धर्मेन्द्रस्य अस्थिशेषाणि ग्रहीतुं तस्य पौत्रः करणदेओलः पवनहंसश्मशानं प्राप्तः
मुंबईनगरम्, 25 नवंबरमासः (हि.स.)। “बॉलिवुड्–जगति सुप्रसिद्धः नटः धर्मेन्द्रः” इति यस्य निधनम् अभवत्, तस्य अस्थिशेषाणि गृहणार्थं मङ्गलवारे तस्य पौत्रः, सनीदेओलस्य पुत्रः, नटः करणदेओलः पवनहंसश्मशानम् अगच्छत्। वार्तानुसारम् करण–देओलः रक्तवस्त्रे आवृत
करण देओल - फोटो सोर्स एक्स


मुंबईनगरम्, 25 नवंबरमासः (हि.स.)। “बॉलिवुड्–जगति सुप्रसिद्धः नटः धर्मेन्द्रः” इति यस्य निधनम् अभवत्, तस्य अस्थिशेषाणि गृहणार्थं मङ्गलवारे तस्य पौत्रः, सनीदेओलस्य पुत्रः, नटः करणदेओलः पवनहंसश्मशानम् अगच्छत्।

वार्तानुसारम् करण–देओलः रक्तवस्त्रे आवृतम् अस्थि–कलशम् हस्ते धारयन् याने उपविष्टः दृष्टः। तस्य पितामहस्य निधनस्य गम्भीरः शोकः तस्य मुखमण्डले सुस्पष्टतः प्रतिफलितः आसीत्।उल्लेखनीयम् यत् ८९ वर्षाणां वयसे सोमवासरे नटः धर्मेन्द्रः अस्मात् लोकात् प्रयातः। मुम्बईनगरस्य पवनहंसश्मशानघाटे भारतीयचलच्चित्र–जगतः ‘ही–मैन्’ इति ख्यातस्य अस्य व्यक्तेः अन्त्येष्टि–क्रिया कृता आसीत्। चित्र–उद्योगस्य अनेकाः सिताराः तस्मै अन्तिम–नमस्कारार्थम् आगत्य स्वीयप्रिय–कलाकारस्य प्रति भावुक–पर्यावरणे श्रद्धाञ्जलिम् अर्पितवन्तः।धर्मेन्द्रः किञ्चित् कालात् अनारोग्येन पीडितः आसीत्, तस्य उपचारः मुम्बई–नगरे ब्रीच्–कैंडी–अस्पताले निरन्तरं प्रवृत्तः आसीत्। बहुदिनपर्यन्तम् अद्यापि उपचारार्थं स्थितस्य तस्य १२ नवम्बरदिनाङ्के चिकित्सालयात् अवकाशः दत्तः। ततः अनन्तरं जुहू–स्थिते तस्य गृहे एव वैद्यैः चतुर्भिः परिचारिकाभिः च सह एकः विशेषः आईसीयू–विभागः निर्माय उपचारः प्रवर्तितः।रसिकाः निरन्तरं तस्य स्वास्थ्य–सिद्धये प्रार्थनां कुर्वन्तः आसन्, परन्तु २४ नवम्बरदिनाङ्के एषा सूचना प्राप्ता यत् नटः अस्माकं मध्ये न अवशिष्टः। धर्मेन्द्रस्य निधनात् सम्पूर्णे देशे शोक–तरङ्गः प्रवाहितः अस्ति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता