Enter your Email Address to subscribe to our newsletters

body{font-family:Arial,sans-serif;font-size:10pt;}.cf0{font-family:Nirmala UI,sans-serif;font-size:11pt;}.cf1{font-family:Consolas;font-size:11pt;}
चिक्काबल्लापुरम्, 24 नवंबरमासः (हि.स.)। कर्नाटके नेतृत्वपरिवर्तनस्य अटकलानां मध्ये मुख्यमंत्री सिद्धारमैया सोमवासरे उक्तवान् यत् अस्मिन् विषये पार्टी-आलाकमानस्य निर्णयः अन्तिमः भविष्यति।
चिक्काबल्लापुरस्य शिदलाघट्टायां माध्यमेन संवादे सिद्धारमैया उवाच यत् सः च उपमुख्यमन्त्री डी.के. शिवकुमारः अपि पार्टी-आलाकमानस्य निर्णयानुसारं एव कार्यं करिष्यतः। सः अपि उवाच यत् नेतृत्वपरिवर्तनस्य च कैबिनेट-विस्तारस्य विषयेषु अन्तिमनिर्णयः आलाकमानस्य एव भविष्यति, यत् निर्णयं ते उभौ पालनं करिष्यन्ति।सिद्धारमैया अपि उक्तवान् यत् प्रायः पञ्चमासपूर्वं आलाकमानस्य सह आयोजिते सभायां कैबिनेट-परिवर्तनसंबद्धं निर्देशनं प्रदत्तम् आसीत्। तस्मिन् काले सः आलाकमानं सल्लाहं दत्तवान् यत् एषा प्रक्रिया ढाई वर्षेषु अनन्तरं क्रियते चेत् उत्तमम्, किन्तु यदि आलाकमानः अद्य नूतनं निर्देशं दत्तवतीत, तर्हि तत् निर्देशानुसारं पादपदम् उद्येत।
एतेषु समयेषु उपमुख्यमन्त्री डी.के. शिवकुमारस्य समर्थकाः बहवः विधायकाः दिल्ली-नगरस्थिताः सन्ति, सूत्रानुसारं नेतृत्वपरिवर्तनसंबद्धं आलाकमानस्य सह संमुखीकरणाय प्रयत्नं कुर्वन्ति। एषा अपि अभिप्रेतं यत् राहुल गांधी महोदयस्य विदेश-प्रत्यागमनपर्यन्तं स्थितिः अधिकं स्पष्टं भविष्यति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता