः दानेन अधिकं आलोच्यन्ते। प्रारूपानुसारं, अस्मिन् योजनायां यूक्रेनदेशेन केचन प्रदेशाः रशियै समर्पयितव्याः, नाटो-संस्थायां प्रवेशनकाङ्क्षा परित्याज्या, सेनायाश्च आकारे सीमाङ्कनं करणीयम् इति निर्दिष्टम्।
तथापि रूबियोऽनेन योजनां “उत्कृष्टं कार्यप्रस्तावम्” इति नाम्ना स्तुतवान्, उक्तवान् च यत् एषा योजना सर्वेषां सम्बन्धिनां पक्षाणां अभिप्रायैः उपनिबद्धा। सः अवदत् यत् अमेरिकीय-यूक्रेनीय-प्रतिनिधयः पृथक् तन्त्र-सभासु योजनायाः परिष्करणेषु कार्यं कुर्वन्ति, येन मतभेदाः न्यूनीकर्तुं शक्येरन्।
रूबियोस्य मतम्—योजनायाः अंतिमरूपस्य स्थापनायै अमेरिकराष्ट्राध्यक्षस्य डोनाल्ड् ट्रम्पस्य यूक्रेनीयाध्यक्षस्य च वोलोदिमिर् जेलेंस्कीयस्य अनुमतिः आवश्यकेति। जिनेवा-वार्तायां प्राप्तां प्रगतिं दृष्ट्वा उभयोरपि नेतृयोः अनुमतिः लब्धुम् अर्हतुं शक्यत इति सः विश्वासं प्रकटितवान्। सः अवदत् यत् अस्याः योजनायाः कार्यान्वयनाय रूसस्यापि अनुमतिः अपरिहार्या।
------------------
हिन्दुस्थान समाचार