गीता जयंतीः कॉरपोरेटक्षेत्रीय उत्तमजीवन प्रबंधनाय भगवतश्श्रीकृष्णस्य शिक्षाः
गीता जयंत्यां (01 दिसंबर) विशेषे पंकज जगन्नाथ जयस्वालः १९९७तमवर्षस्य आसपास पाश्चात्यदेशेषु कृतैकेन अध्ययनस्य निष्कर्षे ज्ञातं यत् Fortune 500 इति सूच्यां याः कम्पन्यः सूचीबद्धाः, तासां सरासरी-आयुः चत्वारिंशदधिक-पञ्चाशद्वर्षेभ्यः न्यूनः आसीत्। १
पंकज जगन्नाथ जयस्वाल


गीता जयंत्यां (01 दिसंबर) विशेषे

पंकज जगन्नाथ जयस्वालः

१९९७तमवर्षस्य आसपास पाश्चात्यदेशेषु कृतैकेन अध्ययनस्य निष्कर्षे ज्ञातं यत् Fortune 500 इति सूच्यां याः कम्पन्यः सूचीबद्धाः, तासां सरासरी-आयुः चत्वारिंशदधिक-पञ्चाशद्वर्षेभ्यः न्यूनः आसीत्। १९७० तमे वर्षे याः Fortune 500-कम्पन्यः आसन्, तासु एकतृतीयांशः १९८३ तमे वर्षे विनष्टाः अभवन्, तथा सर्वनूतन-कम्पन्याः चतुश्शतम् प्रतिशतम् दशवर्षेभ्यः अपि न्यूनं कालं तिष्ठिताः।

IIM-बैङ्गलोर-महाविद्यालयेन कृतस्य अध्ययनस्य अनुसारं, एतेषु व्यवसायेषु प्रबन्धकाः अत्यधिकं तनावम्, प्रभुत्वार्थं संघर्षम्, नियन्त्रणे स्पर्धाम्, निराशावादं च अनुभवयन्ते। एतादृशस्य कार्यपर्यावरणस्य प्रभावः मनुष्यस्य कल्पनाशक्तिं, सृजनशीलताम्, जीवनस्फूर्तिं, प्रतिबद्धतां च निवारयति। जीवनस्य समग्रगुणत्वस्य तथा कार्यजीवनस्य मध्ये महदन्तरं दृश्यते। संगठनानां स्थिरत्वं तथा पर्यावरणे तस्य प्रभावः अपि प्रमुखचिन्ताविषयः वर्तते। प्रबन्धकाः अधिकारीणश्च प्रायः स्वीकुर्वन्ति यत् गतदशाब्देषु प्रबन्धन-विज्ञानस्य प्रगतिरेव न विशेषा अभवत्।

कार्यं जीवनं च एकत्र आनयितुं, व्यक्तेः आन्तरिकस्वातन्त्र्यं, स्थितिश्च अपि बाह्यजगतेन सह सामञ्जस्यरूपेण अवस्थिते भवितुम् आवश्यकम्। शरीरस्य आरोग्यं, सामञ्जस्यं च इच्छन्ति चेत् सत्त्व–रजस्–तमस् इति त्रयाणां गुणानां समन्वयः अनिवार्यः—असंतुलनं तु मनसः अथवा शरीरस्य व्याधिं जनयेत्। अतः व्यक्तित्वेषु अपि आन्तरिक-सन्तुलनम् अपेक्षितम्, यत् बाह्य-आरोग्ये प्रतिबिम्बितुं शक्यते। किन्तु आन्तरिक-शान्तिः तदा एव सम्भवति यदा बाह्यसम्बन्धानाम् अपि सन्तुलनम् अस्ति।

व्यक्तेः बाह्य-परिसरे पञ्चमहाभूतानि—अग्निः, पृथिवी, जलम्, वायु, आकाशः—तथा जलवायुस्थितयः, लोकसम्बन्धाः, श्रमः, परिश्रमश्च अन्तर्भवन्ति।

