देशभरस्य 1.92 कोट्यधिकाः विद्यार्थीभ्यः ‘वीर-गाथा 5.0’ इति कार्यक्रमे सहभागितां कृतवन्तः
नवदेहली, 24 नवंबरमासः (हि.स.)। देशस्य सर्वेषु षट्‌त्रिंशत् राज्येषु केन्द्रशासित-प्रदेशेषु च 1.92 कोट्यधिकाः विद्यालयीय-विद्यार्थिनः ‘प्रोजेक्ट् वीर-गाथा 5.0’ इत्यस्य अन्तर्गतं उत्साहपूर्णं सहभागितां कृतवन्तः। विद्यार्थीभिः सशस्त्र-दलानां शौर्यं त्
प्रोजेक्ट वीर गाथा 5.0 का फोटो


नवदेहली, 24 नवंबरमासः (हि.स.)। देशस्य सर्वेषु षट्‌त्रिंशत् राज्येषु केन्द्रशासित-प्रदेशेषु च 1.92 कोट्यधिकाः विद्यालयीय-विद्यार्थिनः ‘प्रोजेक्ट् वीर-गाथा 5.0’ इत्यस्य अन्तर्गतं उत्साहपूर्णं सहभागितां कृतवन्तः। विद्यार्थीभिः सशस्त्र-दलानां शौर्यं त्यागं च समर्पितानि कवितानि, चित्रकला-कृतयः, निबन्धाः, चलचित्र-रूपकाणि च विविधरूपेण समर्पितानि। तेषां प्रति कलिङ्गराजस्य खरवेलस्य, पृथ्वीराज-चौहानस्य, छत्रपति-शिवाजी-महाराजस्य, अष्टादशसप्तत्युत्तरशताब्द्याः स्वातन्त्र्य-समरस्य वीराणाम्, जनजातीय-विद्रोह-नायकानां च वीरतां सैन्य-नीतिं च प्रकाश्य परिचयः दत्तः।

शिक्षा-मन्त्रालयस्य वचनेन 2021 तमे वर्षे संवर्तितः ‘प्रोजेक्ट् वीर-गाथा’ इति उपक्रमः वीरता-पुरस्कार-लाभिनां प्रेरक-कथानां माध्यमेन विद्यार्थिनां अन्तर्यामिणि देशभक्तिं कर्तव्यनिष्ठां च संवर्धयितुं लक्षितः अस्ति। नूतन-शिक्षा-नीतेः (एनईपी 2020) अनुरूपं एषः उपक्रमः विद्यार्थिभ्यः सृजनात्मक-अभिव्यक्तेः प्रोजेक्ट्-आधारित-अध्ययनस्य च अवसरं प्रदानयति। अस्य परियोजनायाः 2021, 2022, 2023, 2024 इति चतुर्षु संस्करणेषु सफलतया आयोजनं कृतम्।

मन्त्रालयस्य अनुसारम् अस्य वर्षस्य ‘वीर-गाथा 5.0’ इत्यस्य अन्तर्गतं 8 सितंबरात् 10 नवम्बरपर्यन्तं देशभरस्य विद्यालयेषु विविध-क्रियाकलापाः आयोजिताः। विद्यालयैः स्वस्य श्रेष्ठतमाः चत्वारः प्रविष्टयः ‘माइगव्’ पटके अपलोड् कृताः। रक्षा-मन्त्रालयेन अपि सेनां, नौकादलम्, वायुसेना च माध्यमीकृत्य देशव्यापी वर्चुअल्-प्रत्यक्ष-जागरूकता-कार्यक्रमाः प्रचलिताः येन विद्यार्थी वीरतानां अप्रकाशित-कथानां शौर्य-गाथानां च अवगमं प्राप्नुवन्ति।

परियोजनायाः आरम्भात् अधुना पर्यन्तं प्रतिभागिनां संख्यायां उल्लेखनीया वृद्धि दर्शिता। प्रथम-संस्करणे 8.03 लाखाः विद्यार्थी भागिनः आसन्, द्वितीय-संस्करणे एषा संख्या 19.5 लाखपर्यन्तं वर्धिता। तृतीय-संस्करणे 1.36 कोटिः, चतुर्थ-संस्करणे 1.76 कोटिः विद्यार्थी भागिनः। अस्य वर्षे पञ्चमे संस्करणे नूतनं अभिलेखं कृत्वा संख्या 1.92 कोटिपर्यन्तं प्राप्ता।

अस्य वर्षस्य ‘वीर-गाथा 5.0’ इत्यस्य कार्यक्रमः अन्तराराष्ट्रिय-स्तरे अपि दृढं स्थानं प्राप्तवान्, विदेशस्थ-भारतीय-विद्यालयानां विद्यार्थीभिः अपि विशाल-परिमाणे सहभागिता कृता, येन वैश्विक-भारतीय-सामुदायिक-सम्बन्धाः भारतस्य वीर-परम्पराभ्यः राष्ट्रभावनायाः च अधिकं सुदृढीभूताः। भारतीय-वायुसेनायाः ग्रूप्-कैप्टन् शुभांशु-शुक्लेन अस्मिन् अवसरः प्रेरक-सन्देशः दत्तः, विशेष-चित्रफलकम् अपि साझीकृतम्। ते युवान् प्रति उत्कृष्टतायाः दिशि सतत-प्रयत्नं, राष्ट्रहिते योगदानं, वीर-गाथया प्रेरितं साहसम्, त्यागः, दृढता च स्वीकर्तुं प्रोत्साहितवन्तः।

परियोजनायाः प्रथमद्वयोः संस्करणयोः 25 राष्ट्रीय-विजेतारः (सुपर् 25) चयनिताः, तृतीय-चतुर्थयोः संस्करणयोः एषा संख्या 100 (सुपर् 100) इति वर्धिता। अस्य वर्षे अपि एनईपी 2020 इत्यस्य 5+3+3+4 इति संरचनानुसारम् कुलं 100 राष्ट्रीय-विजेतारः चयनिताः भविष्यन्ति, ये शिक्षामहामन्त्रालयेन रक्षा-महामन्त्रालयेन च नवा-दिल्लीस्थे सम्मानिताः भविष्यन्ति। प्रत्येक-विजेतारं दश-सहस्र-रूप्यकाणां पुरस्कारराशिः दास्यते।एतदतिक्रम्य 739 जनपदात् 2,956 विजेतारः (प्रति-जिलां चत्वारः) चयनिताः, तथा राज्य-केन्द्रशासित-प्रदेशेभ्यः 288 विजेतारः (अष्टौ प्रति राज्य/यूटी) अपि चयनिताः। एते सर्वे स्वस्व जनपदस्तर-राज्य/यूटी प्रशासनैः सम्माननीयाः भविष्यन्ति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता