शताब्दीनां दीर्घप्रतीक्षां परित्यज्य राममन्दिरस्य शिखरे ‘धर्मध्वजस्य’ आरोहणं सम्पन्नम्, येन सर्वः सन्त-समाजः भावविभोरः अभवत्
अयोध्या, 25 नवंबरमासः (हि.स.)। सनातनपरम्परा-विश्वासयोः प्रतीकः ‘धर्मध्वजः’ अद्य राममन्दिरस्य शिखरे प्रतिष्ठितः, यः अवधपुरीसन्तसमाजाय भावपूर्णः ऐतिहासिकः च क्षणः अभवत्। पञ्चशतवर्षीयस्य प्रतीक्षायाः, संघर्षस्य तपस्स्य च परित्यागात् अनन्तरं प्रभुश्रीर
राम मंदिर ध्वजारोहण


राम मंदिर ध्वजारोहण


अयोध्या, 25 नवंबरमासः (हि.स.)। सनातनपरम्परा-विश्वासयोः प्रतीकः ‘धर्मध्वजः’ अद्य राममन्दिरस्य शिखरे प्रतिष्ठितः, यः अवधपुरीसन्तसमाजाय भावपूर्णः ऐतिहासिकः च क्षणः अभवत्। पञ्चशतवर्षीयस्य प्रतीक्षायाः, संघर्षस्य तपस्स्य च परित्यागात् अनन्तरं प्रभुश्रीरामस्य दिव्ये मन्दिरे धर्मध्वजस्य आरोहणं केवलं धार्मिकः क्षणः न तु, अपि तु सनातनविश्वासस्य वैश्विकप्रतिष्ठायाः साक्ष्यमपि अभवत्। अवधपुरे सन्तसमाजः श्रद्धा-भावनाभिः सम्पूर्णः अस्मिन क्षणे सनातनगौरवस्य क्षणम् इति वदति। ते एतत् तस्मिन्न् संघर्षपूर्णयात्रायाः फलं मन्यन्ते, यस्मिन सन्ताः, भक्ताः च समाजः शताब्दीनां मध्ये अदम्यधैर्यं श्रद्धां च प्रदर्शयितवन्तः। साधुसन्ताः उक्तवन्तः यत् अद्य सः क्षणः साकारः भवति, यस्य कल्पना तेषां पूर्वजैः शताब्दीनां पूर्वं कृताः। धर्मध्वजस्य आरोहणं भारतवर्षस्य आध्यात्मिकविरासतं दृढतरं करोति तथा सम्पूर्णे विश्वे सनातनविश्वासस्य महिमां तीव्रतया प्रतिष्ठापयति।

सन्तसमाजः प्रधानमन्त्रिणः नरेन्द्रमोदिनः उत्तरप्रदेशमुख्यमन्त्री योगीआदित्यनाथस्य च भूमिकां अस्य उपलब्धेः महत्वपूर्णाधारं मन्यते। सः उक्तवान् यत् डबल इन्जिन् सर्वकारेण सनातनपरम्पराणां संरक्षणाय मन्दिर-संस्कृतेः पुनरुद्धाराय च कृतं कार्यं राष्ट्रस्य आध्यात्मिकचेतनां दृढीकुर्यात्। मठ-मन्दिराणां संवर्धनं, धार्मिकस्थलानि सुविधायाः विस्तारः, सन्तेषु च सम्मानजनक-दृष्टिकोणं च नवीनदिशां प्रापितम्।

रामवैदेहीमन्दिरे प्रतिष्ठितः सन्तः दिलीपदासः उक्तवान् यत् अयोध्यामिशनस्य अन्तर्गतं सनातनसंस्कृतेः पुनरुद्धारः यथाप्रकारे सम्पन्नः, तं प्रशंसनीयं मन्यते। तेन मुख्यमन्त्रीं योगीआदित्यनाथं धर्मरक्षणाय स्थापनाय च सततं संलग्नं दर्शयन्तं निर्दिष्टम्, यः केवलं मुख्यमन्त्री न तु, धर्मपरम्परायाः रक्षकः अपि अस्ति। विवाहपञ्चमी-उपलक्ष्ये आयोजिते अस्मिन समारोहे साधुसन्तैः प्रभुश्रीरामस्य माताजी जानक्याः विवाहपर्वस्य पूजनार्चनं अपि कृतम्। सन्तसमाजस्य विश्वासः अस्ति यत् एषः क्षणः भारतस्य उज्ज्वलभविष्यस्य आस्थां अधिकं दृढीकुर्यात् तथा सनातनसमाजस्य आत्मगौरवं शङ्खनादरूपेण प्रदर्शयति।

---------------------

हिन्दुस्थान समाचार / अंशु गुप्ता