हर्षिलस्य सीमाप्रदेशेषु सामुदायिक-आकाशवाणी-केन्द्रस्य शुभारम्भः, संचार-क्षेत्रे नूतना क्रान्तिः
उत्तरकाशी, 24 नवंबरमासः (हि.स.)। भारत–चीनसीम्ना सन्निहिते हर्षिल उपत्यकासीमोपगानां ग्रामाणां कृते सञ्चारक्षेत्रे महत्त्वपूर्णं पादप्रवर्तनं कृत्वा भारतीयसेनया जनपदप्रशासनस्य सहयोगेन रैकायां हर्षिलप्रदेशे सामुदायिक-आकाशवाणी-केन्द्रस्य विधिवत् लोकार्
लेफ्टिनेंट जनरल ने बालिका से फीता कटाकर किया सामुदायिक रेडियो स्टेशन का शुभारंभ


लेफ्टिनेंट जनरल ने बालिका से फीता कटाकर किया सामुदायिक रेडियो स्टेशन का शुभारंभ


उत्तरकाशी, 24 नवंबरमासः (हि.स.)। भारत–चीनसीम्ना सन्निहिते हर्षिल उपत्यकासीमोपगानां ग्रामाणां कृते सञ्चारक्षेत्रे महत्त्वपूर्णं पादप्रवर्तनं कृत्वा भारतीयसेनया जनपदप्रशासनस्य सहयोगेन रैकायां हर्षिलप्रदेशे सामुदायिक-आकाशवाणी-केन्द्रस्य विधिवत् लोकार्पणं कृतम्।

वाइब्रेन्ट्–विलेज्–योजनायाः अन्तर्गतं स्थापितं आकाशवाणी-केन्द्रम् उत्तराबारत-प्रदेशस्य जनरल्-ऑफिसर्-इन्–कमाण्डिङ् (उत्तरीभारतक्षेत्राधिपः) लेफ्टिनेंट्–जनरल् ए.वी.एस्.एम्. डी.जी.मिश्रस्य कर–नियन्त्रणेन बालिकायाः हस्तेन सूत्रच्छेदनपूर्वकं उद्घाटितम्। अस्य केन्द्रस्य संचालनात् उपरि–टकनोर–प्रदेशस्य अष्ट सीमोपगानां ग्रामाः अधुना देश–विश्वयोः सह प्रत्यक्षं संलग्नाः भविष्यन्ति। सीमाप्रदेशीयानां ग्रामवासिनां कृते सूचना–विनिमयः, मनोरञ्जनम्, आपत्सन्देश–प्रेषणं च अधुना सशक्तं विश्वसनीयं च माध्यमं प्राप्तम्।

ज्ञायते यत् सामरिक–आपदाधीन–दृष्ट्या तथा संचारव्यवस्थायाः अभावे सीमाप्रदेशेषु सामुदायिक-रेडियोकेन्द्रं सर्वथा महत्त्वपूर्णं दैवतात्। आपद्कालासु सञ्चारसेवा–मार्गसंयोजनयोः विच्छेदात् अनेन प्रदेशेन ग्रामाः देशेन सह बहुकालं विलग्भूताः। पञ्च-अगस्त् 2025 वर्षस्य तथा 2021–13 वर्षयोः आपदाकालस्य समये बहुमासान्यन्तं मार्ग-संचार-सेवा अवरुद्धा आसीत्।

ग्रामवासिनां लाभाः

सर्वकार–योजनाः, कृषिः, उद्यानविज्ञानम्, शिक्षा, स्वास्थ्य, आपदा-व्यवस्थापनम्, देशीयसंस्कृति, लोककला, मनोरञ्जनसंबद्धाः सूचनाः नियमितरूपेण प्रसारयिष्यन्ते। ग्रामवासिनः अस्य उपक्रमस्य विषये हर्षं व्याहरन्तः उक्तवन्तः यत् अधुना ते समये विश्वसनीयाः सूचनाः आपत्कालीनसन्देशांश्च सुलभतया प्राप्तुं शक्नुवन्ति।

लेफ्टिनेंट्–जनरलस्य अभिमतिः

लोकार्पणसमये लेफ्टिनेंट्–जनरल् डी.जी.मिश्रः अवदत्—सेना सीमाप्रदेशेषु सामुदायिक-रेडियो-केन्द्र-स्थापनं निरन्तरं प्रवर्तयति, यतः अत्रस्थाः जनाः स्ववाणीं देशस्य पूरम् प्रतिष्ठापयितुं, स्वसंस्कृतिं, स्वजीवनशैलीं देशव्यापि प्रकाशयितुं च समर्थाः भवन्ति। अस्य माध्यमेन देशस्य अन्यप्रदेशवासिनोऽपि ज्ञातुं शक्नुवन्ति यत् सीमाप्रदेशीयाः जनाः कथं जीवनं नयन्ति, काः सुविधाः लाभ्यन्ते, कथं विकासः प्रगत्येति च। सैन्याधिपेन उक्तं यत् पूर्वं जोशीमठे पिथौरागढे च सामुदायिक-रेडियो-केन्द्राणि स्थापितानि, हिमाचलप्रदेशेऽपि संचाल्यमानानि सन्ति। स्थानीया जनाः एताभ्यः योजनाभ्यः महदुपकारं प्राप्तवन्तः, प्रशंसां च कृतवन्तः। आपदासु वा महत्त्वसूचनायाः प्रेषणसमये एते स्टेशनाः समयोचित-सूचना-प्रदानार्थम् अत्यन्तम् प्रभाववन्तः सिध्यन्ति इति सः अवदत्। एतत् नवीनं सामुदायिक-केन्द्रं न केवलं सञ्चारतन्त्रं सुदृढं करिष्यति, अपितु सीमोपगानां ग्रामाणां ध्वनिं देशान्तं प्रचारयितुं सशक्तं मंचम् अपि भविष्यति।

लोकार्पणकार्यक्रमे ब्रिगेडियर् वी.एस्.एम्. एम्.एस्. डिल्लों, कर्नल् हर्षवर्धनसिंह-शेखावत, लेफ्टिनेंट्-कर्नल् टिज्यू-थॉमस्, मुख्य-शिक्षाधिकारी अमित-कोटियाल, खण्ड-विकास-अधिकारी डॉ. अमित-ममगाईं, खण्ड-शिक्षा-अधिकारी हर्षा-रावत, ग्रामप्रधान-रञ्जिता-डोगरा, सुचिता-रौतेला, शशि-कपूर तथा राजस्व-विभागीय-अधिकाऱाः सहिताः बहवः ग्रामीणाः उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता