Enter your Email Address to subscribe to our newsletters

body{font-family:Arial,sans-serif;font-size:10pt;}.cf0{font-family:Nirmala UI,sans-serif;font-size:11pt;}.cf1{font-family:Consolas;font-size:11pt;}
भुवनेश्वरम्, 25 नवंबरमासः (हि.स.)।
केंद्रीयशिक्षामन्त्री धर्मेन्द्रप्रधाने सिखधर्मस्य नवमगुरोः गुरोः तेगबहादुरस्य ३५०-तमस्य बलिदानदिने तं श्रद्धाञ्जलिं अर्पितवान्। स्वसन्देशे शिक्षामन्त्रिणा उक्तं यत् गुरोः तेगबहादुरस्य जीवनं धर्मरक्षणस्य, सत्यनिष्ठायाः, अत्याचारविरुद्धस्य साहसिकसंघर्षस्य च अद्वितीयं उदाहरणम्। सः अवोचत् यत् धार्मिकस्य असहिष्णुतायाः उत्पीडनस्य च कठिनकाले गुरुणा स्वजीवनस्य बलिदानं दत्त्वा केवलं सिखपन्थस्य न, अपि तु हिन्दुसमाजस्य स्वातन्त्र्यस्य अस्मितायाश्च रक्षणं कृतम्।
धर्मेन्द्रप्रधाने उक्तवान् यत् गुरोः शहादत् सर्वदा भारतवासिनः प्रेरयति, संदेशं च ददाति यत् कस्यापि परिस्थितौ सत्यधर्ममार्गः न परित्याज्यः। गुरोः तेगबहादुरस्य त्यागः आदर्शाश्च आगामिपीढीनां कृते साहसस्य, समर्पणस्य, धर्मनिष्ठायाश्च अमरं संदेशं दास्यन्ति।
--------------
हिन्दुस्थान समाचार