स्मृतिशेषः धर्मेंद्रेण सह एकस्य युगस्य प्रयाणम्
- डॉ. सत्यवान सौरभः हिन्दी-चलच्चित्र-जगत् दीर्घयात्रायां बहूनि सिताराणि अभ्यजनि, किन्तु तेषु केचन एव ऐसे, येषां दीप्तिः कालगतेः सह न क्षीयते, अपितु प्रत्येक-पुस्ते पीढ्याः नयनेषु नूतनां चमकां जनयन्ती जीवति। धर्मेन्द्रः तेषु विरलसु-रत्नेषु केषु
फिल्म अभिनेता धर्मेंद्र (फाइल फोटो)


- डॉ. सत्यवान सौरभः

हिन्दी-चलच्चित्र-जगत् दीर्घयात्रायां बहूनि सिताराणि अभ्यजनि,

किन्तु तेषु केचन एव ऐसे,

येषां दीप्तिः कालगतेः सह न क्षीयते,

अपितु प्रत्येक-पुस्ते पीढ्याः नयनेषु नूतनां चमकां जनयन्ती जीवति।

धर्मेन्द्रः तेषु विरलसु-रत्नेषु केषु अपि।

सः केवलं अभिनेता न,

अपि तु भारतीय-समाजस्य भावनात्मक-तन्तुजालस्य अभिन्नांशः जातः।

तस्य प्रस्थानं तादृशी गहन-निःशब्दता अवशेषितवती,

यां वाक्यैः बन्धयितुं दुष्कार्यम्।

सः केवलं पटलस्थ-छाया न आसीत्;

अपि तु तादृशः मनुष्यः,

यस्य स्नेहोष्णता, विनम्रता च

दर्शकान् आत्मीय-कुटुम्बस्य सदस्य-sadṛśān् अकार्षीत्।

धर्मेन्द्रस्य कथा अपि चलचित्र-पटकथासमान।

पञ्जाबस्य नसराली नाम ग्रामे आरब्धा यात्रा

संघर्षेण, श्रमेण, स्वप्नशक्त्या च परिपुष्टा—

एकस्य सामान्य-कृषककुलोत्पन्नस्य बालकस्य कथा।

एवं बालकः यदा चलचित्रलोकस्य चकाचौंध-पर्यन्तं आगच्छति,

तदा सामान्यतया मनुष्यः स्वीयां मूलचिह्नां विस्मरति।

किन्तु धर्मेन्द्रो न तादृशः।

तेन स्वमूलानि कदापि न त्यक्तानि।

तस्य सर्वेषु हासेषु सादगी, देशीय-स्वभावः, अपनत्वं च

सदा दीप्तमानम्।

अतः एव सः केवलं ‘स्टार्’ न,

अपि तु ‘हृदय-नायकः’ अभवत्।

षष्ठदशके (1960) यदा सः पटलम् आगतः,

तदा दर्शकैः न अनुमानितं यत्

एषः युवकः आनेय-दशाब्दिपर्यन्तं

हिन्दी-चलचित्रस्य प्रियतमं मुखम् भविष्यति।

आरम्भः चेद् मन्दः आसीत्,

किन्तु तस्य नेत्रयोः निवसन्ती मासूमता,

तस्य व्यक्तित्वस्य अन्तरगता निश्चल-आत्मश्रद्धा च

शिघ्रमेव दर्शकहृदयेषु स्थानं अकरोत्।

प्रारम्भिक-चलचित्रेषु एव

तस्य संवादानां सरलता,

भावनानां सुललिताभिव्यक्तिः,

पात्रे प्रति ईमानदृष्टिः—

एताः विशिष्टाः विभूतयः प्रकाशिताः।

कालक्रमेण धर्मेन्द्रेण दर्शितं यत्सः केवलं प्रेम्णः अभिनेता न,

अपि तु सर्व-शैलिषु सुसम्बद्धः अभिनेता।

तेन अभिनयस्य सर्वान् वर्णान् अनुभूतवन्तः—

रमणीय-प्रेमभावः,

हास्यस्य सहजता,

एक्शन्-रूपस्य तीक्ष्णता,

भावुकदृश्यस्य गहनता च।

“अनुपमा”, “अनपढ़” इति चलचित्रयोः तस्य रोमाण्टिक-छवि

दर्शकानां हृदयानि अपहृतवती।

“मेरा गाँव मेरा देश”, “शोले” इत्यादिषु तस्य एक्शन-रूपः

तम् ‘ही-मान्’ इत्युपाध्यां प्रदत्तवान्—

सैव उपाधिः न किंचित् फैशन-जनितम्,

अपि तु तस्य स्वभावतः दृढ-पुरुषार्थस्य प्रमाणम्।

“शोले”-चलचित्रस्य वीरू—

भारतीय-चलच्चित्रेतिहासस्य अमृत-पात्रम्।

वीरू-नाम्नः पात्रस्य मस्ती, मित्रता, उच्छृङ्खल-स्वातन्त्र्यं,

हृदयस्य गाम्भीर्यं च

एतत् चरित्रं अमरं कृतवन्ति।

धर्मेन्द्रः पात्रं केवलं नाटयति नासीत्,

अपि तु तद् जीवति स्म।

अतः एव अद्यापि वीरू-दृश्यं

दर्शकानां मुखे स्वाभाविक-स्मितं जनयति।

किन्तु तस्य जादुः केवलं वीरू-चरित्रस्य सीमेषु न स्थितः।

“चुपके चुपके” इत्यत्र तस्य गम्भीर-स्वभावयुक्ता हास्य-धारा

साक्षात्कारं करोति यत् हास्याभिनयः

न केवलं उछलन-कूदनादिभ्यः जायते,

अपि तु शालीनतया, समयबद्ध-संवादैः अपि सुष्ठु सिध्यति।

धर्मेन्द्रः अस्य जीवदर्शने आसीत्।

तस्य अभिनयस्य आधारः सदा ‘सत्यम्’ आसीत्।

सः अभिनयम् न करोति स्म;

अपि तु सत्यस्य स्वरूपमेव अभिव्यक्तयति स्म।

एतत् सत्यम् कदाचित् प्रेमस्य कोमलतारूपेण,

कदाचित् संघर्षस्य कटुतारूपेण प्रकटते स्म।

अद्य यदा तकनीकि-युक्त-अभिनयः

बाह्य-आभूषणेषु अधिकं निर्भरं भवति,

तदा धर्मेन्द्रः स्मारयति यत् अभिनयस्य केन्द्रं ‘हृदयमेव’।येन धर्मेन्द्रस्य चलचित्राणि कालसीमाभ्यः मुक्तानि भवन्ति स्म, स एव तस्य कलातेजसः कारणम्।

