जनपदे प्रत्येकं पीड़ितस्य परिवादं श्रुत्वा, समाधानं करिष्यति जिलाधिकारी-वरिष्ठारक्ष्यधीक्षकः - मुख्यमंत्री योगी
लखनऊ, 24 नवंबरमासः (हि.स.)। मुख्यमंत्रिणा योगिना आदित्यनाथेन सोमवासरे स्व-शासकीय-निवासे ‘जनता-दर्शनम्’ आयोजितम्। अस्मिन् ‘जनता-दर्शने’ प्रदेशस्य सर्वेभ्यः अधिकं 52 फरियादिनः उपस्थिताः। मुख्यमंत्री योगी स्वयमेव प्रत्येकं अभ्यर्थिनः समीपं गत्वा तेष
जनता दर्शन करते मुख्यमंत्री योगी


लखनऊ, 24 नवंबरमासः (हि.स.)।

मुख्यमंत्रिणा योगिना आदित्यनाथेन सोमवासरे स्व-शासकीय-निवासे ‘जनता-दर्शनम्’ आयोजितम्। अस्मिन् ‘जनता-दर्शने’ प्रदेशस्य सर्वेभ्यः अधिकं 52 फरियादिनः उपस्थिताः। मुख्यमंत्री योगी स्वयमेव प्रत्येकं अभ्यर्थिनः समीपं गत्वा तेषां समस्याः श्रुत्वा तदनुसारं निवारणनिर्देशान् दत्त्वान। ते सर्वान् जिलाधिकारिणः वरिष्ठ-पुलिस-अधीक्षकांश्च निर्देशितवन्तः यत् ते पीडितानां शिकायताः श्रुत्वा तेषां निस्तारणं जनपद-स्तरे एव सुनिश्चितयन्तु।

मुख्यमन्त्रिणा योगिना अभिभावकैः सह आगतान् बालकान् स्नेहेन स्पृष्टाः, तेषु च चॉकलेट् वितरिता, तथा च उक्तम्—‘मनः समाहित्य अध्ययनं कुरुत।’

सोमवासरे संपन्ने ‘जनता-दर्शने’ आर्थिक-सहाय्यायाः, अवैध-ग्रहणस्य, विद्युत्, शिक्षासम्बद्धानां, पुलिस-विभागस्य च विविधाः शिकायताः मुख्यमन्त्रिणं प्रापिताः। एतेषां विषये मुख्यमन्त्रिणा सर्वान् जिलाधिकारिणः वरिष्ठ-पुलिस-अधीक्षकांश्च निर्देशितम् यत् ते जनपद-स्तरे सर्वेषां फरियादिनां शिकायताः श्रुत्वा तेषां निवारणं समयोचितं करयन्तु। जिलाधिकारी अपि पश्येयुः यत् सर्वे विभागाः पीडितानां शिकायताः श्रुत्वा नियतकाल-सीमायाम् समाधानं कुर्वन्ति।

‘जनता-दर्शनम्’ इत्यस्मिन् गोरखपुर, शामली, झांसी, कन्नौज इत्यादिभ्यो जनपदेभ्यः पीडिताः आगतवन्तः। सर्वे स्व-स्व समस्याभिः मुख्यमन्त्रिणं अवगतवन्तः। तेन तेषां विषयेषु त्वरित-कार्यवाही-निर्देशाः दत्ताः। मुख्यमन्त्रिणा उक्तं यत्सामान्यजन-सेवा सुरक्षा च एव शासनस्य संकल्पः’। सरकारः सर्वं आवश्यकसहाय्यं प्रदातुं सज्जा वर्तते। प्रदेशवासिनां सर्वेषां युक्तानां समस्याः सरकार-स्तरे निरन्तरं निवारयन्ते स्म, भविष्ये च तथा भविष्यन्ति।

मुख्यमन्त्रिणा योगिना अभिभावकैः सह आगतानां बालकानाम् अपि साक्षात्कारः कृतः। तेन सर्वेषां नामानि पृष्टानि, चाकलेहो दत्तः, अध्ययनं मनःपूर्वकं कर्तव्यम् इति च उक्तम्। मुख्यमन्त्रिणा बालकेभ्यः उज्ज्वल-भविष्यस्य आशीर्वादोऽपि दत्तः।

--------------

हिन्दुस्थान समाचार