फिल्मजगतो 'ही-मैन' धर्मेंद्रो नावर्तत, भारतीय सिनेमा जगत् गहने शोके निमग्नः
मुंबई, 24 नवंबरमासः (हि.स.)। बोलिवुड्-क्षेत्रात् अत्यन्तं दुःखदा हृदयविदारिणी च वार्ता प्रकाशिताऽस्ति। हिन्दीचलच्चित्र-जगतस्य दिग्गजः नायकः तथा “ही-मैन” इति ख्यातः धर्मेन्द्रः नवत्यधिकाष्टवर्षीयवयसा दिवंगतः। तस्य गमनं समग्रं राष्ट्रं भारतीयचलच्चि
धर्मेंद्र - फोटो सोर्स एक्स


धर्मेंद्र - फोटो सोर्स एक्स


धर्मेंद्र - फोटो सोर्स एक्स


धर्मेंद्र - फोटो सोर्स एक्स


मुंबई, 24 नवंबरमासः (हि.स.)।

बोलिवुड्-क्षेत्रात् अत्यन्तं दुःखदा हृदयविदारिणी च वार्ता प्रकाशिताऽस्ति। हिन्दीचलच्चित्र-जगतस्य दिग्गजः नायकः तथा “ही-मैन” इति ख्यातः धर्मेन्द्रः नवत्यधिकाष्टवर्षीयवयसा दिवंगतः। तस्य गमनं समग्रं राष्ट्रं भारतीयचलच्चित्र-जगत् च गभीरशोके निमग्नम् अकुरुत।

पवनहंस-श्मशाने तस्य अन्त्येष्टिः सम्पन्ना। किञ्चित्कालात् तस्य आरोग्यं शनैः शनैः अवनतम् अभवत्, वृद्धावस्थासम्बद्धैः विकारैः सः पीडितः। सः मुम्बय्याः ब्रीच्-क्याण्डी चिकित्सालये नीतः, पश्चात् गृहं प्रत्यानीतः, यत्र उपचाराः कृताः। तस्य अन्तिमविधयः पवनहंस-श्मशाने एव कृताः

धर्मेन्द्रस्य पूर्णं नाम धर्मेन्द्रः केवलकृष्णदेओल् इति। तस्य जन्म ८ डिसेम्बर् १९३५ तमि दिने पंजाबस्य नसराणी-नाम्नि ग्रामे जातम्। लघुग्रामात् आरभ्य भारतीयचलच्चित्र-जगतस्य महत्सितारं यावत् तस्य जीवितयात्रा किंवदन्तीसमाना समभवत्।

तस्य निधनस्य वार्तायां प्रकाशितायां सम्पूर्णे चलचित्रजगति शोकलहरी प्रवृत्ता। सहकलाकाराः चाहकाः मित्राणि च एतत् समाचारं श्रुत्वा स्तब्धा इव अभवन्। सामाजिकमाध्यमेषु सहस्रशः जनाः तस्मै श्रद्धाञ्जलिं ददति, यतः धर्मेन्द्रस्य गमनं “एकस्य युगस्य अन्तः” इति सर्वे मन्यन्ते।

अभिनेत्रीकाजोलद्वारा सामाजिकमाध्यमे स्वभावनाः प्रकटिताः—“एकः सत्पुरुषः, महात्मा च अस्मान् त्यक्तवान्। अद्य लोकोऽयं रिक्ततरः अनुभवते। धरमजी सर्वदा दयालुः स्नेहशीलः प्रियः च आसीत्। तस्य अभावः सर्वदा अनुभवितव्यः।”

निर्देशकः करणजौहरः अपि भावुकैः वाक्यैः श्रद्धाञ्जलिं दत्तवान्—“एषः एकस्य युगस्य अन्तः। धर्मेन्द्रः महत्-सुपरसितारा, मुख्यप्रवाह-चलच्चित्रस्य खरा वीरप्रतिमा। तस्य रूपं, तेजः, स्नेहभावः—एते सर्वे अस्माकं हृदयेषु नित्यं स्थास्यन्ति।

