इतिहासस्य पुटेषु एकोनत्रिंशे नवेम्बर-मासस्य दिने—२६/११—इत्यस्य विशेषं स्मरणीयं स्थानं दृश्यते, यतः अस्मिन् दिने २००८ तमे वर्षे मुम्बै-नगरम् भीषणेन आतङ्कवादी-आक्रमणेन कम्पितम्
२००८ तमस्य नवेम्बर्-मासस्य षड्विंशतितमे दिने सायंकाले भारतदेशेन यत् भयङ्करं दृश्यं दृष्टम्, तत् अद्यापि कश्चन भारतवासी विस्मर्तुं न शक्नोति। पाकिस्तानदेशस्य कराची-नगरे नौकायाः माध्यमेन आगत्य जैश–ए–मोहम्मद-सङ्घटनस्य दश आतङ्कवादिनः गुप्ततया मुम्बै-तट
इतिहासस्य पुटेषु एकोनत्रिंशे नवेम्बर-मासस्य दिने—२६/११—इत्यस्य विशेषं स्मरणीयं स्थानं दृश्यते, यतः अस्मिन् दिने २००८ तमे वर्षे मुम्बै-नगरम् भीषणेन आतङ्कवादी-आक्रमणेन कम्पितम्


२००८ तमस्य नवेम्बर्-मासस्य षड्विंशतितमे दिने सायंकाले भारतदेशेन यत् भयङ्करं दृश्यं दृष्टम्, तत् अद्यापि कश्चन भारतवासी विस्मर्तुं न शक्नोति। पाकिस्तानदेशस्य कराची-नगरे नौकायाः माध्यमेन आगत्य जैश–ए–मोहम्मद-सङ्घटनस्य दश आतङ्कवादिनः गुप्ततया मुम्बै-तटप्रदेशं प्राप्तवन्तः। अल्प-क्षणेषु एव ते विश्वं कम्पयितुं शक्तं भीषणं आक्रमणं समारब्धवन्तः। बम-विस्फोटैः अन्धाधुन्ध-गोलीवारैः च आरब्धं तद् आक्रमणं त्रिदिनपर्यन्तं मुम्बै-नगरं भयभीतम् अकुरुत।

प्रथमं च अत्यन्तं भीषणं नरसंहारं छत्रपति–शिवाजी–महाराज–टर्मिनस मध्ये जातम्। द्वौ आतङ्कवादिनौ निरन्तरं पञ्चदश-निमेषान् यावत् AK–47 अस्त्रेण प्रहारं कृत्वा ५२ जनान् हत्वा शताधिकान् नागरिकान् घायलान् अकुर्वताम्। ततः ते ताज्-महल्-पैलेस्-होटेल्, ओबेरॉय–ट्राइडेन्ट्–होटेल्, नरीमन-हाउस् इत्यादीन्य् त्रीणि प्रमुख-होटेलानि आक्रम्य देशीय-अदेशीय-अतिथीन् बन्धकान् कृत्वा बहून् निःस्वार्थं हतवन्तः। दक्षिण-मुम्बै प्रदेशस्य प्रसिद्धं लियोपोल्ड्-कैफे अपि तेषां गोलीवारात् न निर्जितम्।

अस्य विषम-कालस्य मध्ये एन.एस.जी.-कमाण्डो-दल, मार्कोश्-दल, मुम्बै-आरक्षकदलम् च अदम्य-शौर्यं प्रदर्श्य आतङ्कवादिभिः सह संघर्षम् अकुर्वन्। घण्टा-घण्टया यावत् प्रवृत्ता मुठभेदा अनन्तरं नवेम्बर्-मासस्य उन्नत्रिंशे दिने प्रभाते नव आतङ्कवादिनः निहताः अभवन्, अज्मल्-कसाब् नामकः केवलः एकः आतङ्कवादी जीवन् गृहीतः।

एतेषु त्रिषु दिनेṣu यद्यपि मुम्बै-नगरं मुक्तम् अभवत्, तथापि अत्यन्तं घोरं मूल्यं दत्तम्। अस्मिन् भीषण-आतङ्कवादी-आक्रमणे षष्ट्यधिक-शत-निर्दोष-नागरिकाः निधनं प्राप्ताः, त्रिशताधिकाः घायलाः च अभवन्। अस्य घटनायाः स्मरणं भारतीय-इतिहासस्य अत्यन्तं दुःखदं भीषणं च शहरीयम् आतङ्कवादी-आक्रमणम् इति आज्ञापयति।

दिने २६ नवेम्बर्— इतिहास-सम्बद्ध प्रमुख-घटनाः

१८६५ – लुइस् कैरोल्-नामकस्य लेखकस्य ‘एलिस् इन् वण्डरलैण्ड्’ इति पुस्तकं अमेरिकायां प्रकाशितम्।

१८८५ – प्रथमवारं उल्कापिण्डस्य छायाचित्रं गृहीतम्।

१९३२ – डॉन्-ब्रैडमैन-महान् क्रिकेट-खेलाडुः प्रथम-श्रेणी-क्रिके्टे दश-सहस्र-धावनानि कृतवान्।

१९४८ – नेशनल्-कैडेट्-कोर् (NCC) स्थापना।

१९४९ – स्वतन्त्र-भारतस्य संविधानम् संविधान-सभया अनुमोदितम्।

१९६० – कानपुर–लखनऊ नगरयोः मध्ये प्रथमवारम् भारतदेशे STD सेवा आरब्धा।

१९६७ – लिस्बन्-नगरस्य मेघभङ्गात् ४५० जनाः मृताः।

१९८४ – इराक–अमेरिकयोः कूटनीतिक-संबन्धाः पुनः स्थापिताः।

१९९६ – नासा-संस्थया Mars Global Surveyor इति यानं मंगलग्रह-अन्वेषणार्थं प्रेषितम्।

१९९८ – तुर्की-प्रधानमन्त्री मेसुत्-यिल्‍माज् विश्वासमतं न प्राप्य त्यागपत्रं दत्तवान्।

१९९८ – कंबोडियायाः प्रधानमन्त्रित्वे हुन्-सेन-नामकः पुनर्निर्वाचितः।

१९९८ – ‘मिस्-वर्ल्ड्’ इति सम्मानं लीनोर् अबार्गिल् (इजराइल्) प्राप्तवती।

२००१ – नेपालदेशे २०० माओवादी-विद्रोहिनः निहताः; राष्ट्रे आपात्-स्थिति स्थापिताः।

२००२ – बी.बी.सी.-सर्वेक्षणेन विन्स्टन् चर्चिल् महान्तमः ब्रिटिश्-नागरिकः इति निर्दिष्टः।

२००६ – इराके बम-विस्फोटेन २०२ जनाः मृताः।

२००८ – मुम्बै-आतङ्कवादी-आक्रमणम्; १६४ जनाः मृताः, २५० अधिकाः घायलाः; ताज्-होटेल् मुक्तम् अभवत्।

२०१२ – सीरियायां वायुसैनिक-आक्रमणे दश-बालकाः मृताः।

२०१२ – अरविन्द-केजरीवालेन ‘आम-आदमी-पार्टी’ स्थापिता।

जन्म-दिवसाः

१८८१ – नाथूराम् प्रेमी (लेखकः, भाषाविद्)।

१९१७ – बीरेन- मित्रा (उड़ीसा-मुख्यमन्त्री)।

१९१९ – रामशरणशर्मा (इतिहासकारः, शिक्षाविद्)।

१९२१ – वर्गीज् कुरियन (श्वेत-क्रान्तेः जनकः)।

१९२३ – वी.के. मूर्तिः (चलच्चित्र-चित्रग्राहकः)।

१९२६ – यशपालः (वैज्ञानिकः)।

१९२६ – रविरायः (पूर्व-लोकसभाध्यक्षः)।

१९४४ – विनोदकुमारदुग्गलः (मणिपुर-मिजोरम् राज्यपालः)।

१९५२ – मुनव्वर् राणा (उर्दू-कविः, साहित्य-अकादमी-पुरस्कार-प्राप्तः)।

निधनम्

२००८ – हेमन्त् करकरे (IPS, मुम्बै ATS-मुख्यः)।

२००८ – विजय-सालस्कर (मुम्बै आरक्षकदलस्य वरिष्ठ-अधिकारी)।

२०१४ – तपनरायचौधरी (इतिहासकारः)।

समसामयिकाः दिवसाः

विश्वपर्यावरणसंरक्षणदिवसः

विधिदिवसः

राष्ट्रियसंविधानदिवसः

------------------

हिन्दुस्थान समाचार / अंशु गुप्ता