Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 24 नवंबरमासः (हि.स.)।
भूटानदेशस्य थिंपूनगर्याम् स्थिते भगवान् बुद्धस्य पवित्र-अवशेषानां प्रदर्शनी पञ्चविंशतितमे नवम्बर-मासस्य दिने समाप्तिं गमिष्यति। एतान् अवशेषान् प्रत्यावर्तयितुं भारतस्य केन्द्रीय-मन्त्रिणा किरेन रिजिजू-नाम्ना नेतृत्वे एकः भारतीयः प्रतिनिधि-मण्डलः अद्य भूटानं प्रस्थितः। रिजिजूः अस्य विषयस्य समाचारं प्रातःकाले X-नाम्नि माध्यमे चित्रसहितं साझीकृतवान्।
तेन X इत्यस्मिन् लिखितं यद् “अहं अद्य भूटानदेशं प्रस्थितोऽस्मि। भगवान् बुद्धस्य पवित्र-अवशेषानां प्रत्यागमनाय यत् प्रतिनिधि-मण्डलं प्रस्थितं तत् मम नेतृत्वे भविष्यति। भगवानः बुद्धस्य पवित्र-अवशेषाः नवीदिल्लीस्थितात् राष्ट्रिय-संग्रहालयात् प्रेषिताः। ते भूटानदेशे प्रदर्शने विन्यस्ताः। एषा प्रदर्शनी पञ्चविंशतितमे नवम्बर-दिने समाप्तिम् आप्नोति। ततः अनन्तरं ते अवशेषाः स्वदेशं नीयन्ते।
रिजिजू-महाभागः अवदत्—“भगवतो बुद्धस्य पवित्र-अवशेषानां प्रत्यावर्तनार्थं मया भूटानदेशं यात्रां क्रियते। एतत् भारत-भूटानयोः साझनीया विरासत्, गाढं सांस्कृतिक-संबन्धं च प्रकाशयति।”
---------------
हिन्दुस्थान समाचार