गृहविभागभारग्रहणात् पूर्वं सम्राटचौधरी बाबाहरिहरनाथस्य आशीर्वादः प्राप्तः
सारणम् ,२५ नवम्बरमासः (हि.स.)। बिहारराज्यस्य नवनियुक्तौ उपमुख्यमन्त्रिगृहमन्त्रिणौ सम्राटचौधरी मंगलवासरे ऐतिहासिके बाबाहरिहरनाथमन्दिरे पूजाऽर्चनार्थं आगच्छताम्। तेन भगवन्तं शिवं दुग्धाभिषेकेन अभिषिच्य विधिवत् पूजनं कृतम् तथा शिवविष्ण्वोः आशीर्वादोऽ
पूजा अर्चना करते सम्राट चौधरी


पूजा अर्चना करते सम्राट चौधरी


पूजा अर्चना करते सम्राट चौधरी


सारणम् ,२५ नवम्बरमासः (हि.स.)। बिहारराज्यस्य नवनियुक्तौ उपमुख्यमन्त्रिगृहमन्त्रिणौ सम्राटचौधरी मंगलवासरे ऐतिहासिके बाबाहरिहरनाथमन्दिरे पूजाऽर्चनार्थं आगच्छताम्। तेन भगवन्तं शिवं दुग्धाभिषेकेन अभिषिच्य विधिवत् पूजनं कृतम् तथा शिवविष्ण्वोः आशीर्वादोऽपि प्राप्तः।

सम्राटचौधरी अवदत् यत् अद्य सः गृहमन्त्रालयस्य कार्यभारं गृह्णीयात्, तस्मात् पूर्वं बाबाहरिहरनाथस्य आशीर्वादं प्राप्तुम् आगतः। मम अभिलाषा यत् बाबा हरिहरनाथस्य कृपया बिहारराज्यं प्रगत्या अग्रे यायात्, प्रदेशे च सुशासनं शान्तिश्च स्थाप्येताम्। मन्दिरात् निर्गत्य सः माध्यमैः सह संवादमकरोत् यत्र अवोचत् यत् आगामिदिवसेषु सोनपुरे मैरिनड्राइव निर्माणकार्यं भविष्यति। बाबाहरिहरनाथ-मन्दिरपरिसरं पूर्णतया उपवेशकपथ-रूपेण विकसितुं कार्यं क्रियते। बिहारसर्वकारापि सोनपुरं महत् नगरे इव विकसितुं प्रवृत्ता।

तेन अवोचत् यत् आगामिषु पञ्चसु वर्षेषु सोनपुरं पूर्णतया परिवर्तितं दृश्येत तथा विश्वस्य दृष्टौ महत्वपूर्णस्थानं प्राप्स्यति। अन्ताराष्ट्रीयविमानतलनिर्माणस्य प्रयासः अपि आरब्धः, यं शीघ्रमेव कार्यरूपेण स्थापयिष्यन्ति। कस्यचित् प्रश्नस्य उत्तररूपेण स्पष्टं अवोचत् यत् नीतिशकुमारस्य नेतृत्वे निरन्तरं बिहारराज्ये सुशासनं स्थापितम् अस्ति, तदेव कार्यं अग्रे नीतव्यम्। पूर्णतया नीतिशकुमारस्य नेतृत्वे बिहारराज्ये सुशासनं वर्तमानं भविष्यति च।

अस्याम् अवसर्यां सः अनेनापि अवदत् यत् एतेषु विकासकार्यात् स्थानीयसांसदः, भाजपावरिष्ठनेता राजीवप्रतापरूडी महोदयाश्च निरन्तरं तत्परतया स्थिताः। उपमुख्यमन्त्रिणः सम्राटचौधरीमहोदयस्य गृहविभागभारग्रहणात् पूर्वं बाबाहरिहरनाथमन्दिरं गमनं तस्य धार्मिकभावनां द्योतयति। सोनपुरवासिनः अपि तस्य वक्तव्येन विकासे नूतनाम् आशां प्राप्नुवन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता