मुंबईनगरे निर्मास्यते 'पाताल लोक',स्थानीयरेलयानानि भविष्यन्ति वातानुकूलितानि : मुख्यमंत्री फडणवीसः
मुंबई, 24 नवंबरमासः (हि.स.)। मुख्यमंत्री देवेंद्रः फडणवीसः सोमवासरे मुम्बय्याम् अवदत् यत् “अस्माभिः कश्चन विस्तृतः योजना-विन्यासः कृतः। वयं मुम्बय्याम् ‘पाताल-लोक’ इव एकं नवीनं तन्त्रं निर्मामः। मुम्बय्याम् सब्वे-नामकं जालम् उपस्थाप्यते। येषु मार
फाईल फोटो: मुख्यमंत्री देवेंद्र फडणवीस


मुंबई, 24 नवंबरमासः (हि.स.)।

मुख्यमंत्री देवेंद्रः फडणवीसः सोमवासरे मुम्बय्याम् अवदत् यत्

“अस्माभिः कश्चन विस्तृतः योजना-विन्यासः कृतः। वयं मुम्बय्याम् ‘पाताल-लोक’ इव एकं नवीनं तन्त्रं निर्मामः। मुम्बय्याम् सब्वे-नामकं जालम् उपस्थाप्यते। येषु मार्गेषु वाहनोपघातात् (ट्रैफिक्-जाम्) बाधा जायते, तेषु समांतर-मार्गाः सब्वे-मार्गाश्च निर्मीयन्ते। एतेन मुम्बई यातायातसंमर्द-मुक्ता भविष्यति।”

तथैव मुख्यमंत्री फडणवीसः अवदत्—

“वयं शीघ्रमेव मुम्बय्याः सर्वाः लोकल्-ट्रेन्स् वातानुकूलिताः करिष्यामः। एतत् कृते लोकल्-भाडं न वर्धिष्यते।”

मुख्यमंत्री देवेंद्रः फडणवीसः मुम्बय्यां वर्ली-डोम-नाम्नि स्थले प्रदेश-भाजपा-समित्या आयोजिते ‘युथ्-कनेक्टिविटी’-नामके कार्यक्रमे संबोधनं दत्तवन्तः। मुख्यमंत्री अवदत्—

“मुम्बय्यां यत् विकास-कार्यं जातम्, तत् तावत् ‘ट्रेलर्’ एव; ‘चित्रम्’ तु अद्यापि अवशिष्टम्। वयं कोस्टल्-रोड् निर्मामः। ठाणे–बोरीवली-टनल् अस्ति। वयं बोरीवली-त: गोरेगांव-पर्यन्तं मार्गं निर्मामः। वयं सेवरी–गोरेगांव-पर्यन्तं कोस्टल्-रोड्-सेतुं निर्मामः। वयं मुलुंड्–गोरेगांव-टनल्-लिङ्क् अपि निर्मामः।”

फडणवीसः अवदत्—

“यत्र ईस्टर्न्-फ्रीवे समाप्तः, तत्र एव ट्रैफिक्-जाम् आरभ्यते। वयं तत्र एव सब्वे-निर्माणं कुर्मः। तस्मिन् कार्येऽपि प्रवृत्तिः चालिता। एषः सब्वे त्रिवर्षे पूर्णः भविष्यति। सः सब्वे साक्षात् चौपाटी-पर्यन्तं गमिष्यति। एतेन ट्रैफिक्-जाम्-समस्या सुगमेन प्रकारेण निराक्रियते।

यदा बांद्रा–वर्ली-सि-लिङ्क् बांद्रां प्राप्स्यति, तदा तस्मात् स्थलात् बांद्रा–कुर्ला-कॉम्प्लेक्स् प्रति गन्तुं वयं अन्यं कश्चन सब्वे अपि निर्मामः। बांद्रा–कुर्ला-कॉम्प्लेक्स्-प्रदेशे ट्रैफिक्-समस्या अपि परिह्रियते। एवं च वयं तं सब्वे एयरपोर्ट्-यावत् विस्तारयिष्यामः।”

मुख्यमंत्री फडणवीसः अवदत्—

“वयं प्रतिवर्षं पञ्चाशत् किलोमीटर-दीर्घं मेट्रो-जालं निर्मामः। वयं मुम्बई-वन्-नामकं अनुप्रयोगम् (ऐप्) प्रस्तुतवन्तः, यस्मिन् सर्वेषु परिवहन-तन्त्रेषु टिकट्-प्राप्तिः सरलतया भविष्यति। वयं मुम्बई-लोकल्-तन्त्रं रूपान्तरीकरिष्यामः। वयं वातानुकूलित-लोकल्-यानों निर्मास्यामः तथा लोकल्-द्वारान् अपि निमीलयिष्यामः। द्वितीयश्रेण्यां यात्रिणां किरायं न वर्धिष्यते।

वयं नवी-मुम्बई-एयरपोर्ट् अपि ‘वाटर्-टैक्सी’-सङ्गेन सम्बद्धं करिष्यामः।

--------------------

हिन्दुस्थान समाचार