तिब्बतः संकटे वर्तते, जगत् यदि सहाय्यं न करिष्यति तर्हि चीनः तस्य अस्तित्वं समूलं नाशयिष्यति — पेम्पा त्सेरिङ्
तिब्बती-निर्वासित-सर्वकारस्य राष्ट्रपतिना सह हिन्दस्थान-समाचार-माध्यमेन विस्तृता वार्ता कृतागता। लखनऊनगरम्, 24 नवंबरमासः (हि.स.)। तिब्बती-निर्वासित-सर्वकारस्य (केन्द्रीय-तिब्बती-प्रशासनस्य–सीटीए) राष्ट्रपति पेम्पा त्सेरिङ्ग इत्यनेन स्वदेशस्य अस्त
हिन्दुस्थान समाचार सेवा के कार्यालय मे तिब्बती निर्वासित सरकार के राष्ट्रपति पेम्पा त्सेरिंग


तिब्बती-निर्वासित-सर्वकारस्य राष्ट्रपतिना सह हिन्दस्थान-समाचार-माध्यमेन विस्तृता वार्ता कृतागता।

लखनऊनगरम्, 24 नवंबरमासः (हि.स.)। तिब्बती-निर्वासित-सर्वकारस्य (केन्द्रीय-तिब्बती-प्रशासनस्य–सीटीए) राष्ट्रपति पेम्पा त्सेरिङ्ग इत्यनेन स्वदेशस्य अस्तित्वं रक्षितुं विश्वसमुदायेभ्यः करुणां कृतवती। पेम्पा नाम राष्ट्राध्यक्षः तिब्बतस्य तत्रस्थितानां जनानां च अधिकारान्, संस्कृतिं च चीनीय-करपाशात् मोचयितुं विश्वस्य विभूतिषु भ्रमन् समर्थनं संगृह्णाति। एतेनैव प्रयोजननेन तेन एतस्मिन् काले उत्तरप्रदेशराजधानी-लखनऊनगरे प्रवासः कृतः अस्ति। अत्र सः विविधानां संस्थानां पदाधिकाऱिभिः सह मिलित्वा तिब्बतस्य तत्रस्थितजनानां च वेदनाम् अवोचत्। तस्य मतम्—यदि विश्वजनाः स्वरं नोत्सारयन्ति तर्हि चीनदेशः अस्य सुन्दरस्य देशस्य तिब्बतस्य मूल-अस्तित्वं नाशयिष्यति।

सोमवासरे तिब्बती-निर्वासित-सर्वकारस्य राष्ट्रपति पेम्पा त्सेरिङ्ग लखनऊस्थं हिन्दुस्थान-समाचारः बहुभाषी-वार्तासेवाया कार्यालयं प्राप्तवन्तः। अत्रैव राष्ट्रपतिना तिब्बतस्य वर्तमानस्थितेः समस्याः—चुनौतयः च विषये विस्तृतं संवादः कृतः। ततः पूर्वं ते अखिल-भारतीय-विद्यार्थी-परिषदः कार्यालयमपि गतवन्तः। स्वप्रवासस्य प्रयोजनं पृष्टे सः अवदत् यत् सः केवलं भारतं न, अपितु अन्येषु बहुषु राष्ट्रेषु अपि गच्छति। तस्यैकमेव ध्येयम्—चीनी-शृङ्खलाभ्यः तिब्बतं स्वाधीनं कृत्वा तत्रस्य मूलसंस्कृतिं मानवाधिकारांश्च पुनः प्रतिष्ठापयितुम्। सः अवदत्—अद्य विश्वं तिब्बतस्य दुःखम् अवगन्तुं प्रारब्धम्।

चीनः कथं तिब्बतस्य अस्तित्वं नाशयति?

एतत्पृष्टे राष्ट्रपति पेम्पा त्सेरिङ्ग अवदत्—अष्टादशतमे दशकात् आरभ्य चीनीय-प्रशासनं तिब्बतं स्वगृहीत्वा तस्य मूल-अस्तित्वं नाशयितुं सर्वे उपायाः प्रयुज्यन्ते। दुःखदं यत् तत्रस्थितानां जनानां मानवाधिकाराः पूर्णतया हृताः। धार्मिक-स्वतन्त्रता निरुद्धा, धार्मिक-केंद्राणां क्रियाः न्यूनाः कृता:। अतः तिब्बती-जनाः स्वतन्त्रतया धार्मिक-उत्सवान् कर्तुं न शक्नुवन्ति। चीनीयैः तत्र तिब्बती-भाषा, धर्मः, संस्कृतिः, परंपराः च प्रायः सर्वथा विनाशिताः।

चीनीय-प्रशासनस्य युवा-छात्रेषु व्यवहारः कः?

