(राममन्दिरध्वजारोहणम्) अद्य सहस्रवर्षीयानि शोघानि पूर्णतया सञ्चूर्णानि, सहस्रवर्षीयः संकल्पः सिद्ध्यै प्राप्तः - भागवतः
अयोध्या, 25 नवंबरमासः (हि.स.)। राष्ट्रीयस्वयंसेवकसंघस्य सरसंघचालकः डॉ. मोहन भागवतः श्रीरामजन्मभूमिः मन्दिरस्य शिखरे धर्मध्वजस्य आरोहणम् ऐतिहासिकम् उक्तवान्। सः अभिप्रायं व्यक्तवान् यत् अद्य सर्वेषां कृते सार्थकदिवसः अस्ति। राममन्दिरनिर्माणाय अनगिनत
राष्ट्रीय स्वयंसेवक संघ  के सर संघचालक डॉक्टर मोहन भागवत


अयोध्या, 25 नवंबरमासः (हि.स.)। राष्ट्रीयस्वयंसेवकसंघस्य सरसंघचालकः डॉ. मोहन भागवतः श्रीरामजन्मभूमिः मन्दिरस्य शिखरे धर्मध्वजस्य आरोहणम् ऐतिहासिकम् उक्तवान्। सः अभिप्रायं व्यक्तवान् यत् अद्य सर्वेषां कृते सार्थकदिवसः अस्ति। राममन्दिरनिर्माणाय अनगिनतजनाः प्राणान् समर्पितवन्तः, तेषां आत्मा अद्य तृप्ता स्यात्। अशोकसिंहलाय च शान्तिः प्राप्ता स्यात्, च धर्मध्वजः अद्य प्रतिष्ठितः इति।

प्रधानमन्त्री नरेन्द्रमोदिना श्रीराम जन्मभूमि मन्दिरपरिसरे आयोज्यमाने ध्वजारोहणसमारोहे भाषते डॉ. भागवतः उक्तवान् यत् एषः ध्वजः तेन रामराज्यस्यैव ध्वजः यः पूर्वं अयोध्यायाम् एव न केवलं, अपितु समग्रे विश्वे अपि फहरितः आसीत्, अद्य मन्दिरे फहरितः। अस्मिन् भगववध्वजे रघुकुलस्य प्रतीकः कोविदारवृक्षः अंकितः। एषः वृक्षः रघुकुलस्य सत्ता-प्रतीकः। एवं वृक्षः सर्वेषां कृते छायां दत्ते, स्वयम् तु सूर्येणापि प्रकाशितः भवति। फलं अपि परेषां कृते दत्तम्। रामराज्यस्य ध्वजः संदेशं यच्छति यत् परिस्थितयः यथा अपि प्रतिकूलाः स्युः, तानि धैर्येण अनुकूलतायाम् परिवर्तनीयानि। अद्य हिन्दुसमाजः राममन्दिराय 500 वर्षपर्यन्तं संघर्षं दर्शयित्वा तं सत्यं सिद्धं कृतवान्। एषः धर्मः विश्वे प्रदत्तुं भारतः स्थितः। अयोध्या अद्य सांस्कृतिकचेतनास केन्द्रं भूत्वा विश्वं राममयम् अभवत्। एषः धर्मध्वजः न केवलं, भारतस्य पुनर्जागरणस्य प्रतीकः अपि अस्ति। भगवद्रङ्गः सहस्रवर्षीयसंकल्पस्य प्रतीकः।

भागवतः राममन्दिर आन्दोलनं स्मरन् उक्तवान् यत् अद्य सहस्रवर्षीय घावाः पूर्णतया सञ्चूर्णानि, सहस्रवर्षीय संकल्पः सिद्ध्यै प्राप्तः, पञ्चशतवर्षपर्यन्तं यज्ञस्य पूर्णाहुति अभवत्। एषः धर्मध्वजः सहस्रशताब्दीनां कालपर्यन्तं उद्घोषयिष्यति। सूर्यः तस्य संकल्पस्य प्रतीकः। येन सपना दृष्टः, यथावत् भव्यतरं मन्दिरं निर्मितम्। रथस्य सारथिं सप्त घोडानां च निरूपणं कृत्वा भाषते, भारतः दया, विनम्रता, करुणायाः संदेशं विश्वे दत्तुं स्थितः।

ध्वजः कोविदारवृक्षस्य चित्रं सहित ‘ॐ’ अंकितं। राममन्दिरस्य शिखरे फहरितः ध्वजः दशफूटः उच्चः, विंशतिफूटः दीर्घः, समकोणत्रिभुजाकारः। अस्मिन उज्ज्वलसूर्यस्य चित्रं अस्ति, यः भगवान् रामस्य प्रतिभा वीरतायाः च प्रतीकः। कोविदारवृक्षस्य च चित्रे ‘ॐ’ अंकितम्। एषः वृक्षः अयोध्यायाः रघुकुलवंशस्य प्रतीकः। सूर्यचिह्नः सूर्यवंशस्य प्रतीकः। कोविदारवृक्षः श्रीरामस्य तपस्यायाः त्यागस्य च प्रतीकः।

ध्वजारोहणपूर्वं प्रधानमन्त्री मोदी डॉ. भागवतसहित वैदिकमन्त्रउच्चारैः रामललस्य दरबारे शीशं नवयित्वा पूजनं कृतवन्तः। मुख्यमंत्री योगी आदित्यनाथः राज्यपालः आनंदीबेन पटेलः च उपस्थितौ। यज्ञकुण्डतः आहुति-सुगंधः, राम-रामस्य घोषः च कार्यक्रमं भव्यं कृतवन्तः। प्रधानमन्त्री बटनद्वारा ध्वजं फहरयन्। समारोहे सप्तसहस्र अतिथयः साक्षी अभवन्। तत्र प्रमुखधर्मगुरवः, संतसमाजः, व्यापारजगतस्य प्रमुखजनाः, दलित, वञ्चित, किन्नर, अघोरी च समुदायाः च सम्मिलिताः।-------------

हिन्दुस्थान समाचार / अंशु गुप्ता