Enter your Email Address to subscribe to our newsletters


उत्तरकाशी, 24 नवंबरमासः (हि.स.)। भारत–चीनसीम्ना सन्निहिते हर्षिल उपत्यकासीमोपगानां ग्रामाणां कृते सञ्चारक्षेत्रे महत्त्वपूर्णं पादप्रवर्तनं कृत्वा भारतीयसेनया जनपदप्रशासनस्य सहयोगेन रैकायां हर्षिलप्रदेशे सामुदायिक-आकाशवाणी-केन्द्रस्य विधिवत् लोकार्पणं कृतम्।
वाइब्रेन्ट्–विलेज्–योजनायाः अन्तर्गतं स्थापितं आकाशवाणी-केन्द्रम् उत्तराबारत-प्रदेशस्य जनरल्-ऑफिसर्-इन्–कमाण्डिङ् (उत्तरीभारतक्षेत्राधिपः) लेफ्टिनेंट्–जनरल् ए.वी.एस्.एम्. डी.जी.मिश्रस्य कर–नियन्त्रणेन बालिकायाः हस्तेन सूत्रच्छेदनपूर्वकं उद्घाटितम्। अस्य केन्द्रस्य संचालनात् उपरि–टकनोर–प्रदेशस्य अष्ट सीमोपगानां ग्रामाः अधुना देश–विश्वयोः सह प्रत्यक्षं संलग्नाः भविष्यन्ति। सीमाप्रदेशीयानां ग्रामवासिनां कृते सूचना–विनिमयः, मनोरञ्जनम्, आपत्सन्देश–प्रेषणं च अधुना सशक्तं विश्वसनीयं च माध्यमं प्राप्तम्।
ज्ञायते यत् सामरिक–आपदाधीन–दृष्ट्या तथा संचारव्यवस्थायाः अभावे सीमाप्रदेशेषु सामुदायिक-रेडियोकेन्द्रं सर्वथा महत्त्वपूर्णं दैवतात्। आपद्कालासु सञ्चारसेवा–मार्गसंयोजनयोः विच्छेदात् अनेन प्रदेशेन ग्रामाः देशेन सह बहुकालं विलग्भूताः। पञ्च-अगस्त् 2025 वर्षस्य तथा 2021–13 वर्षयोः आपदाकालस्य समये बहुमासान्यन्तं मार्ग-संचार-सेवा अवरुद्धा आसीत्।
ग्रामवासिनां लाभाः
सर्वकार–योजनाः, कृषिः, उद्यानविज्ञानम्, शिक्षा, स्वास्थ्य, आपदा-व्यवस्थापनम्, देशीयसंस्कृति, लोककला, मनोरञ्जनसंबद्धाः सूचनाः नियमितरूपेण प्रसारयिष्यन्ते। ग्रामवासिनः अस्य उपक्रमस्य विषये हर्षं व्याहरन्तः उक्तवन्तः यत् अधुना ते समये विश्वसनीयाः सूचनाः आपत्कालीनसन्देशांश्च सुलभतया प्राप्तुं शक्नुवन्ति।
लेफ्टिनेंट्–जनरलस्य अभिमतिः
लोकार्पणसमये लेफ्टिनेंट्–जनरल् डी.जी.मिश्रः अवदत्—सेना सीमाप्रदेशेषु सामुदायिक-रेडियो-केन्द्र-स्थापनं निरन्तरं प्रवर्तयति, यतः अत्रस्थाः जनाः स्ववाणीं देशस्य पूरम् प्रतिष्ठापयितुं, स्वसंस्कृतिं, स्वजीवनशैलीं देशव्यापि प्रकाशयितुं च समर्थाः भवन्ति। अस्य माध्यमेन देशस्य अन्यप्रदेशवासिनोऽपि ज्ञातुं शक्नुवन्ति यत् सीमाप्रदेशीयाः जनाः कथं जीवनं नयन्ति, काः सुविधाः लाभ्यन्ते, कथं विकासः प्रगत्येति च। सैन्याधिपेन उक्तं यत् पूर्वं जोशीमठे पिथौरागढे च सामुदायिक-रेडियो-केन्द्राणि स्थापितानि, हिमाचलप्रदेशेऽपि संचाल्यमानानि सन्ति। स्थानीया जनाः एताभ्यः योजनाभ्यः महदुपकारं प्राप्तवन्तः, प्रशंसां च कृतवन्तः। आपदासु वा महत्त्वसूचनायाः प्रेषणसमये एते स्टेशनाः समयोचित-सूचना-प्रदानार्थम् अत्यन्तम् प्रभाववन्तः सिध्यन्ति इति सः अवदत्। एतत् नवीनं सामुदायिक-केन्द्रं न केवलं सञ्चारतन्त्रं सुदृढं करिष्यति, अपितु सीमोपगानां ग्रामाणां ध्वनिं देशान्तं प्रचारयितुं सशक्तं मंचम् अपि भविष्यति।
लोकार्पणकार्यक्रमे ब्रिगेडियर् वी.एस्.एम्. एम्.एस्. डिल्लों, कर्नल् हर्षवर्धनसिंह-शेखावत, लेफ्टिनेंट्-कर्नल् टिज्यू-थॉमस्, मुख्य-शिक्षाधिकारी अमित-कोटियाल, खण्ड-विकास-अधिकारी डॉ. अमित-ममगाईं, खण्ड-शिक्षा-अधिकारी हर्षा-रावत, ग्रामप्रधान-रञ्जिता-डोगरा, सुचिता-रौतेला, शशि-कपूर तथा राजस्व-विभागीय-अधिकाऱाः सहिताः बहवः ग्रामीणाः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता