एआईसीटीई-अध्यक्षः आईआईसी रीजनल मीट 2025 इत्यस्य उद्घाटनं कृतं, त्रिषु चरणेषु 26इत्येषु नगरेषु भविष्यति आयोजनम्
नवदिल्ली, 25 नवंबरमासः (हि.स.)। अखिलभारतीयतांत्रिकशिक्षापरिषद् (AICTE) तथा शिक्षामन्त्रालयस्य नवोन्मेष-प्रकोष्ठेन (MIC) संयुक्तरूपेण Institutions Innovation Council (IIC) Regional Meet 2025 नामकस्य आयोजनम् मंगलवारे देशस्य अष्टसु नगरिषु—कोयम्बत्तू
एआईसीटीई के चेयरमैन प्रो. सीताराम मंगलवार को आईआईसी रीजनल मीट 2025 का वर्चुअल उद्घाटन करते हुए


नवदिल्ली, 25 नवंबरमासः (हि.स.)।

अखिलभारतीयतांत्रिकशिक्षापरिषद् (AICTE) तथा शिक्षामन्त्रालयस्य नवोन्मेष-प्रकोष्ठेन (MIC) संयुक्तरूपेण Institutions Innovation Council (IIC) Regional Meet 2025 नामकस्य आयोजनम् मंगलवारे देशस्य अष्टसु नगरिषु—कोयम्बत्तूर्, हुबळी, जयपुर, नोएडा, कोलकाता, हैदराबाद, अहमदाबाद, भुवनेश्वर—एकस्मिन् समये सम्पन्नम्। परिषद्-मुख्यालयात् परिषदस्य अध्यक्षः प्रो. टी.जी. सीताराम् अस्य कार्यक्रमस्य औपचारिकं उद्घाटनं कृतवान्।

सर्वेभ्यः केन्द्रेभ्यः सम्बद्धान् प्रतिभागिनः सम्बोध्य प्रो. सीतारामः गतसप्तवर्षेषु IIC-पहलायाः सफलयात्रां प्रकाशयामास। सः अवदत् यत् IIC-जालम् अद्य जगतः उच्चशिक्षा-नवोन्मेष-तन्त्रेषु महानतमेषु गणयते, यस्मिन् देशभरात् १६,४००-अधिकाः सक्रियाः परिषदाः अन्तर्भवन्ति। AICTE-अनुमोदन-प्रक्रियायां IIC-अनिवार्यत्वेन निर्दिष्टे सति सर्वेषां राज्येषु, केन्द्रशासितप्रदेशेषु च संस्थानानां सहभागिता अधिकं दृढा जाता।

सः अवदत् यत् अस्य पहलायाः लक्ष्यं तांत्रिक-संस्थानात् परं सर्वेषु उच्चशिक्षण-संस्थानेषु नवोन्मेषं, समस्या-समाधानं, आलोचनात्मक-चिन्तनं च विकसितुं राष्ट्रीयं मानसिकतारूपं संस्कारम् निर्माणम् अस्ति। अस्य प्रयासस्य फलरूपेण वैश्विक-नवोन्मेष-सूचिकायां भारतस्य स्थानम् गतदशवर्षेषु ८६तस्थानात् ३८तस्थानपर्यन्तं विकसितम्। आगामिवर्षेषु शीर्ष-२०-स्थानानि प्राप्तुं लक्ष्यं निर्धारितम्।

प्रो. सीतारामः अवदत् यत् परिषद् IT-आधारितम् अनुसंधान-विकास-प्रधानं नवोन्मेष-संस्कृतिम् उत्तेजयति, यथा संस्थानानि बौद्धिक-संपदा-निर्माणस्य, गहन-प्रौद्योगिक-अनुसंधानस्य च केन्द्ररूपेण विकसितुं शक्नुयुः। सः संस्थानानां प्रति आग्रहं कृतवान् यत् स्वस्य आयस्य पञ्च-शतांशं अनुसंधान-विकास-क्षेत्रे निवेशयेयुः तथा राष्ट्रिय-प्राथमिकता-विषयैः सम्बद्धान् गुणवत्तरान् प्रस्तावान् सज्जीकरोतु।

एनआरएफ्, AICTE, DBT, BIRAC इत्यादीनां वित्तीय-सहाय्यं नवोन्मेष-क्षमतां अजायत इत्यपि सः अवदत्। विशाखापत्तनम्-नगरस्य सफलं City Innovation Cluster मॉडल् संस्थान–उद्योग–निवेशक-सहयोगस्य प्रभावं दर्शयति, येन नवीन-उत्पादन-विकासाय नवगतिर्लभ्यते। अस्य मॉडलस्य २५०-नगराणि पर्यन्तं विस्तारस्य योजना अपि प्रचलति।

अनेन एकदिवसीय-क्षेत्रीय-आयोजनेन नवोन्मेष-संस्कृतिः प्रवर्द्ध्यते, संस्थानानां हितधारकानां च मध्ये सहयोगः सुदृढो भवति, राष्ट्रस्य नवोन्मेष-तन्त्रं च सुविकसितं भवति इति सः उद्बोधयामास। अस्य कार्यक्रमस्य मुख्य-केन्द्रबिन्दवः सन्ति—स्वदेशी, Vocal for Local, सतत-विकासः, आत्मनिर्भर-भारतं, विकसित-भारतं इत्यादयः राष्ट्रिय-प्राथमिकताः।

IIC Regional Meet 2025 नामकं कार्यक्रमः त्रिषु चरणेषु—२५ नवम्बर, २८ नवम्बर, २ डिसेम्बर—देशस्य २६ स्थानेषु आयोजितः। प्रत्येके क्षेत्रीय-मिट् मध्ये ओपन्-हाउस-प्रदर्शनी, उत्पाद-आधारित-चित्र-प्रदर्शनम्, स्वदेशी-उद्यमि-बाजारः, श्रेष्ठ-प्रथानां सत्रम्, नवोन्मेष-दूत-प्रशिक्षणम्, पारिस्थितिकी-भागीदारैः मास्टरक्लास्, एक-एक-मार्गदर्शनम्, नवोन्मेष-प्रतियोगिताः, उत्कृष्ट-नवोन्मेषकर्तॄणां सम्माननं च समाविष्टाः।

---------------

हिन्दुस्थान समाचार