Enter your Email Address to subscribe to our newsletters

-9 दिसम्बर दिनांके खजुराहोनगरे भविष्यति मंत्रिपरिषदःउपवेशनम्भोपाल, 25 नवंबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्रिणा डॉ० मोहनयादवेन उक्तं यत् प्रदेशे गतवर्षवत् एव १ दिसम्बरदिने गीता-जयंती उत्साहेन महता च मंस्यते। सः अवदत् यत् ९ दिसम्बरदिने खजुराहो- नगरे मन्त्रीपरिषदःउपवेशनं करिष्यति, यस्मिन् विभिन्नविभागानां समीक्षा-सभा आयोजिताः भविष्यन्ति।
मुख्यमन्त्रिणा अवदत् यत् कुरुक्षेत्रे २४ नवम्बरादारभ्य १ दिसम्बरपर्यन्तं आयोजना-भूते अन्ताराष्ट्रिय-गीता-महोत्सवे २०२५ मध्ये मध्यप्रदेशेन सहभागः क्रियते। अस्मिन् महोत्सवे जयश्रीकृष्ण नृत्यनाट्यम्, श्रीकृष्णलीला, कृष्णायनम्, जनजातीय-लोकनृत्यानि, चित्रप्रदर्शनी इत्यादीनि कार्यक्रमाः भविष्यन्ति। प्रदेशे ३१३ विकासखण्डेषु, ५५ जिलामुख्यालयेषु, १० संभागेषु च श्रीकृष्ण-परम्परायाः आचार्याणां सन्निधौ त्रिलक्ष-गीता-प्रेमिणः श्रीमद्भगवद्गीतेः पञ्चदशाध्यायस्य श्लोकानां सस्वर-पाठं करिष्यन्ति। गीता-ज्ञान-प्रतियोगिता, कृष्णायन-नृत्यनाटिका इत्यादयः अपि भविष्यन्ति।
मुख्यमन्त्रिणा डॉ० यादवः मंगलवारे मन्त्रिपरिषदः सभायाः पूर्वं मन्त्रीमण्डलस्य समक्षं भाषमाणः आसीत्। तेन प्रधानमन्त्रिणः नरेन्द्रमोदिना श्रम-कानूनानां विषयेषु कृतानां निर्णयानां विषये मन्त्रीपरिषदः ओरतः कृतज्ञता व्यक्ता। मुख्यमन्त्र्या अवदत् यत् ४४ श्रमकानूनानां स्थाने केवलम् ४ कानूना: स्थापिता इत्येतत् उद्योग-व्यापारस्य विशेषं प्रोत्साहनं करिष्यति, च एते सर्वत्र देशे एककाले प्रवर्तिष्यन्ति।
मुख्यमन्त्रिणा अवोचत् यत् ८–९ दिसम्बरयोर् खजुराहो-नगरे विभागानां द्विवर्षीय-उपलब्धयः, नवाचाराः, भावी-लक्ष्याः, चुनौतयः, कार्ययोजनाः च विषयीकृत्य समीक्षा-सभाः भविष्यन्ति। ९ दिसम्बरदिने मन्त्रीपरिषदः उपवेशनमपि तत्रैव भविष्यति, या केन–बेतवा लिंक-परियोजना तथा बुन्देलखण्ड-विकास इत्येताभ्यां समर्पिता भविष्यति।
मुख्यमन्त्रिणा अवदत् यत् भारतीयवनान्तरेषु जातायाः मादा-चीतायाः “मुखी” इति नाम्ना पञ्च शावकानां जन्म महान् उपलब्धिः अस्ति, यत् भारतस्य वन्य-परिसरेषु चीतानां सफल-अनुकूलनस्य सूचकः। एतत् जैवविविधता-संरक्षणे राष्ट्रस्य प्रयासान् बलयति।
तथा मुख्यमन्त्रिणा प्रोक्तं यत् पीएमश्री हेली-पर्यटन-सेवा १ नवम्बरादारभ्य प्रवृत्ता अस्ति, या प्रदेशे वायुसंचारस्य नूतनयुगं उद्घाटयति। २० नवम्बरादारभ्य नियमितसेवा च प्रारब्धा। अस्याः सेवायाः द्वारा धार्मिक-वाइल्ड-लाइफ-वेलनेस क्षेत्रेषु वायुसम्बद्धता लभ्यते— इन्दौर-उज्जैन-ओंकारेश्वर, भोपाल-मढ़ई-पचमढ़ी, तथा जबलपुर-मैहर-चित्रकूट-अमरकण्टक-कान्हा-बांधवगढ इत्यादयः मार्गाः सम्मिलिताः।
मुख्यमन्त्र्या अवदत् यत् हैदराबादे २२ नवम्बरदिने निवेश-अवसराणां विषये उद्योगपतिभिः सह कृता चर्चायां १० कम्पनिभ्यः ३६,६०० कोटि रूप्यकाणाम् निवेश-प्रस्तावाः प्राप्ताः, येन २७,८०० नूतन-रोजगाराः सृज्यन्ते। एजीआई ग्रीनपैक, एक्सिस एनर्जी वेंचर्स, अनन्त टेक्नोलॉजीज, ऑटोमेट्स्की सोल्युशन्स, कोलावेरी इंक इत्यादिभ्यः महत् निवेशप्रस्तावाः प्राप्ताः। ग्रीनको कम्पन्या प्रदेशे १० वर्षेषु ३००० मेगावाट् नवकरणीय-ऊर्जा-परियोजनाः स्थापिता, च ५ वर्षेषु २५,००० कोटि-निवेशस्य योजना अपि अस्ति।
__________________
हिन्दुस्थान समाचार