उदयपुराय लब्धः ‘बेस्ट वेडिंग डेस्टिनेशन’ इति पुरस्कारः
जयपुरम्, 24 नवंबरमासः (हि.स.)। तडानां नगरी इति ख्यातं उदयपुरं वेडिङ्-पर्यटनक्षेत्रे पुनरपि स्वस्य महत्वं प्रमाणयन् आउटलुक्-ट्रैवलर्-अवार्ड्स् 2025 मध्ये ‘श्रेष्ठं विवाह-गन्तव्यं’ इति सम्मानम् अवाप्तम्। एषः पुरस्कारः नवीदिल्लीस्थिते हयात्-रीजेन्सी
उदयपुर को मिला ‘बेस्ट वेडिंग डेस्टिनेशन’ अवॉर्ड


जयपुरम्, 24 नवंबरमासः (हि.स.)।

तडानां नगरी इति ख्यातं उदयपुरं वेडिङ्-पर्यटनक्षेत्रे पुनरपि स्वस्य महत्वं प्रमाणयन् आउटलुक्-ट्रैवलर्-अवार्ड्स् 2025 मध्ये ‘श्रेष्ठं विवाह-गन्तव्यं’ इति सम्मानम् अवाप्तम्। एषः पुरस्कारः नवीदिल्लीस्थिते हयात्-रीजेन्सी-होटेल् इत्यत्र आयोजिते भव्ये समारोहि सिक्किमस्य पर्यटन-नागरविमानन-मन्त्रिणा टी.टी. भूटिया-नाम्ना राजस्थान-पर्यटन-विभागस्य अतिरिक्तनिदेशकाय आनन्द-त्रिपाठीभ्यां संयुक्तनिदेशिकायाः सुमिता- सारोचायै च प्रदानः।

गौरवनीयं यत् डेस्टिनेशन-वेडिङ्-श्रेण्यां राजस्थानं निरन्तरं अग्रगण्यं भवति। राजमहलानां झीलानां मेवाडधरोहरायाश्च प्रभावेन उदयपुरं बहूनां देश-विदेशयोः दम्पत्योः प्रथमा वरणीया स्थली भवति। अद्यतन-वर्षेषु उदयपुरं केवलं एशियायाम् एव न, अपि तु वैश्विक-क्रमाङ्कने अपि शीर्ष-पञ्च-गन्तव्येषु गणितम्।

उपमुख्यमन्त्रिणी पर्यटनमन्त्रिणी च दिया-कुमारी इत्यसौ “उदयपुरे श्रेष्ठ-विवाह-गन्तव्य-पुरस्कार-प्राप्तिः” इत्यस्य प्रसङ्गे हर्षं दर्शयन्ती अवदत्— “विवाह-गन्तव्यस्य विषयि राजस्थानं प्रथमपसन्दः भवति। देशस्य प्रायः सप्ततिः प्रतिशतं हेरिटेज्-प्रॉपर्टीज् अत्रैव सन्ति। अस्माकं दुर्गाः, महलाः, हवेल्यः च केवलं भवनानि न, किन्तु राजस्थानस्य इतिहासस्य जीविता आत्मानः।”

पर्यटन-आयुक्ता रूकमणी-रियाड़-नाम्नी अवदत् यत् विभागः स्वविरासतां संस्कृतिñ च पूर्णरूपेण अवलम्ब्य वेडिङ्-, वेल्नेस्-, एड्वेन्चर्-पर्यटन-इति क्षेत्रेषु विशिष्टां पहचानं स्थापितुं सुसज्जः।

उदयपुरस्य वैश्विक-ख्यातिः इदानीं बहुषु उच्च-प्रोफाइल्-सेलेब्रिटी-विवाहेषु कृतेषु उत्सवेषु च अधिकं दृढा जाता। एतस्मिन् क्रमणे अमेरिकादेशस्य राष्ट्रपतिः डोनाल्ड-ट्रम्पस्य पुत्रः डोनाल्ड-ट्रम्प्-जूनियर् अपि उद्योगपतेः रामराजु-मंटेनस्य पुत्र्याः विवाहे सहभागीभावेन भारतं आगतः। नवम्बर् 21 तः 23 पर्यन्तं सम्पन्ने अस्मिन् राजोपम-समारोहे सहधर्मचारिण्या सह आगत्य उदयपुरे झील-पिच्छोलातटे स्थिते ‘द लीला पैलेस’ इत्यस्मिन् आतिथ्यं स्वीकृतवान्। एतेभ्यः आयोजनाभ्यः उदयपुरं विश्वस्य अग्रगण्य-विवाह-गन्तव्येषु अधिकं प्रतिष्ठायुक्तं भवति।

विशेषज्ञाः मन्यन्ते यत् एषः पुरस्कारः तस्मिन् काले प्राप्तः यदा राजस्थानं चलचित्र-चित्रांकनम्, कार्यक्रम-उत्सवाः, तथा विवाह-पर्यटनं च अत्यन्तं शीघ्रं प्रगच्छन्ति। उद्योगक्षेत्रे अस्य पुरस्कारस्य राज्यस्य ब्राण्ड्-मूल्यं भविष्य-निवेश-अवसरांश्च प्रति शुभलक्षणं

कथितम्।

---------------

हिन्दुस्थान समाचार