अभाविप इत्यस्य राष्ट्रियम् अधिवेशनं 28 नवंबरतो देहरादूने
नवदिल्ली, 25 नवंबरमासः (हि.स.)। अखिलभारतीयविद्यार्थिपरिषदः (अभाविप्) एकोनसप्ततितमः राष्ट्रिय-अधिवेशनम् २८ नवम्बरात् ३० नवम्बरपर्यन्तं उत्तराखण्डस्य देहरादून-नगरस्थे परेड्-ग्राउण्ड् इत्यत्र अस्थायी रूपेण विनिर्मिते ‘भगवान् बिरसामुण्डा नगर’ इत्यस्
अखिल भारतीय विद्यार्थी परिषद के राष्ट्रीय महामंत्री डॉ वीरेंद्र सिंह सोलंकी पत्रकार वार्ता को संबोधित करते हुए।


नवदिल्ली, 25 नवंबरमासः (हि.स.)।

अखिलभारतीयविद्यार्थिपरिषदः (अभाविप्) एकोनसप्ततितमः राष्ट्रिय-अधिवेशनम् २८ नवम्बरात् ३० नवम्बरपर्यन्तं उत्तराखण्डस्य देहरादून-नगरस्थे परेड्-ग्राउण्ड् इत्यत्र अस्थायी रूपेण विनिर्मिते ‘भगवान् बिरसामुण्डा नगर’ इत्यस्मिन् भविष्यति। अधिवेशने देशस्य सर्वतोऽपि १५००-अधिकाः प्रतिनिधयः भागं ग्रहीष्यन्ति।

अभाविप्-संघटनस्य राष्ट्रीयमहामन्त्री डॉ. वीरेंद्रसिंहः सोलंकी नाम, मङ्गलवासरे अत्र कार्यालये आयोजितायां पत्रकार-वार्तायाम् अवदत् यत् एतत् ७१तमम् राष्ट्रियाधिवेशनम् विशेषमहत्त्वं वहति, यतः प्रथमवारं उत्तराखण्डे राष्ट्रीय-अधिवेशनस्य आयोजना क्रियते। अस्मिन् त्रिदिवसीये अधिवेशने देशस्य सर्वेभ्यः जनपदेभ्यः प्रमुख-विद्यापीठेभ्यश्च विद्यार्थी, उपाध्यायाः, शिक्षाविदः, अभाविप्-पूर्णकालिक-कार्यकर्तारश्च शिक्षायाः, समाजस्य, पर्यावरणस्य, सेवायाः, क्रीडायाः, तन्त्रज्ञानस्य च विषयेषु गहनं चिन्तनं मन्थनं च कृत्वा महत्वपूर्णम् निर्णय-प्रस्तावम् अनुमोदयेयुः।

सोलंकी अवदत् यत् अधिवेशनस्य अवसरम् उद्दिश्य नानाप्रकाराः कार्यक्रमाः, सत्राणि, प्रदर्शनी च व्यवस्थिताः। अधिवेशनस्य मुख्य-सभागारस्य नाम उत्तराखण्डस्य वीरपुत्रस्य भारतीयसेनायाः प्रथमस्य सीडीएस् जनरल् विपिन् रावत् इति कृतम्। एवं च अधिवेशनपूर्वं भगवान् बिरसामुण्डस्य १५०तम-जयंतीम् अवलम्ब्य झारखण्डस्य उलिहातु-स्थलात् ‘भगवान् बिरसा संदेश-यात्रा’, तथा रानी अब्बक्कायाः ५००तम-जयंती-समये कर्नाटकस्थिते तस्याः जन्मस्थले आरब्धा ‘रानी अब्बक्का कलश-यात्रा’ अधिवेशनं प्रति आगमिष्यति। गुरु तेगबहादुरस्य ३५०तमं बलिदान-दिवसम् उपलक्ष्य दिल्लीस्थात् गुरुद्वार-शीशगञ्ज-साहिब् इत्यस्मात् पवित्रम् जलम् अपि अधिवेशने आनयिष्यति।

सोलंकी अवदत् यत् अधिवेशनस्य उद्घाटनम् २८ नवम्बरि भविष्यति, यस्य उद्घाटन-सत्रे इस्रो-संस्थायाः पूर्वाध्यक्षः डॉ. एस् सोमनाथः मुख्य-अतिथिरूपेण उपस्थितः भविष्यति। अधिवेशने अभाविप्-सम्प्रदायस्य ‘संगठन-शिल्पी’ प्रा. यशवंतराव-केलकरस्य स्मृतौ युवा-पुरस्कार-समारोहमपि भविष्यति। अस्मिन् समारोहे समाज-कल्याण-क्षेत्रे महत्वपूर्णकार्यं कुर्वन्तं गोरखपुर-नगरवासी श्रीकृष्ण-पाण्डेय-नामकं पुरुषं प्रा. केलकर-पुरस्कारः प्रदास्यते। अस्मिन् समारोह उपथे उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंह धामी अपि मुख्यातिथिरूपेण भविष्यन्ति।

ते अवदन् यत् अधिवेशनस्य प्रमुख-आकर्षणेषु ‘महारानी अब्बक्का प्रदर्शनी’ इति भव्यप्रदर्शनी अस्ति। अस्यां प्रदर्शनीयां अभाविप्-विचार-वृक्षः, राष्ट्रिय-राज्यस्तरीय-अभियानानि, स्वातन्त्र्य-संग्रामस्य महानायकाः, सांस्कृतिक-पुनरुत्थानस्य विभूतयः, विशेषतश्च रानी-अब्बक्कायाः साहसम् प्रभावशालिना रूपेण उपस्थापितम्। अस्याः प्रदर्शनीस्य उद्घाटन-समारोहे आचार्य-बालकृष्णः मुख्य-अतिथिरूपेण भविष्यन्ति।

हिन्दुस्थान समाचार