पहलगामे धर्मं पृष्ट्वा मारिताः, घटना अद्यापि करोति विचलितम् : राजनाथ सिंहः
- कुरुक्षेत्रे अंताराष्ट्रियायां गीतासंगोष्ठ्यां सम्मिलितो रक्षा मंत्री चंडीगढ़म्, 24 नवंबरमासः (हि.स.)। रक्षामन्त्री राजनाथसिंहः सोमवासरे कुरुक्षेत्र-भ्रमणस्य प्रसङ्गे कुरुक्षेत्र-विश्वविद्यालये आयोजिते अन्ताराष्ट्रिय-गीता-संगोष्ठ्याम् अवदत् य
गीता जयंति समाराेह में हरियाणवी पगड़ी पहनते राजनाथ


- कुरुक्षेत्रे अंताराष्ट्रियायां गीतासंगोष्ठ्यां सम्मिलितो रक्षा मंत्री

चंडीगढ़म्, 24 नवंबरमासः (हि.स.)। रक्षामन्त्री राजनाथसिंहः सोमवासरे कुरुक्षेत्र-भ्रमणस्य प्रसङ्गे कुरुक्षेत्र-विश्वविद्यालये आयोजिते अन्ताराष्ट्रिय-गीता-संगोष्ठ्याम् अवदत् यत् पहलगाम-नाम्नि जातं दुर्निमित्तं घटनां अद्यापि मनांसि विचालयति। यदा तत्र पर्यटनार्थं गतानां निर्दोषानां यात्रिकानां धर्मं पृष्ट्वा तान् आतंकिभिः हन्यन्ते स्म, तदा तद् दृश्यं हृदयविदारकमेव। आतंकिवर्गः केवलं भारतस्य शान्तिप्रियतां न अवमृत्य, अपि तु भारतस्य सौम्यतां दुर्बलतां मन्यते स्म। तदनन्तरं वयं ‘ऑपरेशन् सिन्दूर्’ इति समुचितेन प्रत्युत्तरेण तेषां दुष्टतां प्रत्यनुतिष्ठाम।

राजनाथसिंहः अवदत् यत् “आतंकिवर्गः विस्मृत्य यत् भारतः गीता-देशः—यत्र करुणा अपि अस्ति, धर्मरक्षणाय युद्ध-प्रेरणा अपि। यदि शान्तेः तेजो जीवन्तं कर्तव्यम्, तर्हि तस्य अन्तः शक्तेः तपोऽपि अनिवार्यः। निर्दोषानां रक्षणाय बलिदानदाने धैर्यं अपि समं आवश्यकम्।”

रक्षामन्त्रिणः उक्तिः यत्“भगवान् श्रीकृष्णः अपि पाण्डवान् एतदेव अवोचन्—युद्धं न प्रतिशोधेन न च लोभ-महत्त्वाकाङ्क्षया, किन्तु धर्मस्थापनायै एव कर्तव्यम्।”

सः अवदत् यत्“ऑपरेशन् सिन्दूर्-काले वयं श्रीकृष्णस्य संदेशं तत्त्वतः अन्वगच्छाम। भारतः जगति प्रकटितवान्—यत् सः आतंकवादस्य विरोधे युध्यते, कस्यापि रूपेण भारतं दुर्बलं न भविष्यति। श्रीकृष्णेन अर्जुनं कुरुक्षेत्रे उपदिष्टं—धर्मरक्षा केवलं प्रवचनेन न भवति, किन्तु कर्मणा एव। ‘ऑपरेशन् सिन्दूर्’ तदेव धर्मयुक्तं कर्म आसीत्, यत् वयं स्वीकृतवन्तः। अस्माकं सर्वेषां एतत् स्मर्तव्यं यत् धर्मरक्षा कर्मप्रधानैव।”

रक्षामन्त्री अवदत् यत् “यां वस्तुं आज जगतः जनाः महत् प्रचारयन्ति, तां वस्तुं श्रीकृष्णः सहस्रवर्षाणां पूर्वमेव अवोचत्—यत् मनुष्यस्य आचरणं तस्य विचारैः निर्मीयते, च विचाराणां शुद्धिः भक्त्या योगेन च भवति। कर्तव्य-बोधः एव गीता-ग्रन्थस्य महान् संदेशः। गीता तादृशः ग्रन्थः, यतः विपरीत-स्थितिषु अपि उत्साहः आशा च उद्भवतः। गीता केवलं आत्मचिन्तनस्य मार्गं न दर्शयति, अपि तु मनोविकल्पानां समाधानायापि अत्युत्तमा।”

---------------

हिन्दुस्थान समाचार