Enter your Email Address to subscribe to our newsletters


रायपुरम्, 25 नवंबरमासः (हि.स.)।
छत्तीसगढ़-सर्वकारस्य महत्वपूर्णः निवेशक-सम्मेलनं
“छत्तीसगढ़ इन्वेस्टर कनेक्ट” इति नामधेयः
अद्य मङ्गलवासरे नवीदिल्लीमध्ये प्रारब्धः।
कार्यक्रमे मुख्यमन्त्री विष्णुदेव-सायः उपस्थितः सन्
उद्योग-जगतः प्रमुख-प्रतिनिधिभिः सह
स्वसङ्गमनकार्यक्रमं आरब्धवान्।
अस्मिन् आयोजनमध्ये
इस्पात-क्षेत्रस्य, पर्यटन-उद्योगस्य च
अन्येषां प्रमुख-क्षेत्राणां नामाङ्किताः उद्योगपतयः,
विविध-कम्पनीनां शीर्षाधिकारिणः च
सहभागिनः भवन्ति।
राज्यसर्वकारस्य उद्देश्यं अस्ति—
देशस्य सर्वेषां निवेशकानां समक्षं
छत्तीसगढ़स्य नूतनऔद्योगिकनीतिम्,
उदित-अवसदानि,
निवेश-अनुकूल-वातावरणं च
प्रभावकरूपेण प्रस्तोतुम्।
मुख्यमन्त्री विष्णुदेव-सायः निवेशकैः सह
प्रत्यक्षसंवादं कुर्वन्
राज्ये उद्योगस्थापनार्थं उपलब्धाः सुविधाः,
स्थिरा–पारदर्शी–नीतिः,
शीघ्रं विकसितमाना अवसंरचनाः,
सरलाः समयबद्धाः प्रक्रियाश्च
इत्येतत्सर्वं विस्तरेण अवगमयति स्म।
---------------
हिन्दुस्थान समाचार