भगवद्गीतायाः अनुसारं जीवनं ब्रह्माण्डीय-शक्तीनां व्यक्तिगत-ऊर्जानां च नित्यसङ्घर्षः अस्ति। सत्त्वगुणस्य प्राबल्यं आन्तरिक-बाह्य-सन्तुलनं वर्धयति, येन आनन्दः, हर्षः, सुखं च अनुभवते। रजोगुणस्य अतीवता बाह्यजगतेन सह सम्बन्धान् विचालयितुं शक्नोति, येन दुःखम्, शोकः, क्लेशः च जायते। तमोगुणः उदासीनतां दर्शयति; कर्मे प्रतिरोधः मृत्यु–विनाश–हान्यादीनि फलानि उत्पादयति।

भगवद्गीता अन्ये च शास्त्राणी येषां मनसि तर्कः, विवेकः, अन्तर्दृष्टिश्च विद्यते तेषां कृते उपलब्धानि। एते प्राचीनग्रन्थाः प्रबन्धकान् कार्य–गृहस्थ–जीवनयोः सन्तुलनाय सुगमान्, प्रभावी च उपायान् प्रददति—ये प्रायः अवलोकिताः भवन्ति।

भगवद्गीता कर्मचाऱ्याः कार्यकुशलतां, प्रभावशीलतां च वर्धयितुं व्यापकमार्गदर्शिका इव स्वीकृता। सा व्यक्तेः दुर्बलताः शक्तीः मध्ये परिणमयति; उत्तरदायित्व-विभाजनम्, योग्यनियोजनम्, कार्यपरिवेशे चुनौतिषु सजगता, दुविधासु प्रेरणा, परामर्शः, नेतृत्वकौशलम्, तथा व्यवहारिक-ज्ञानम् इत्यादीनि शिक्षयति।

अर्थात् गीता विचार–कर्म–लक्ष्य–योजना–उपलब्धि–उत्पाद–बाजार–सम्बन्धैः कार्यसन्तुलनस्य सामाजिक-सामञ्जस्यं साधयति।

एतस्मिन् पवित्रग्रन्थे भगवान् कृष्णः अर्जुनाय यः उपदेशः दत्तवान्, स एव आधुनिक-कार्यस्थल-सम्बन्धेषु साक्षात् प्रयोजनीयः। अद्यतन-व्यवसायेषु अपि अनेकाः अधिकारी गम्भीरदशासु स्तब्धतां अनुभवयन्ति, यथा अर्जुनः कुरुक्षेत्रे दुरवस्थां प्रति अगाढद्वन्द्वेन पीडितः आसीत्। तस्य युद्धभूमिः केवलं भौतिकं स्थलम् न आसीत्—सैव आधुनिक-कार्यस्थलस्य दुविधा-स्वरूपस्य रूपकं बभूव—यत्र व्यक्तिगत-आदर्शाः व्यावसायिक-कर्तव्यैः सह संघर्षन्ति।

अर्जुनस्य लक्षणानि आधुनिक-मनोविज्ञानस्य तीव्र-तनाव-लक्षणैः सामान्यानि—

“मे अवयवाः कम्पन्ते, मुखं शुष्यति, देहः कम्पते, रोमार्षः जायते, त्वक् दहति” इति।

अनेकाः अधिकारी उच्चदावानल-निर्णयेषु तादृशान् शारीरिक-प्रतिक्रियाः सूचयन्ति—याः मनोवैज्ञानिक-तनावस्य लक्षणैः निर्णयक्षमतां क्षीणयन्ति।

---

गीतायाः सहायकत्वम् — कर्मयोगस्य प्रायोगिकता

अद्यतन-कम्पन्यः कर्मयोगस्य कार्यान्वयाय यथार्थ-रणनीतिः इच्छन्ति।

• पुरस्कारात् पूर्वम् उत्तम-कर्मणः प्राधान्यम् दद्यात्।

• भावनासु न निमज्जेत्, अपितु स्पष्टतायुक्तं मूल्ययुक्तं कार्यं प्रस्तोतुम्।

• स्व-रोजगारं सेवा-भावेन पश्येत्—न केवलं व्यक्तिगत-लाभरूपेण। एषा दृष्टिः नित्यकर्मसु अपि गम्भीरताṃ नवचैतन्यं च जनयति।

गीतायाः द्वितीयाध्याये—“योगः कर्मसु कौशलम्”—इत्युक्तम्।

यत्कर्म कुर्यात् तस्मिन् उत्कृष्टता एव प्रकाशनीया—प्रशंसया वा निन्दया वा न प्रभावितव्यं।

