अवैध पुरोहितेषु अवरोधः गणवेशाय सहमतिः
- विंध्यवासिनी मंदिरे उत्तमव्यवस्थायै पंडा समाजस्य उपवेशनम् मीरजापुरम्, 25 नवंबरमासः (हि.स.)। श्रीविन्ध्य-पण्डा-समाजस्य पक्षतः सोमवासरे सायं विलम्बेन मातृ-विन्ध्यवासिन्याः देव्या मन्दिर-परिसरे स्थितकार्यालये अध्यक्षस्य पङ्कजद्विवेदी-महोदयस्य अध
मंदिर परिसर स्थित कार्यालय में बैठक करते पारीवाल और कार्यकारिणी सदस्य।


- विंध्यवासिनी मंदिरे उत्तमव्यवस्थायै पंडा समाजस्य उपवेशनम्

मीरजापुरम्, 25 नवंबरमासः (हि.स.)।

श्रीविन्ध्य-पण्डा-समाजस्य पक्षतः सोमवासरे सायं विलम्बेन मातृ-विन्ध्यवासिन्याः देव्या मन्दिर-परिसरे स्थितकार्यालये अध्यक्षस्य पङ्कजद्विवेदी-महोदयस्य अध्यक्षतायां महत्त्वपूर्णा सभा आयोजिताऽभूत्। सभायां पारिवारिकैः तथा कार्यकारिणी-सदस्यैः मन्दिरे व्यवस्थां अधिकं सुचारुं कर्तुं बहवः प्रमुखाः प्रस्तावाः चर्चिताः।

अध्यक्षः पङ्कजद्विवेदी अवदत् यत् मन्दिरे अवैधरूपेण कार्यरतानां पुरोहितानां क्रियाः निरोद्धव्या इति, तेषां हिस्सां निरस्तुं च यत्नीया—एवं कृत्वा श्रद्धालूनां सुविधा-वृद्धिः व्यवस्थायाश्च उत्तमता सुलभा भवेत्। तेन सह श्रद्धालुभ्यः सुगमं दर्शनं पूजनं च लभ्येत इति हेतोः पुरोहितानां ड्यूटी-रोटेशन-व्यवस्था सम्यग्विधाने सह सर्वे सञ्चितवन्तः।

धामपरिसरे भिक्षाटनं कुर्वतां जनानां कारणेन उत्पन्नाः समस्याः अपि सभायां उन्नीताः। पण्डा-समाजेन अस्मिन् विषये कठोरकार्रवाई, परिसरस्य भिक्षावृत्ति-मुक्तिकरणं च अपेक्षितम्। पुरोहितानां कृते गणवेशः तथा परिचयपत्रं (ID-Card) अनिवार्यम् इति प्रस्तावः अपि उपस्थापितः, यतः स्पष्ट-पहचानया श्रद्धालूनां असुविधा न भवेत्।

सभायां इदं अपि निश्चयितं यत् वीवीआइपी-श्रद्धालूनां स्वागतं शिष्टाचारपूर्वकं मन्त्र-उच्चारैः सह करणीयम्। तदनन्तरं कॉरिडोर-परिसरे काचित् सन्दिग्ध-वस्तु दृश्येत चेत् पुरोहितैः तत्क्षणं पण्डा-समाजं वा प्रशासनं प्रति सूचनां दातव्यम्, येन सुरक्षायां काचिद् त्रुटिः न जायेत्।

अध्यक्षः पङ्कजद्विवेदी अवोचत् यत् सर्वेषां प्रस्तावानां शीघ्रं कार्यान्वयनं आरभ्यते आणि देवी-दरबारं आगच्छतां भक्तानां उत्तम-सेवा-प्रदानं प्रति पण्डा-समाजः प्रतिबद्धः अस्ति।

सभायां मन्त्री भानुपाठकः, पूर्वाध्यक्षः राजनपाठकः, धर्मेन्द्रपाण्डेयः, मन्दिर-व्यवस्था-प्रमुखः गुंजनमिश्रः, रतनमोहनमिश्रः, केदारभण्डारी, शनिदत्तपाठकः च सहिताः अनेकाः सदस्याः उपस्थिताः।

---------------

हिन्दुस्थान समाचार