धर्मेन्द्रः ३१ अक्टूबर् २०२५ तमे दिने नियमितपरीक्षणार्थं ब्रीच्-क्याण्डी चिकित्सालयं नीतः। प्रारम्भे तस्य स्थिति स्थिरा आसीत्, परन्तु शनैः शनैः गम्भीरतां प्राप्तवती। तस्य श्वसनक्लेशः अधिकः जातः। १० नवेम्बर् तस्य स्थितिः अत्यन्तनाजुकी जातायां, समग्रः परिवारः चिकित्सालयं प्राप्तः—हेमामालिनी, सनीदेओलः, ईषादेओलः, अभयदेओलः, करणदेओलः, राजवीरदेओलः च सर्वे तस्य समीपे आसीत्। सर्वे तस्य आरोग्यलाभं प्रार्थयन्तः, किन्तु भाग्येनान्यथा व्यवहारितम्।

धर्मेन्द्रस्य चलचित्रयात्रा अद्भुतस्वप्नसमा आसीत्। तस्य प्रथमं चलचित्रं “दिल् भी तेराऽहम् भी तेरॆ” इति १९६० तमे वर्षे प्रकाशितम्। तस्मात् परं सः १९६१ तमे वर्षे “बॉय फ्रेण्ड्” इति चलचित्रे सहयोगी-पात्रे दृष्टः। तस्य नेत्रयोः सरलता, मुखचन्द्रिकायाः सौम्यता, कण्ठस्य गंभीरता—एतेषां योगेन सः शीघ्रं भारतीयचलच्चित्रे तेजस्वी-सितारा अभवत्। परिश्रमः, उत्साहः, निष्ठा च तस्य उत्कर्षकारणानि आसन्।

षट्पञ्चाशदधिकवर्षपर्यन्तं सः निरन्तरं चलचित्रपटले तेजस्वितां प्रदर्शितवान्। प्रत्येकवर्षे तस्य कस्यचित् चलचित्रस्य प्रतीक्षा जायते स्म, यतः थिएटरेषु केवलेन ‘धर्मेन्द्र’ इति नाम्ना जनसमूहस्य आगमनं भविष्यति इति सर्वे अवगच्छन्

सः यदा प्रेमकथां करोत्, जनानां हृदयानि जितवान्; यदा हास्यं करोत्, सभायाः सर्वत्र हसनध्वनिः प्रतिध्वनितः; यदा कृतेरङ्गे प्रवृत्तः, जनाः आसन्दीभ्यः उत्थाय जयध्वनिं कुर्वन्तः। तस्य बहुरूपिता अद्यापि दत्तान्तत्वेन स्मर्यते।

तस्य प्रमुखानि चलचित्राणि—“शोले”, “चुप्के-चुप्के”, “सीता और गीता”, “धरमवीर”, “फूल और पत्थर”, “जुगनू”, “यादों की बारात”—एतेषां विना हिन्दीचलच्चित्रस्य इतिहासः अपूर्णः।

धर्मेन्द्रः केवलं चलचित्र-सितारा न आसीत्; सः जनानां भावनानां समीपः आसीत्। तस्य रोमाण्टिक-प्रतिमा युवतीनां प्रियाभवत्, तस्य वीररूपं तं “ही-मैन” इति प्रसिद्धम् अकुरुत्, तस्य हास्य-समयोजनं तं गृहगृहान्तरेषु प्रियं व्यक्तिम् अकुरुत्।

यदा धर्मेन्द्रः पट्टिकायां प्रकट्यते स्म, तदा सभागारेषु तालीनां शङ्खध्वनिः, शिट्टिकाः च स्वयमेव आरभन्ते—एवमेव तस्य ख्यातिः आसीत्।

अद्यतनकाले धर्मेन्द्रस्य अन्तिम-चित्रम् “इक्कीस्” इति, यस्य मोशन्-पोस्टर् प्रकाशितः। तस्मिन् तस्य कण्ठध्वनिः अपि श्रूयते स्म, येन चाहकाः अत्यन्तं भावुकाः अभवन्। अगस्त्य-नन्दायाः प्रमुखभूमिकायुक्तं एतत् चित्रं २५ डिसेम्बर् दिने प्रकाशिष्यते, च तदेव धर्मेन्द्रस्य अन्तिमं कार्यं मन्यते। तस्य ध्वनिः तथा तस्य स्मृतयः चाहकान् पुनरपि सम्पृक्ताः करिष्यन्ति।

हिन्दुस्थान समाचार