Enter your Email Address to subscribe to our newsletters

कोलकाता, 24 नवंबरमासः (हि.स.)। भाजपानायकः आईटी-कोशाध्यक्षः अमितः मालवीयः “एक्स्” इति सामाजिक–माध्यमे गम्भीरं अभिकथनम् कृतवान्। सः उक्तवान् यत् भारतस्य सामाजिक–विमर्शं प्रभावितुं वैश्विक–स्तरे संगठिता षड्यन्त्रा रच्यते। मालवीयस्य मतानुसारं “एक्स्” मध्ये लोकेशन–विवरणस्य नूतन–व्यवस्थायाः अनन्तरं बहवः विस्मयजनकाः तथ्याः समुपस्थिताः।
तैः लिखितम् यत् बहुसंख्ये ह्येते सञ्चालक–खाते भवन्ति ये स्वयम् आत्मानं काङ्ग्रेस्–समर्थकान् इति उद्घोषयन्ति, हिन्दूद्वेषपरं वक्त्रं कुर्वन्ति, जातिगत–विभाजनं च प्रसारयितुं यतन्ते। किन्तु ते भारतदेशात् न एव सञ्चाल्यन्ते। तेन दावीकृतं यत् एतेषां बहूनां खातानां संचालनं पाकिस्तानदेशात्, बाङ्ग्लादेशात्, अन्येभ्यः एशियादेशेभ्यः, विश्वस्य च विविधान्नि प्रदेशेभ्यः क्रियते।
मालवीयेन एतदपि निर्दिष्टम् यत् एते सञ्चालकाः निजां पहचानं गोपयितुं स्वीयं “युजरनेम्” नानावारं परिवर्तितवन्तः, यत् स्वयमेव सन्देहम् जनयति। अन्ते सः प्रश्नरूपेण उक्तवान् यत् समग्रः अयं विषयः सूचयति यत् देशे मिथ्यावृत्तान्तान् प्रसार्य सामाजिक–सौहार्दं विघटयितुं, जातिगत–वैचारिकविभाजनं गाढीकर्तुं, भारतस्य आन्तरिक–विमर्शं च प्रभावितुं कश्चित् समन्वितः वैश्विक–उपक्रमः प्रवर्त्यते।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता