दास्य-मानसिकतां त्यजत, कन्धेन सह कन्धं संयोज्य विकसित-भारत-निर्माणे प्रवर्तध्वम्” — प्रधानमन्त्री नरेन्द्रमोदी
अयोध्या, 25 नवंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रः मोदी अद्य रामनगरे अयोध्यायाम् वैदिकमन्त्रैः संयुक्ते शुभमुहूर्ते राममन्दिरे प्रमुखशिखरे धर्मध्वजं आरोहयत। वायौ केसरीध्वजस्य आरोहणेन सम्पूर्णा अयोध्या “जय श्रीरामः” घोषैः गुञ्जिता जातम्, च सम्पू
अयोध्या में ध्वजारोहण के चित्र


अयोध्या में ध्वजारोहण के चित्र


अयोध्या में ध्वजारोहण के चित्र


अयोध्या में ध्वजारोहण के चित्र


अयोध्या में ध्वजारोहण के चित्र


राष्ट्रीय स्वयंसेवक संघ के सरसंघचालक डा मोहन भागवत


सीएम योगी आदित्यनाथ


अयोध्या, 25 नवंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रः मोदी अद्य रामनगरे अयोध्यायाम् वैदिकमन्त्रैः संयुक्ते शुभमुहूर्ते राममन्दिरे प्रमुखशिखरे धर्मध्वजं आरोहयत। वायौ केसरीध्वजस्य आरोहणेन सम्पूर्णा अयोध्या “जय श्रीरामः” घोषैः गुञ्जिता जातम्, च सम्पूर्णं वातावरणं आध्यात्मिकशक्त्या पूर्णं जातम्। अस्मिन् अवसरे राष्ट्रियस्वयंसेवकसंघस्य सरसंघचालकः डॉ. मोहनभागवत्, राज्यपाला आनंदीबेनपटेल्, मुख्यमन्त्री योगीआदित्यनाथः च सहित प्रख्याताः साधु-सन्ताः धर्माचार्याः च उपस्थिताः आसन्। सियावरं रामचन्द्रं जयजयकारयन् राममन्दिरे ध्वजारोहनसमारोहे सम्बोधितः प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रभोः श्रीरामस्य व्यक्तित्वस्य विविधरूपाणि विस्तारपूर्वकं निर्दिष्टानि। सः उक्तवान् यत् तस्य शासनं भगवतः रामस्य आदर्शानुगतं कुर्यात्, यस्य द्वारा समाजस्य सर्ववर्गस्य जनानां विकासः साध्यते। सः जनान् आह्वयत यत् ते दास्यमनसिकता परित्यज्य स्वां धरोहरं स्वीकृत्य विकसितभारतस्य लक्ष्यसिद्ध्यर्थं सहचालयन्तु।

भगवान् रामाय कुलं न तु व्यक्तिमहत्वम्

प्रधानमन्त्री उक्तवान् यत् प्रभुः रामः भावसम्बद्धः सन्ति, न कस्यापि व्यक्तेः कुलं पश्यन्ति, केवलं व्यक्तिमात्रं पश्यन्ति। अत एव निषादराजं मित्रं कुर्वन्ति, शबरीणां मिथ्याफलान् खादन्ति। एतत्स्मात् भावात् अग्रे गत्वा पुरुषोत्तमः रामः जातः। अस्माकं शासनं अपि एवं भावेन जातं, यत्र न धर्मजातिपरिणीतं, तत्र विकासकेंद्रे कर्म कृतम्।

ओरछात् तमिलनाडुपर्यन्तं रामत्वस्य चर्चा

प्रधानमन्त्री मोदी उक्तवान्, ओरछायाः राजात् रामात् आरभ्य, रामेश्वरमस्य भक्तराम पर्यन्तम्, शबरीणां प्रभुरामात् मिथिलायाः पाहुनराम पर्यन्तम्, भारतस्य प्रत्येकगृहे, प्रत्येकं भारतीयस्य हृदि, भारतस्य प्रत्येककण-कणे रामः सन्ति। किन्तु दास्यमनसिकता अतिवृद्धा जातः, यत् प्रभुरामं अपि काल्पनिकतया घोषितं कर्तुं प्रारब्धम्। दशवर्षेषु मैकालेमानसिकतां समाप्तयेत्।

सः उक्तवान् यत् स्वधरोहरं गर्वपूर्वकं धारयित्वा, अन्यत् एकं महत्त्वपूर्णं — दास्यमनसिकातया पूर्णं विमोचनम्। अद्य 190 वर्षे पूर्वं, 1835 तमे वर्षे, मैकालेनामकः आङ्ग्लः भारतं मूलतः अपसारितुं बीजानि रोपितवान्। तेन भारतस्य मानसिकदास्यस्य मूलाधारः स्थाप्यताम्। दशवर्षानन्तरे, 2035 तमे वर्षे, तस्य अपवित्रघटनायाः द्विशतवर्षीयस्मृतिः सम्प्राप्ता भविष्यति। किञ्चिद् पूर्वं कार्यक्रमे सः उक्तवान् यत् आगामिषु दशवर्षेषु लक्ष्यम् अनुगृह्य भारतं दास्यमनसिकातया मुक्तं कर्तुं प्रयत्नं करणीयम्। एषा दास्यमनसिकता एव यया रामं नाकृतम्। कश्चित् जनानां मानसिकदास्येन अपि रामः काल्पनिकः घोषितः।

सर्वतः पुरातनं लोकतन्त्रं भारतस्य, किन्तु अदृश्यम्

प्रधानमन्त्री उक्तवान् यत् प्रचारितं जातम् यत् अस्माकं संविधानम् अपि विदेशात् प्रेरितम्, किंतु सत्यं यत् भारतं लोकतन्त्रस्य जननी। तमिलनाडु प्रदेशस्य ग्रामे शिलालेखे दर्शितम् यत् सहस्रवर्षे पूर्वं कथं शासनं चलति स्म, कथं शासनं प्रवर्तते। किन्तु दास्यमनसिकता कारणेन भारतस्य पीढयः अनेकेषु ज्ञानरहिताः अभवन्।

नौसेनायाः ध्वजः अस्माकं न्यासः

सः उक्तवान् यत् स्मरन्तु, भारतीयनौसेनायाः ध्वजः, शताब्द्यन्तरेषु, तस्मिन् ध्वजे प्रतीकाः स्थाप्यन्ते याः अस्माकं सभ्यतया, शक्त्या, न्यासेन सह सम्बन्धं नास्ति। अधुना अस्माभिः दास्यमानसिकतासु सर्वं प्रतीकं निष्कासितम्। छत्रपति शिवाजी महाराजस्य धरोहर स्थापिता। एषः केवलं प्रारूपपरिवर्तनं न, मानसिकपरिवर्तनस्य क्षणः। एषा घोषणा यत् भारतः स्वशक्त्या, स्वप्रतीकैः परिभाषितः भविष्यति, न परस्य न्यासेन। अयोध्यायाः भूमौ आदर्शाचारः प्रधानमन्त्री मोदी उक्तवान्, रामनगरी अयोध्या सा भूमिः यत्र आदर्शाचारः प्रकट्यते। एषा सा भूमिः यत्र रामः जीवितम् आरब्धवान्। एषा भूमिः दर्शयति कथं व्यक्तिः स्वसमाजशक्त्या मर्यादापुरुषोत्तमः भवति। प्रभुः यत्र गत्वा युवराजः आसन्, प्रत्यागत्य मर्यादापुरुषोत्तमः। तस्य मार्गदर्शनाय महर्षयः वशिष्ठः, विश्वामित्रः, अगस्त्यः, निषादराजः मित्रतया, माता शबरी ममता, भक्तहनुमान् समर्पणम् च, अनन्तानि योगदानानि अभवत्।

