छत्तीसगढ़ : दिल्ली में शुरू हुआ ‘छत्तीसगढ़ इन्वेस्टर कनेक्ट' सम्मेलन
छत्तीसगढम् - मुख्यमंत्री विष्णुदेव सायो निवेशकैः सह क्रियते साक्षात् संवादः
निवेशक सम्मेलन छत्तीसगढ़ इन्वेस्टर कनेक्ट नई दिल्ली में प्रारम्भ हो गया है


निवेशक सम्मेलन छत्तीसगढ़ इन्वेस्टर कनेक्ट नई दिल्ली में प्रारम्भ हो गया है


रायपुरम्, 25 नवंबरमासः (हि.स.)।

छत्तीसगढ़-सर्वकारस्य महत्वपूर्णः निवेशक-सम्मेलनं

“छत्तीसगढ़ इन्वेस्टर कनेक्ट” इति नामधेयः

अद्य मङ्गलवासरे नवीदिल्लीमध्ये प्रारब्धः।

कार्यक्रमे मुख्यमन्त्री विष्णुदेव-सायः उपस्थितः सन्

उद्योग-जगतः प्रमुख-प्रतिनिधिभिः सह

स्वसङ्गमनकार्यक्रमं आरब्धवान्।

अस्मिन् आयोजनमध्ये

इस्पात-क्षेत्रस्य, पर्यटन-उद्योगस्य च

अन्येषां प्रमुख-क्षेत्राणां नामाङ्किताः उद्योगपतयः,

विविध-कम्पनीनां शीर्षाधिकारिणः च

सहभागिनः भवन्ति।

राज्यसर्वकारस्य उद्देश्यं अस्ति—

देशस्य सर्वेषां निवेशकानां समक्षं

छत्तीसगढ़स्य नूतनऔद्योगिकनीतिम्,

उदित-अवसदानि,

निवेश-अनुकूल-वातावरणं च

प्रभावकरूपेण प्रस्तोतुम्।

मुख्यमन्त्री विष्णुदेव-सायः निवेशकैः सह

प्रत्यक्षसंवादं कुर्वन्

राज्ये उद्योगस्थापनार्थं उपलब्धाः सुविधाः,

स्थिरा–पारदर्शी–नीतिः,

शीघ्रं विकसितमाना अवसंरचनाः,

सरलाः समयबद्धाः प्रक्रियाश्च

इत्येतत्सर्वं विस्तरेण अवगमयति स्म।

---------------

हिन्दुस्थान समाचार