Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 25 नवंबरमासः (हि.स.)।
अखिलभारतीयतांत्रिकशिक्षापरिषद् (AICTE) तथा शिक्षामन्त्रालयस्य नवोन्मेष-प्रकोष्ठेन (MIC) संयुक्तरूपेण Institutions Innovation Council (IIC) Regional Meet 2025 नामकस्य आयोजनम् मंगलवारे देशस्य अष्टसु नगरिषु—कोयम्बत्तूर्, हुबळी, जयपुर, नोएडा, कोलकाता, हैदराबाद, अहमदाबाद, भुवनेश्वर—एकस्मिन् समये सम्पन्नम्। परिषद्-मुख्यालयात् परिषदस्य अध्यक्षः प्रो. टी.जी. सीताराम् अस्य कार्यक्रमस्य औपचारिकं उद्घाटनं कृतवान्।
सर्वेभ्यः केन्द्रेभ्यः सम्बद्धान् प्रतिभागिनः सम्बोध्य प्रो. सीतारामः गतसप्तवर्षेषु IIC-पहलायाः सफलयात्रां प्रकाशयामास। सः अवदत् यत् IIC-जालम् अद्य जगतः उच्चशिक्षा-नवोन्मेष-तन्त्रेषु महानतमेषु गणयते, यस्मिन् देशभरात् १६,४००-अधिकाः सक्रियाः परिषदाः अन्तर्भवन्ति। AICTE-अनुमोदन-प्रक्रियायां IIC-अनिवार्यत्वेन निर्दिष्टे सति सर्वेषां राज्येषु, केन्द्रशासितप्रदेशेषु च संस्थानानां सहभागिता अधिकं दृढा जाता।
सः अवदत् यत् अस्य पहलायाः लक्ष्यं तांत्रिक-संस्थानात् परं सर्वेषु उच्चशिक्षण-संस्थानेषु नवोन्मेषं, समस्या-समाधानं, आलोचनात्मक-चिन्तनं च विकसितुं राष्ट्रीयं मानसिकतारूपं संस्कारम् निर्माणम् अस्ति। अस्य प्रयासस्य फलरूपेण वैश्विक-नवोन्मेष-सूचिकायां भारतस्य स्थानम् गतदशवर्षेषु ८६तस्थानात् ३८तस्थानपर्यन्तं विकसितम्। आगामिवर्षेषु शीर्ष-२०-स्थानानि प्राप्तुं लक्ष्यं निर्धारितम्।
प्रो. सीतारामः अवदत् यत् परिषद् IT-आधारितम् अनुसंधान-विकास-प्रधानं नवोन्मेष-संस्कृतिम् उत्तेजयति, यथा संस्थानानि बौद्धिक-संपदा-निर्माणस्य, गहन-प्रौद्योगिक-अनुसंधानस्य च केन्द्ररूपेण विकसितुं शक्नुयुः। सः संस्थानानां प्रति आग्रहं कृतवान् यत् स्वस्य आयस्य पञ्च-शतांशं अनुसंधान-विकास-क्षेत्रे निवेशयेयुः तथा राष्ट्रिय-प्राथमिकता-विषयैः सम्बद्धान् गुणवत्तरान् प्रस्तावान् सज्जीकरोतु।
एनआरएफ्, AICTE, DBT, BIRAC इत्यादीनां वित्तीय-सहाय्यं नवोन्मेष-क्षमतां अजायत इत्यपि सः अवदत्। विशाखापत्तनम्-नगरस्य सफलं City Innovation Cluster मॉडल् संस्थान–उद्योग–निवेशक-सहयोगस्य प्रभावं दर्शयति, येन नवीन-उत्पादन-विकासाय नवगतिर्लभ्यते। अस्य मॉडलस्य २५०-नगराणि पर्यन्तं विस्तारस्य योजना अपि प्रचलति।
अनेन एकदिवसीय-क्षेत्रीय-आयोजनेन नवोन्मेष-संस्कृतिः प्रवर्द्ध्यते, संस्थानानां हितधारकानां च मध्ये सहयोगः सुदृढो भवति, राष्ट्रस्य नवोन्मेष-तन्त्रं च सुविकसितं भवति इति सः उद्बोधयामास। अस्य कार्यक्रमस्य मुख्य-केन्द्रबिन्दवः सन्ति—स्वदेशी, Vocal for Local, सतत-विकासः, आत्मनिर्भर-भारतं, विकसित-भारतं इत्यादयः राष्ट्रिय-प्राथमिकताः।
IIC Regional Meet 2025 नामकं कार्यक्रमः त्रिषु चरणेषु—२५ नवम्बर, २८ नवम्बर, २ डिसेम्बर—देशस्य २६ स्थानेषु आयोजितः। प्रत्येके क्षेत्रीय-मिट् मध्ये ओपन्-हाउस-प्रदर्शनी, उत्पाद-आधारित-चित्र-प्रदर्शनम्, स्वदेशी-उद्यमि-बाजारः, श्रेष्ठ-प्रथानां सत्रम्, नवोन्मेष-दूत-प्रशिक्षणम्, पारिस्थितिकी-भागीदारैः मास्टरक्लास्, एक-एक-मार्गदर्शनम्, नवोन्मेष-प्रतियोगिताः, उत्कृष्ट-नवोन्मेषकर्तॄणां सम्माननं च समाविष्टाः।
---------------
हिन्दुस्थान समाचार