राममन्दिरं भारतस्य चेतनास्थलम्

प्रधानमन्त्री उक्तवान् यत् विकसितभारतस्य लक्ष्यसिद्ध्यर्थं समाजस्य सामूहिकशक्तिः अपेक्ष्यते। राममन्दिरं भारतस्य चेतनास्थली भविष्यति। अत्र माता शबरी मन्दिरं, माता अहिल्या, महर्षिवाल्मीकिः, महर्षिवशिष्ठः, महर्षिविश्वामित्रः, महर्षि अगस्त्य, संत तुलसीदासाः च दर्शनानि सन्ति। रामललासहितान्ये ऋषयः अपि अत्र दर्शनानि प्राप्नुवन्ति। जटायुः, चिक्रोडमूर्तयः च, महत्त्वपूर्णसंकल्पसिद्ध्यर्थं प्रत्येकं लघुतरं प्रयासस्य महत्वं दर्शयन्ति। सत्यस्य जयः, असत्यस्य नः प्रधानमन्त्री मोदी उक्तवान् यत् भगवाध्वजः सत्यमेव जयते उद्घोषयिष्यति। सत्यस्य जयः, असत्यस्य न। सत्ये धर्मः संस्थाप्यते। ध्वजः युगान् युगान् प्रेरयिष्यति — प्राणं गत्वा वचनं न गच्छतु। दूरात् ध्वजं प्रणामः करण्तः अपि पुण्यम् प्राप्नुवन्ति। एषः ध्वजः मंदिरस्य ध्येयस्य प्रतीकः, रामललायाः जन्मभूमेः दर्शनं दूरात् प्रापयिष्यति। अयोध्यायाः धर्मध्वजः। प्रधानमन्त्री मोदी उक्तवान्, अधोमुखेन दृश्यः धर्मध्वजः अयोध्यायाः, यस्मिन् कोविदारवृक्षं अंकितम्। वृक्षः स्मरयति — यदि विस्मरामः, तर्हि स्वपरिचयं नश्यति। धर्मध्वजः संदेशं दास्यति — कर्मप्रधानं विश्वं रक्ष। वैरः न, द्वेषः न, त्रासः न, सुखसमृद्धिः सर्वेभ्यः।

मोदिनः ११ वर्षाणाम् उपलब्धयः

प्रधानमन्त्री मोदी उक्तवान्, अतीते ११ वर्षे सर्वकल्याणकारीकार्ये, महिला, दलित, वञ्चितः, अतिवञ्चितः, आदिवासी, वंचित, कृषक, श्रमिक, युवा च सर्वे वर्गाः विकासकेंद्रे स्थिताः। अतीते ७० वर्षे भारतः ११मा अर्थव्यवस्था, अद्य ११वां, शीघ्रं तृतीयं अर्थव्यवस्था। त्रेतायुगस्य रामनगरी प्रधानमन्त्री मोदी उक्तवान्, अयोध्या त्रेतायुगवत् रामनगरी भविष्यति। प्राणप्रतिष्ठातः, पञ्चचत्वारिंशत्कोटि श्रद्धालवः दर्शनार्थ आगताः। अयोध्याया: आर्थिकवृद्धिः अभवत्। अयोध्या नगरी उत्तरप्रदेशस्य अग्रगण्यशहराणां मध्ये जातम्।

समारोहे राष्ट्रियस्वयंसेवकसंघस्य सरसंघचालकः डॉ. मोहनभागवतः उक्तवान्, एषः रामराज्यध्वजः, यः पूर्वम् अयोध्यायाम् आरोहितः। भगवाध्वजस्य रघुकुलप्रतिशतः कोविदारवृक्षः। वृक्षः रघुकुलशक्तिः। वृक्षः सर्वेभ्यः छायां दत्ते, स्वदीप्त्याम् तिष्ठन्, फलानि च दत्ते। रामराज्यध्वजः संदेशं दत्ते — प्रतिकूलस्थितीनां धैर्येण अनुकूलं कर्तुम्। ५०० वर्षाणि हिन्दुसमाजेन संघर्षेण सिद्धम्। मुख्यमन्त्री योगीआदित्यनाथः उक्तवान्, ध्वजारोहनयज्ञस्य पूर्णाहूति न, नवयुगस्य शुभारंभः। प्रभुश्रीरामस्य भव्यं मन्दिरं १४० कोटिभारतीयस्य आस्था, सम्मान, आत्मगौरवस्य प्रतीकः। मुख्यमंत्री योगी सर्वकर्मयोगिनां अभिनन्दनम्। प्रधानमन्त्री मोदीं च डॉ. मोहनरावभागवतं च स्मृतिचिह्नैः प्रदत्तम्। अस्मिन् अवसरेश्रीरामजन्मभूमितीर्थक्षेत्रस्य अध्यक्षः महन्तः नृत्यगोपालदासः, राज्यपाला आनंदीबेनपटेल्, कोषाध्यक्षः स्वामीगोविंददेवगिरीः च उपस्थिताः। सचिवः चंपतरायः समारोहे संचालनं कृतवान्।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA