Enter your Email Address to subscribe to our newsletters

शिमला, 25 नवंबरमासः (हि.स.)।
हिमाचलप्रदेश-सर्वकारेण नेशनल् स्किल् क्वालिफिकेशन-फ्रेमवर्क् (NSQF) इत्यस्य अन्तर्गते व्यवसाय-शिक्षा-कार्यक्रमेषु कार्यरतानां वोकेशनल्-ट्रेनर्स् इत्येतानां कृते ५२-दिवसीय-वार्षिक-छुट्टी-संरचनां प्रवर्तयितुं निर्णयं कृतवती। अस्य निर्णयस्य फलस्वरूपं प्रदेशस्थानां सरकारी-विद्यालयेषु सेवारताः वोकेशनल्-प्रशिक्षकाः महतीं राहतां प्राप्स्यन्ति।
राज्य-परियोजना-निदेशकः “समग्र-शिक्षा” इति विभागेन प्रकाशित-अधिसूचने निर्दिष्टं यत् वोकेशनल्-प्रशिक्षक-जनानां अवकाशाः विद्यालयानां शैक्षणिक-कैलेंडर-अनुसारम्, सरकारी-कर्मचारिणां छुट्टी-विनियमानां च अनुरूपतया विन्यस्ताः। एषा नूतना अवकाश-संरचना आगामि कैलेंडर-वर्षस्य—जनवरी २०२६ तः—प्रवर्तिष्यते।
नूतनस्य अनुसूच्यन्तर्गतम् पूर्वं प्राप्ताः २० दिनानि अर्जित-अवकाशाः (EL) तथा १० दिनानि उत्सवावकाशाः समेकृत्य वार्षिक-छुट्टीनां मितिः ५२-दिनानि इति समीकृता।
अवकाशकालेऽपि कर्तव्यकर्माणि
यद्यपि एतेन अवकाश-शेड्यूल्-निर्णयेन, अवकाश-कालखण्डे अपि वोकेशनल्-ट्रेनर्स्-कृते कतिपय-नियमाः सक्त्या प्रवर्तिष्यन्ते। वोकेशनल्-एजुकेशन-सम्बद्धकार्येषु—यथा ऑन-द-जॉब्-ट्रेनिंग्, वोकेशनल्-विद्यार्थिनां मूल्यांकनम्, कार्यशालाः, सभाः, NSQF-सम्बद्धकार्याणि च—यथासमयं तेषां आवाहनं कर्तुं शक्यते। एतेषु कार्येषु सम्मिलितेभ्यः न अतिरिक्तः क्षतिपूर्ति-अवकाशः, न च पारिश्रमिकम् दास्यते।
अन्ये अवकाशाः यथावत्
५२-दिनीय-वार्षिक-अवकाशातिरिक्तं हिमाचलप्रदेशे कार्यरताः वोकेशनल्-ट्रेनर्स् प्रति वर्षं १२ आकस्मिक-अवकाशान् (Casual Leave—सम्पूर्ण-मास-पूर्तेः आधारे), तथा ६ दिवसान् चिकित्सकीय-अवकाशान् लप्स्यन्ते। मातृत्व-अवकाशस्य (Maternity Leave) नियमाः अपि पूर्ववत् प्रवर्तिष्यन्ते।
राज्य-परियोजना-निदेशकः समग्र-शिक्षा-विभागात् सर्वान् वोकेशनल्-ट्रेनिंग्-प्रोवाइडर्स् प्रति आदेशान् प्रेषितवान् यत् एते संशोधिताः अवकाश-नियमाः तानि विद्यालयानि, येषु वोकेशनलप्रशिक्षकाः नियुक्ताः, तेषां प्रमुखेभ्यः अवश्यं प्रेषितव्याः।
---------------
हिन्दुस्थान समाचार