Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, 24 नवंबरमासः (हि.स.)। केन्द्रियशिक्षामन्त्री धर्मेन्द्रप्रधानेन असमस्य वीरयोद्धा राष्ट्रनायकः लाचित् बरफूकनः तस्य जन्मदिने श्रद्धाञ्जलिः अर्पिता। ते अवदन् यत् लाचित् बरफूकनस्य जीवनम् भारतस्य इतिहासे साहसस्य, रणनैपुण्यस्य, राष्ट्रनिष्ठायाश्च अमरं उदाहरणम् अस्ति।
मन्त्रीप्रधानः सोमवासरे सामाजिकमाध्यमे ‘एक्स्’ इत्यस्मिन् उक्तवान्— “देशस्य स्वाधीनतायाः, सम्मानस्य, सांस्कृतिक-अस्मितायाśca रक्षणार्थं लाचित् बरफूकनेन यो अदम्यः साहसः अद्भुतरणनीतिश्च प्रदर्शिता, सा सदा प्रेरणास्रोतं भविष्यति।”
तस्य नेतृत्वे अहोमसेनान्यः मुगलानां आक्रमणानि निर्णायकतः पराजित्य असमप्रदेशस्य समग्रस्य उत्तरपूर्वदेशस्य च सुरक्षा सुनिश्चितवन्तः।
धर्मेन्द्रप्रधानेन उक्तं यत् “लाचित् बरफूकनस्य अद्भुतः पराक्रमः राष्ट्रधर्मे प्रति तस्य अविचलनिष्ठा च आगामिसंततिभ्यः कर्तव्ये, साहसे, स्वाभिमाने च अग्रगमनाय निरन्तरं प्रेरणां दास्येते।
---------------
हिन्दुस्थान समाचार