Enter your Email Address to subscribe to our newsletters

रायगढ़म्, २४ नवम्बरमासः (हि.स.)। धरमजयगढस्य ऐतिहासिकदशहराक्षेत्रे अद्य सोमवासरे विकासखण्डस्तरस्य सांसदक्रीडामहोत्सवस्य २०२५ भव्यः समापनोत्सवः उत्साहोमङ्गक्रीडाभावनानां अद्भुतसङ्गमेन सम्पन्नः। ग्रामीणप्रदेशेषु उदितानां प्रतिभानां सशक्तं मंचं ददतः अस्य महोत्सवस्य समापनसमये मुख्यातिथिरूपेण सांसदः राधेश्यामराठिया उपस्थिताः।
मुख्यातिथिना विजयीक्रीडकान् पदकैः भूषयित्वा सम्मानिताः, तेषां च उज्ज्वलभविष्यासि कामना कृता। स्वस्य प्रेरणादायके उद्बोधने सांसदेन उक्तम्
“क्रीडाः न केवलं शरीरं सुदृढं कुर्वन्ति, अपितु जीवनोन्नत–अवनतानां सामना कर्तुं साहसम् अनुशासनञ्च ददति।”
तथैव अवोचत् यत् सांसदक्रीडामहोत्सवः ग्रामीणप्रदेशेषु निहितानां प्रतिभाशालिक्रीडकानां प्रकाशनाय सशक्तं माध्यमं जातम्।
उल्लेखनीयम्– सांसदराठियया प्रधानमन्त्रिणा नरेन्द्रमोदिना आरब्धस्य फिट्इंडिया-अभियानस्य तथा तदन्तर्गतस्य सांसदक्रीडामहोत्सवस्य महत्त्वं प्रकाश्य उक्तम्
“अनेन युवानां मध्ये क्रीडासंस्कृतिः नूतनां दिशां प्राप्तवती।”
अस्मिन् सन्दर्भे सः अपि अवोचत् यत् छत्तीसगढ़सर्वकारः उत्कृष्टक्रीडकान् शासकीयसेवायाम् अवसरान् दत्वा प्रोत्सहयति, येन अनेकाः युवा राष्ट्रीयान्ताराष्ट्रीयस्तरे प्रदेशस्य गौरवं वर्धयन्ति।
महोत्सवकाले खो-खो, कुश्ती, वॉलीबॉल्, शतरञ्जम्, भारोत्तोलनम्, फुगडी, कबड्डी, गेड़ीदौडः, रज्जुकर्षणम्, रज्जुक्रीडा, तैराकी चैतादिषु विभिन्नक्रीडासु क्रीडकैः स्व-शौर्यं प्रदर्शितम्। विजयीक्रीडका इदानीं जनपदस्तरे राज्यस्तरे च स्वकौशलस्य प्रदर्शनं करिष्यन्ति।
कार्यक्रमे जनपदनगरपञ्चायताधिकृताः, भाजपापदाधिकारीजनप्रतिनिधयः च बहुसंख्येन उपस्थिताः—
जनपदपञ्चायत्तस्य सदस्याः रजनीराठिया, जनपदाध्यक्षः लीनवराठिया, नगरपञ्चायताध्यक्षः अनिलसर्वकारः, उपाध्यक्षः शिशुशशिः, सदस्यसभापतिः विनयशर्मा, नगरपञ्चायतोपाध्यक्षः जगरनाथयादवः, तथा गोकुलनारायणयादवः, महेशचैनानी, भरतलालसाहू, भोगेश्वरबेहरा, जगदीशसरकारः, विजययादवः, टार्जनभारती इत्यादयः।
धरमजयगढ़खण्डस्य खण्डशिक्षाधिकारी एस्.आर्. सिदार्, जनपदाधिकारी मदनसाहू, मुख्यनगरपञ्चायताधिकारी भरतलालसाहू, राजस्वाधिकारीः हितेशसाहू च, विभागीयाधिकृतकर्मचारीक्रीडकनागरिकाश्च उपस्थिति कार्यक्रमम् अधिकं गरिमायुक्तं कृतवन्तः।
हिन्दुस्थान समाचार / अंशु गुप्ता