Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 25 नवंबरमासः (हि.स.)।
अखिलभारतीयविद्यार्थिपरिषदः (अभाविप्) एकोनसप्ततितमः राष्ट्रिय-अधिवेशनम् २८ नवम्बरात् ३० नवम्बरपर्यन्तं उत्तराखण्डस्य देहरादून-नगरस्थे परेड्-ग्राउण्ड् इत्यत्र अस्थायी रूपेण विनिर्मिते ‘भगवान् बिरसामुण्डा नगर’ इत्यस्मिन् भविष्यति। अधिवेशने देशस्य सर्वतोऽपि १५००-अधिकाः प्रतिनिधयः भागं ग्रहीष्यन्ति।
अभाविप्-संघटनस्य राष्ट्रीयमहामन्त्री डॉ. वीरेंद्रसिंहः सोलंकी नाम, मङ्गलवासरे अत्र कार्यालये आयोजितायां पत्रकार-वार्तायाम् अवदत् यत् एतत् ७१तमम् राष्ट्रियाधिवेशनम् विशेषमहत्त्वं वहति, यतः प्रथमवारं उत्तराखण्डे राष्ट्रीय-अधिवेशनस्य आयोजना क्रियते। अस्मिन् त्रिदिवसीये अधिवेशने देशस्य सर्वेभ्यः जनपदेभ्यः प्रमुख-विद्यापीठेभ्यश्च विद्यार्थी, उपाध्यायाः, शिक्षाविदः, अभाविप्-पूर्णकालिक-कार्यकर्तारश्च शिक्षायाः, समाजस्य, पर्यावरणस्य, सेवायाः, क्रीडायाः, तन्त्रज्ञानस्य च विषयेषु गहनं चिन्तनं मन्थनं च कृत्वा महत्वपूर्णम् निर्णय-प्रस्तावम् अनुमोदयेयुः।
सोलंकी अवदत् यत् अधिवेशनस्य अवसरम् उद्दिश्य नानाप्रकाराः कार्यक्रमाः, सत्राणि, प्रदर्शनी च व्यवस्थिताः। अधिवेशनस्य मुख्य-सभागारस्य नाम उत्तराखण्डस्य वीरपुत्रस्य भारतीयसेनायाः प्रथमस्य सीडीएस् जनरल् विपिन् रावत् इति कृतम्। एवं च अधिवेशनपूर्वं भगवान् बिरसामुण्डस्य १५०तम-जयंतीम् अवलम्ब्य झारखण्डस्य उलिहातु-स्थलात् ‘भगवान् बिरसा संदेश-यात्रा’, तथा रानी अब्बक्कायाः ५००तम-जयंती-समये कर्नाटकस्थिते तस्याः जन्मस्थले आरब्धा ‘रानी अब्बक्का कलश-यात्रा’ अधिवेशनं प्रति आगमिष्यति। गुरु तेगबहादुरस्य ३५०तमं बलिदान-दिवसम् उपलक्ष्य दिल्लीस्थात् गुरुद्वार-शीशगञ्ज-साहिब् इत्यस्मात् पवित्रम् जलम् अपि अधिवेशने आनयिष्यति।
सोलंकी अवदत् यत् अधिवेशनस्य उद्घाटनम् २८ नवम्बरि भविष्यति, यस्य उद्घाटन-सत्रे इस्रो-संस्थायाः पूर्वाध्यक्षः डॉ. एस् सोमनाथः मुख्य-अतिथिरूपेण उपस्थितः भविष्यति। अधिवेशने अभाविप्-सम्प्रदायस्य ‘संगठन-शिल्पी’ प्रा. यशवंतराव-केलकरस्य स्मृतौ युवा-पुरस्कार-समारोहमपि भविष्यति। अस्मिन् समारोहे समाज-कल्याण-क्षेत्रे महत्वपूर्णकार्यं कुर्वन्तं गोरखपुर-नगरवासी श्रीकृष्ण-पाण्डेय-नामकं पुरुषं प्रा. केलकर-पुरस्कारः प्रदास्यते। अस्मिन् समारोह उपथे उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंह धामी अपि मुख्यातिथिरूपेण भविष्यन्ति।
ते अवदन् यत् अधिवेशनस्य प्रमुख-आकर्षणेषु ‘महारानी अब्बक्का प्रदर्शनी’ इति भव्यप्रदर्शनी अस्ति। अस्यां प्रदर्शनीयां अभाविप्-विचार-वृक्षः, राष्ट्रिय-राज्यस्तरीय-अभियानानि, स्वातन्त्र्य-संग्रामस्य महानायकाः, सांस्कृतिक-पुनरुत्थानस्य विभूतयः, विशेषतश्च रानी-अब्बक्कायाः साहसम् प्रभावशालिना रूपेण उपस्थापितम्। अस्याः प्रदर्शनीस्य उद्घाटन-समारोहे आचार्य-बालकृष्णः मुख्य-अतिथिरूपेण भविष्यन्ति।
हिन्दुस्थान समाचार