स्तोत्र–निन्दे उभयोरपि समत्वम् अपेक्षितम्—यत् न किञ्चन तादृशं व्यक्ति-मूल्यं निर्धारयति।

धर्म–कर्तव्य–नेतृत्वम्

गीता एकं प्राचीनं भारतीयग्रन्थम् अस्ति, यत्र सार्थकस्य, समग्रस्य च जीवनस्य प्रचुरं ज्ञानं निहितम्।

गीता धर्मस्य—जीवनलक्ष्यस्य—निरूपितस्य कार्यस्य पालनाय अत्यन्तं बलं ददाति।

प्रबन्धने कथं?

• स्वधर्मस्य अवबोधः टीम-लक्ष्य-निर्धारणे सहायकः।

• उच्चकर्तव्येन सम्बद्धाः क्रियाः अधिकं समर्पणम्, प्रतिबद्धतां च जनयन्ति।

• कठिन-निर्णयेषु सर्वजन-हितं प्रथमतया मनसि स्थापयितुं साहाय्यं करोत्।

जीवनं ब्रह्माण्डीय–व्यक्तिगत–ऊर्जानां संघर्षः, सन्तुलनं आवश्यकम्, अनासक्तिः निर्णयशुद्धये अपेक्षिता।

कर्मयोगः, धर्मशिक्षा, समत्वबुद्धिः, कर्तव्यपरायणता, आन्तरिक-शान्तिः—एते सर्वे न केवलं अर्जुनस्य दुःखं शमयन्ति, अपितु आधुनिक-प्रबन्धनस्य अपि मूलाधारं भवन्ति।

द्वितीयं, योग-ध्यानयोः विषये भगवद्गीतायाः शिक्षाः प्रबन्धकान् अधिकां आत्मजागरूकताम् तथा भावनात्मक-बुद्धिमত্তाम् अवाप्तुं साहाय्यं कुर्वन्ति। एताः रणनीतयः प्रबन्धकान् तेषां भावनाः तनावपूर्णपरिस्थितिषु नियंत्रयितुं, तथा स्वकर्मचारिणां आवश्यकताः प्रेरणाश्च अवगन्तुं शिक्षयितुं समर्थाः भवन्ति।

अन्ते, भगवद्गीता परोपकारस्य महत्वम् अपि प्रकाशयति। एषा धारणा प्रबन्धने समाजे प्रत्यर्पणम् उच्चैः स्थापितुं प्रेरक-संस्कृतिं निर्माय प्रवर्तयितुं शक्या। उदाहरणतया—प्रबन्धकाः कर्मचारिणः स्वेच्छया समयं योजयितुं, धर्मार्थ-संस्थाभ्यः धनं कालं वा दातुम् आग्रहitum शक्नुवन्ति। प्रबन्धकाः कार्यस्थले दयालु-व्यवहारं विकसितुं शक्नुवन्ति, येन कार्यपरिसरः अधिकं सुखकरः, हितकरः, उत्पादकरः च भवति।

गीता वदति—“मूल-चिन्तनानां मध्ये वियोगभावना प्रमुखा।” प्रबन्धकेन स्वकर्मणां फलेभ्यः आत्मानं विमोक्तुं, तेषु आसक्तिं न कर्तुं च शक्यम्। अस्य फलतः, योजनायाः विरोधे कार्यं यदा जायते तदा सः निराशो न भवति, अपितु यथाशक्ति उत्तमं प्रदर्शनं कर्तुं मनोयोगं ददाति।

अनासक्तिः उत्तमानि निर्णयानि कर्तुं शक्तिं प्रयच्छति, यतः सा भावनाभ्यः परिणामेभ्यश्च अप्रभाविता भवति। भगवद्गीतायाः सारः दर्शयति—अनासक्ति-भावस्य विकासः कर्मे उदासीनता न, किंतु भावनात्मक-आवरणानां निवारणेन उत्पादकत्ववृद्धिः इति।

कृष्णः वदति—नित्यं ज्ञानवान् पुरुषः “इन्द्रियतृप्तेः सर्वाशाः परित्यजति” तथा शान्तिं प्राप्नोति। अन्यो मुख्यः सिद्धान्तः धर्मः अथवा कर्तव्यबोधः। प्रबन्धकेन स्व-टीमस्य, संस्थानस्य च प्रति स्वप्रतिबद्धताः पूरणीयाः। सः उचितं कार्यं कर्तव्यम्—यद्यपि तत् न लोकप्रियं, न वा सरलम्। अस्य कृते दृढा नीतिः, नीतिमत्ता, चित्तशौचं च आवश्यकम्।

अन्ततः नेतृपुरुषेण सदा करुणां, सहानुभूतिं च प्रदर्शयितव्यम्। कर्मचारिणः सर्वे मनुष्याः सन्ति, तेषां निजी-जीवनमपि अस्ति—इति विचारः तेन कर्तव्यः। एवमेतैः सिद्धान्तैः प्रबन्धकः सुखदं, सुसंस्कृतं, उत्पादकं कार्यपरिवेशं सृजतु, यत्र सर्वे वर्धमानाः स्युः।

गीता भौतिक-संपत्तेः वियोग आवश्यकतां प्रकाशयति। एषा धारणा प्रबन्धने तदा प्रयोज्या—यदा प्रबन्धकाः व्यक्तिगत-लाभे वा शक्तिसंघर्षेषु न निमज्जन्ति, अपितु संस्थायाः लक्ष्ये, ध्येये, मिशने च केन्द्रिताः भवन्ति।

---

जेन-ज़ेड (Gen Z) को भगवद्गीता का अध्ययन किमर्थम् आवश्यकम्?

अद्यतनयुवा अस्माकं राष्ट्रस्य अमूल्यं दानम्। गीता-शिक्षाभिः तान् उचितरूपेण आकारयितुं, व्यक्तित्वं निखातुं, हृदयं विशुद्धम् अनुभवयितुं, श्रेष्ठं वैश्विक-नागरिकं निर्मातुं शक्यते—ये भविष्ये उत्तमं जगत् निर्मास्यन्ति।

आधुनिक-युवा अत्यधिकं तनावम्, दाबम्, चिन्तां च अनुभवति। ते शीघ्रं वृद्धतां प्रति गच्छन्ति, बहुषु रोगेषु अधिकं संवेदनशीलाः भवन्ति।भगवद्गीताशिक्षाः Gen Z-युवान् सकारात्मक-दृष्टिकोणेन, आध्यात्मिक-विकासेन, तथा शान्त-जीवन-पथेन मार्गदर्शयितुं शक्ताः।

भगवद्गीतायाः रोचकतमं पक्षं यत्—सा अनुयायिनं संसारत्यागाय न प्रोत्साहयति; केवलं मनः-आत्मनः च शुद्धिं करोति। एषा शुद्धिः मनुष्यं आन्तरिकस्वस्य अन्वेषणं, परमशक्तेः अनुभवानं च ददाति।

एषा युवानां चित्ते मूल्य–नीतिम् उपजनयति, तान् भारतस्य विश्वस्य च नव-सुवर्ण-युगाय सज्जान् करोति।प्रतिदिनं गीता-पाठः, तस्यार्थानां बोधः, तथा दैनिक-चिन्ताभ्यः विमुक्त-जीवनम्—एते सर्वे व्यक्तिं युवा इव धारयन्ति तथा आयुर्धिक्यं ददाति। एतत् युवा-पीढ्याः शान्त, प्रगतिशील भविष्यं स्थापयति।

भगवान् कृष्णेन अर्जुनाय “भगवद्गीता” उपदिष्टा आसीत्—यदा अर्जुनः कुरुक्षेत्रे कर्तव्य-अकर्तव्य-बोधस्य नैतिकद्वन्द्वेन व्याकुलः आसीत्। गीता गङ्गायाः तुल्या—यतः सा ज्ञानं, कर्तव्यं, कर्मयोगं च विशदीकरोति।

यथा गङ्गानदी अनादिकालेभ्यः पृथिव्यां वहन्ती जाति-वर्ण-पन्थ-देशादीन् न पश्यन्ती सर्वस्यानां पिपासां शमयति, तथा भगवद्गीता अपि जाति-धर्म-पन्थ-राष्ट्रादीनां विचारं विना सर्वमानवजातेर् कल्याणाय सततं हितकरा भवति।

(लेखकः स्वतंत्र-टिप्पणीकारः अस्ति।)

---------------

हिन्दुस्थान समाचार