धर्मेन्द्रस्य अन्यतमा महत्ता आसीत्—भूमिना तस्य आकर्षणम्।

सः न कदापि स्वयम् “महान्” इति प्रकटयितुं प्रयासं कृतवान्।

शताधिक-चलचित्रसिद्धयः, लक्षशः प्रशंसकाः, दशाब्दिपर्यन्तं यशः प्राप्तं च

एतत्सर्वं प्राप्यापि सः सामान्यग्रामीणस्य सदृशम् एव भाषते स्म।

तस्य विनम्रता कृत्रिमता-जनितं न, अपि तु स्वभावमेव।

अत एव सः उद्योगस्य अन्तर्–बाह्योः समानमान्यः अभवत्।

स्वीयायां निजजीवने, राजनीतिकजीवने च

धर्मेन्द्रः स्वमूल्यानि न कदापि त्यक्तवान्।

सः २००४ तमवर्षे लोकसभायाः सदस्यः अभवत्,

स्वीयेन प्रकारेण जनसेवां चकार।

राजनीतौ गाढरूपेण न प्रविष्टः,

किंतु सः नूनं जिम्मेदार-नागरिकस्य भूमिकां सम्यक् अवबुध्यते स्म।

यथा तस्य अभिनयः सरलः–सुस्पष्टः, तथा तस्य चरित्रम् अपि।

तस्य जीवनशैल्याः सादृश्यं लोकानाम् अन्तः सदा प्रभावकरं जातम्।

मुंबई-नगरीय-कोलाहलात् दूरस्थितः तस्य कृषिक्षेत्रयुक्तः फार्म-हाउसः,

भूमौ कर्म, क्षेत्रस्य सिंचनं, पशुभिः सह समय-यापनम्—

एतानि सर्वाणि तस्य मनसः विश्रान्तिं जनयन्ति स्म।

एषा तस्य अभिनेतृ-रूपस्यापि परे

प्रकृत्यां स्वात्मनोऽनुभवेन पूर्णता—इयं विरलदृश्यः।

तस्य योगदानं न केवलं तस्य काले,

अपि तु अद्यापि।

आधुनिकपीढ्यपि धर्मेन्द्रस्य चलचित्रेषु

तादृशी एव ताजगी, मानवीयं स्पन्दनम्, संवादशक्ति च अनुभूयते

यादृशी ४०–५० वर्षपूर्वं दर्शकैः अनुभूता आसीत्।

अल्पेषु कलाकारेषु एषा पीढी-अतिक्रमिणी शक्ति दृश्यते।

धर्मेन्द्रः एतां विरासत् स्वेन न नीतवान्—

समाजे एव स्थापितवान्।

अद्य यदा तं स्मरामः,

तदा तस्य सहजः स्मितमुखः नेत्रयोः सहसा प्रतीयते—

यथा सः अद्यापि किञ्चिन् दृश्यस्य तैयारीं कुर्वन् वा,

वा ज्ञातेन विनयेन कथयन्—

“अरे, अहं कः महान् कलाकारः? केवलं प्रयत्नं करोमि।”

एवमेव तस्य अहंकारहीनता एव तं महानं कुर्वति स्म।

धर्मेन्द्रस्य गमनं भारतीय-चलच्चित्रस्य

न केवलं एका कलाकारस्य विदायैव,

अपि तु एकस्य युगस्य अवसानम्।

तस्य युगस्य यत्र सादगी, भावना, मानवीयता च

अभिनयस्य मेरुदण्ड इव आसन्।

तत्कालः यदा चलचित्रं केवलं मनोरञ्जनं न,

अपि तु समाजस्य, परिवारस्य, सम्बन्धानां च दर्पणम् आसीत्।

धर्मेन्द्रः तस्य दर्पणस्य दीप्ततमः किरणः आसीत्।

यथा सर्वे महान् कलाकाराः सिद्धयन्ते,

तथा धर्मेन्द्रोऽपि—

शरीरं गच्छति, कला न कदापि गच्छति।

तस्य वाणी, हासः, नेत्रयोः दीप्तिः, तस्य चलचित्रदृश्यानि—

एतत्सर्वं कस्याश्चित् अन्तःकरणे निरन्तरं जीविष्यति।

न तस्मात् यत् तेन त्रिशताधिकेषु चलचित्रेषु कार्यं कृतम्,

अपि तु यतोऽसौ हृदयेषु स्थानं निर्मितवान्।

चलचित्रकलेः असली शक्ति एषा—

यदा दर्शकः अभिनेतारं केवलं कलाकारं न

अपि तु स्वकुलस्य सदस्यं मन्यते।

अद्य यदा वयं श्रद्धाञ्जलिं कुर्मः,

तदा एषा पंक्ति स्मरामः—

“अभी न जाओ छोड़ के…”

एषा केवलं गीतस्य पंक्तिः न,

अपि तु एकस्य युगस्य हृदय-निनादः।

किन्तु महान् कलाकाराः कदापि न गच्छन्ति।

धर्मेन्द्रोऽपि न गतः—

सः अस्माकं गीतेषु अस्ति,

संवादेषु अस्ति,

चलचित्रेषु अस्ति,

अथ च सर्वाधिकं—अस्माकं हृदयेषु।

भारतीय-चलच्चित्रस्य तस्मै ‘ही-मान्’ इति विख्याताय

शतशः नमनं—

यस्य सादगी अस्मान् मानुषत्वं शिक्षितवती,

यस्य स्मितं पी

ढीनां हृदये

जीवनस्य सौन्दर्यं प्रकाशितवती।

(लेखकः—स्वतन्त्र-टिप्पणीकारः)

---------------

हिन्दुस्थान समाचार