एतत्पृष्टे त्सेरिङ्ग भावुकतया अवदत्—तिब्बतस्य भाविजनाः स्वदेशात् पूर्णतया पृथक्कृताः भवन्ति, येन ते भविष्ये तिब्बताय न स्वरं दद्यात्। बालकाः, छात्राः, युवकाः च चीनीय- संस्कृतौ ढलिताः भवन्ति। तेषां कृते पृथक् विद्यालयाः, छात्रालयाः च निर्मीयन्ते, यत्र तिब्बती-संस्कृतेः किंचित् अपि संवंधः नास्ति। यौवनम् चीनीय-सरकाराय निष्ठावान् कर्तुं संगृहीतम्।

चीनः तिब्बते विकासं कथं वदति?

त्सेरिङ्ग उवाच—चीनदेशः विश्वे कथयति यत् सः तिब्बतं विकसितुं प्रयतते, किन्तु वस्तुतः तत्रस्थितजनानां कृते परस्थितिः अत्यन्तं दुःखदा। चीनदेशेन तिब्बतस्य जनसंख्यीय-भौगोलिक-स्थितिः परिवर्तिता। विशाल-जलाशयाः निर्मीयन्ते, ये पर्यावरण-व्यवस्थायाः विरुद्धाः सन्ति। तिब्बतस्य पर्यावरणं प्रदूषितं नाशितं च क्रियते।

विश्वस्य तिब्बतविषये दृष्टिः का?

तस्य वक्तव्यं—चीनैः विश्वे प्रचण्डं प्रचारतन्त्रम् आरब्धं यत् तिब्बतं तस्य स्वदेशम्। किन्तु सत्यं तदस्ति—तिब्बतम् अस्माकं देशः, अस्मभ्यं दातव्यम्। विश्वं चीनीय-साम्राज्यवादस्य नीतिं ज्ञात्वापि मूकं भवति।

सहयोगः किधा प्रकारेण अपेक्षितः?

त्सेरिङ्ग अवदत्—अस्माकं सम्पूर्णः आन्दोलनः अहिंसामूलकः। परमपूज्य-दलै-लामेन निर्देशितं मार्गं अनुसृत्य वयं देशस्य अस्तित्वं रक्षितुं युध्यमानाः। भारतीयाः, विश्वसमुदायः च अहिंसया समर्थनं ददतु। चीनस्य विस्तारवादं स्पष्टरूपेण विरोधयतु। तिब्बतस्य पक्षे स्वरे उत्सर्जयतु।

चीनस्य पड़ोसी-राष्ट्रेषु नीति—का?

तस्योक्तिः—चीनदेशः सर्वान् पड़ोसी-राष्ट्रान् स्वऋणैः स्वजाले बद्धवान्। श्रीलंका, पाकिस्तान, नेपाल-देशेषु उदाहरणानि दत्तानि—ऋणेन बद्ध्वा प्रशासनं स्वाधीनं करोति। आश्चर्यं यत् अनेके पड़ोसी-राष्ट्राः एतत् ज्ञात्वापि अनभिज्ञतां वदन्ति।

तिब्बतस्य स्वायत्ततायां भारतस्य भूमिका?

त्सेरिङ्ग अवदत्—भारतसर्वकारः, भारतजनाः च तिब्बताय अत्यन्तं हितैव। एष चालोचनस्य मूलाधारः। अस्माकं कृतज्ञता भारताय। भारतः अन्ताराष्ट्रिय-नीतेः अनुसारं कार्यं करोति तथा केचन मोर्चेषु अस्माकं सह वर्तते। भारत-तिब्बतयोः संस्कृतिः एकमेव, अतः भारतः महतीं भूमिकां वहति।

भारतानां प्रति चीनः कथं संकटं जनयति?

तस्य उत्तरम्—चीनः स्वदेशीय-मोर्चे विफलः, किन्तु विश्वस्य ध्यानम् अन्ताराष्ट्रियविषये आकर्ष्य स्वयम् निर्णायकः भवितुम् इच्छति। भारत-सीमायां विवादित-ढांचानि निर्मितानि। सैन्य-शक्ति-विस्तारः च क्रियते। किन्तु भारतापि सीमाक्षेत्रेषु विकासकार्यं कृतवान् तथा स्वसैन्यशक्तिं वर्धितवान्। एतत् निरन्तरं करणीयम्।

भारत–चीनव्यापारः?

तस्य वक्तव्यं—भारतचीनव्यापारः पारस्परिक-आवश्यकतायाः आधारः। किन्तु भारतं स्वावलम्बनं वर्धयेत्। अद्यापि चीनीय-उत्पादानां भारतागमनं वित्तीय-असमन्वयम् जनयति। अतः उद्यमिनः, सर्वकारः च एतद्दिशि दृढप्रयत्नं कुर्वन्तु।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता