Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 25 नवम्बरमासः (हि.स.) अखिलभारतीयविद्यार्थीपरिषद् (अभाविप) इत्यस्य ७१तमं राष्ट्रीयाधिवेशनं कारणीकृत्य देहरादूने विद्यार्थीजनानां चञ्चलता बहुधा वर्धिताऽस्ति। पदयत्राक्षेत्रं च लघुभारतस्य रूपं स्वीकुर्वत् दृश्यते। मुख्यमंडपस्य प्रवेशद्वारं भगवतः बद्रीनाथमन्दिरस्य मुख्यद्वारवत् निर्मीयते।
मङ्गलवासरे अभाविपराष्ट्रीयमहामन्त्री वीरेंद्रः सोलंकी माध्यमैः सह वार्तालापे अवदत् यत् अधिवेशने समग्रभारतात् १५०० छात्राः सहभागी भविष्यन्ति तथा त्रिभ्यः प्रान्तेभ्यः आगत्य कलशयात्राणां सर्वत्र सम्माननं क्रियते। अभाविपस्य ७१तमं राष्ट्रीयसम्मेलनं देहरादूने एव २८–३० नवम्बरदिनांकपर्यन्तं आयोजितं भविष्यति। अस्य सम्मेलनस्य सिद्धताः प्रचण्डरूपेण प्रवृत्ताः सन्ति।
सोलङ्किना उक्तम् पदयात्रापरिसरः भगवान् बिरसा मुंडा-नाम्ना नामितः। मुख्यसभागारं देशस्य आद्यः रक्षाप्रमुखः जनरल् विपिनरावत इति नाम्ना अभिहितम्। अधिवेशने सर्वेषां प्रान्तानां सहभागिता सुनिश्चितीक्रियते। अधिवेशने पञ्च महत्वपूर्णप्रस्तावाः अपि पारिताः भविष्यन्ति, ये देशस्य शिक्षाव्यवस्थां नूतनदिशां दास्यन्ति।
अधिवेशनस्य मुख्याकर्षणं भविष्यति रानी अब्बक्का प्रदर्शनी
अधिवेशने रानीअब्बक्काप्रदर्शनी मुख्याकर्षणं भविष्यति। अस्यां प्रदर्शने उत्तराखण्डस्य विभूतयः, संस्कृतिः, परम्पराः, धार्मिकस्थानानि च प्रदर्शितानि भविष्यन्ति। राष्ट्रीयमहामन्त्री अवदत् यत् एतस्य अवलोकनार्थं उत्तराखण्डस्य तदन्येषां च राज्येषु विविधविश्वविद्यालयानां छात्रा आगमिष्यन्ति; तेषां कृते समयोऽपि निश्चितः।
कलशयात्राभिः वीरतासन्देशः
अस्य सम्मेलनस्य सन्दर्भे त्रयः कलशयात्राः आगमिष्यन्ति। भगवतः बिरसामुंडा-जयन्त्या १५०वीं अवसरात् झारखण्डस्य अलिहातु ग्रामात् आरब्धा यात्रा बिरसा सन्देशं वहति आगच्छति। रानीअब्बक्काजयन्त्याः ५००वीं अवसरात् कर्नाटकात् कलशयात्रा। गुरुतेगबहादुरबलिदानदिवसस्य ३५०वीं स्मृतौ देहलीस्थितात् गुरुद्वार-शीशगञ्जात् पवित्रजलकलशः अधिवेशने प्राप्तः भविष्यति। त्रयाणामपि कलशानां स्थापनेन तेषां विषये विस्तीर्णा सूचना दत्ता भविष्यति। यशवंतरावकेलकरयुवापुरस्कारः श्रीकृष्णपाण्डेय कृते प्रदास्यते
अभाविपस्य वार्षिकः यशवंतरावकेलकरयुवापुरस्कारः ३० नवम्बरदिनाङ्के प्रदास्यते। अस्य वर्षस्य प्राप्ता गोरखपुरस्य समाजसेवी श्रीकृष्णः पाण्डेय। ते “रोटी बचाओ” अभियानं चालितवन्तः, दीनदरिद्रानां च साहाय्ये अग्रगण्यं कार्यं कुर्वन्ति। उत्तरा॑खण्डस्य मुख्यमन्त्री पुष्करसिंहधामी तस्मै पुरस्कारं दास्यति। एषः पुरस्कारः १९९१ वर्षात् प्राध्यापकयशवंतरावकेलकरस्मृतौ प्रदीयते; पुरस्काररूपेण एकलक्षराशिः, प्रमाणपत्रं, स्मृतिचिह्नं च दत्तं भवति।
इसरोपूर्वाध्यक्षः मुख्यातिथिरूपेण आगमिष्यति। अभाविपस्य ७१तमस्य अधिवेशनस्य उद्घाटनसत्रे भारतस्य प्रमुखः अन्तरिक्षविज्ञानी, इसरोपूर्वाध्यक्षः डॉ. एस्. सोमनाथ मुख्यातिथिरूपेण सम्मिलित्वा देशव्यापिनः छात्रप्रतिनिधीन् संबोधयिष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता