Enter your Email Address to subscribe to our newsletters

योगी आदित्यनाथः कथितवान्, 500 वर्षेभ्यः साम्राज्यं परिर्वतितं, संततिः परिवर्तिता, परम् आस्था अखंडितावर्तत
अयोध्या, 25 नवंबरमासः (हि.स.)।मुख्यमन्त्री तथा गोरक्षपीठाधीश्वरः योगी आदित्यनाथः ध्वजारोहण-समारोहे स्वभाषणस्य आरम्भं
“सियावररामचन्द्रभगवान् की जय, माता जानकी की जय, सरयू मैया की जय, भारतमाता की जय, हर हर महादेव”
इति घोषैः अकार्षीत्।
मुख्यमन्त्रिणः उद्घोषेण सह समग्रं मन्दिरपरिसरं जय-जयकारैः प्रतिध्वनितम्।
“आजु सफल तपु तीर्थ त्यागू… राम तुम्हहि अवलोकत आजू”
इति स्तोत्रोच्चरणेन वातावरणं भक्तिमयम् अभवत्।
मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् ध्वजारोहणं न केवलं यज्ञस्य पूर्णाहूति, अपि तु नूतनस्य युगस्य मंगलारम्भः।
भगवतः श्रीरामस्य भव्यं मन्दिरं शतचत्वारिंशदधिक-एकशतकोटीनां भारतवासिनां
आस्था-मान-आत्मगौरवस्य च प्रतीकं जातम्।
ते भव्य-मन्दिरनिर्माणे योगदानं कृतवतः समस्तान् कर्मयोगिनः अभिनन्दितवन्तः।
ते अवदन् यत् अद्यतनं पावनं दिवसं ते पूज्य-सन्तानां, योद्धृणां, श्रीरामभक्तानां
दीर्घकालिक-साधना-संघर्षस्य समर्पितम्।
विवाह-पञ्चमी-पर्यायस्य दिव्यः संयोगः अस्य उत्सवस्य पावनतां बृहत्तरां करोति।
मुख्यमन्त्री-गोरक्षपीठाधीश्वरः महन्तः योगी आदित्यनाथः
श्रीरामजन्मभूमि-मन्दिरस्य शिखरे भगवा-ध्वज-आरोहण-समये
प्रधानमन्त्रिणा नरेन्द्रमोदिना तथा राष्ट्रीय-स्वयंसेवक-संघस्य
सरसंघचालकेन मोहनभागवतेन सह उपस्थितः।
अस्मिन् समारोहि सर्वे विशिष्टजनाः ध्वजं प्रणम्य सम्मानं प्रदत्तवन्तः।
मुख्यमन्त्रिणा प्रधानमन्त्रिणे तथा सरसंघचालके स्मृतिचिह्नानि अपि दत्तानि।
मुख्यमंत्री योगी आदित्यनाथः अवदत् यद्ध्वजारोहणं तत् सत्यस्य उद्घोषः यत् धर्मस्य प्रकाशः अमरः,
रामराज्यस्य मूल्यं कालातीतम्।
प्रधानमन्त्रिणा नरेन्द्रमोदिनाः २०१४ तमे वर्षे
प्रधानत्वग्रहणस्य दिने येन संभावना-संकल्प-विश्वासस्य
सूर्योदयः भारतवासिनां हृदये अभवत्,
तदेव आज अनगिनत-संततीनां तपस्या
भव्य-राममन्दिररूपेण साकारम्।
राममन्दिरे फहरमाणः केसरिया ध्वजः धर्मस्य, मर्यादायाः, सत्य-न्यायस्य, राष्ट्रधर्मस्य च प्रतीकः।
एषः विकसित-भारतस्य संकल्पनां अपि प्रकटयति।
ते पुनः अवदन् यत्
संकल्पस्य विकल्पो नास्ति।
गतानि ११ वर्षाणि भारतस्य परिवर्तनं साक्षात् दृष्टम्।
नूतनभारतः विकास-परम्परा च विरासत्–परम्परा च
एकेन उत्कृष्ट-समन्वयेन संगच्छन्ते।
अस्या सह भारतं नूतनान्युत्तम-शिखराणि प्राप्नोति।
अस्यैव नूतनभारते यत्
८० कोटिभ्यः जनानां राशनम्,
५० कोटिभ्यः निःशुल्क-स्वास्थ्यसेवा,
आवश्यकानां सर्वेषां निवासः,
भेदभावरहितेन पद्धत्याः शासन-योजनानां लाभः
सुलभः जातः।
एतत् तदेव रामराज्यस्य उद्घोषणम्,
यस्य मूलं विकसितभारतः।
योगी जी अवदन् यत्
पञ्चशताब्दिषु साम्राज्याणि परिवर्तितानि,
पीढयः अपि,
किन्तु आस्था न कदा चित् अवञ्चिता, न अवरुद्धा।
जनविश्वासः अटलः।
राष्ट्रीय-स्वयंसेवक-संघस्य नेतृत्वे
एकः उद्घोषः सर्वत्र शब्दितः—
“रामलला हम आएंगे, मंदिर वहीं बनाएंगे…”।
कदाचित् वैभवशालिनी अयोध्या संघर्षे निमग्ना आसीत्,
किन्तु प्रधान-मन्त्रिणः मोदिस्य मार्गदर्शने
अयोध्या उत्सवानां वैश्विक-राजधानी भूत्वा वर्तते।
अत्र प्रतिदिनं पर्व
प्रत्येकं दानं प्रतापः,
सर्वदिशासु रामराज्यस्य पुनर्स्थापना अनुभूयते।
मुख्यमन्त्रिणा अवोचत् यद्
रामललायाः पावनी नगरी आस्था–आधुनिकता तथा
आस्था–अर्थव्यवस्था इत्येतयोः समुचितं नूतनं युगं प्रविष्टा।
उत्तमा सम्पर्कव्यवस्था स्थापिताः।
धर्मपथः, रामपथः, भक्तिपथः,
पञ्चकोसी, चतुर्दश-कोसी तथा चौराशी-कोसी परिक्रमा
भक्तानाम् आस्थां नवीनसम्मानं ददाति।
महर्षि वाल्मीकि अन्ताराष्ट्रिय-विमानपत्तनम्
सर्वोत्कृष्टां कनेक्टिविटी-सुविधां यच्छति।
प्रधानमन्त्रिणः मार्गदर्शने अयोध्या
आस्था-आधुनिकता-अर्थव्यवस्थायाः नूतनं केन्द्रम् अभवत्।
भारतस्य प्रथमः सौर-नगर-सस्टेनेबल्-स्मार्ट-न्यू-अयोध्या अपि दृश्यते।
अद्यतनं दिवसः प्रत्येकस्य भारतवासिनः सनातनधर्मावलम्बिनश्च
आत्मगौरव-राष्ट्रगौरवस्य दिवसः।
अस्मिन् अवसरे
श्रीरामजन्मभूमितीर्थक्षेत्रन्यासस्य अध्यक्षः
महन्तः नृत्यगोपालदासः,
राज्यपालः आनन्दीबेनपटेल्,
तीर्थक्षेत्रट्रस्टस्य कोषाध्यक्षः
स्वामी गोविन्ददेवगिरिजी महाराजः
इत्यादयः उपस्थिताः।
समारोहस्य संचालनं चंपत् रायेन कृतम्।
-------------
हिन्दुस्थान समाचार