श्रीराम–सीता विवाह पंचम्यां राघवेन्द्र धाम्नि राम मंदिरे ध्वजारोहणम्
रायगढ़म्, 25 नवंबरमासः (हि.स.)। जनकपुरधाम्नः समृद्धपरम्परां भगवतः श्रीरामस्य–मातुस्सीतायाः च पूतमेलनाय समर्पिता विवाहपञ्चमीति एतत् पावनं पर्व रायरगढेऽपि श्रद्धया, आस्थया, उल्लासेन च आचरितः। विवाहपञ्चमी, या विक्रमीसंवत्सरस्य अग्रहायणमासस्य शुक्लपक
श्रीराम–सीता विवाह पंचमी पर राघवेन्द्र धाम राम मंदिर में ध्वजारोहण


रायगढ़म्, 25 नवंबरमासः (हि.स.)।

जनकपुरधाम्नः समृद्धपरम्परां भगवतः श्रीरामस्य–मातुस्सीतायाः च पूतमेलनाय समर्पिता विवाहपञ्चमीति एतत् पावनं पर्व रायरगढेऽपि श्रद्धया, आस्थया, उल्लासेन च आचरितः। विवाहपञ्चमी, या विक्रमीसंवत्सरस्य अग्रहायणमासस्य शुक्लपक्षे पञ्चमी तिथौ आचर्यते, हिन्दूसमाजे अत्यन्तं पवित्रः हर्षोल्लासपूर्णश्च उत्सवः मन्यते।

एतेनैव पावने अवसरे रायरगढस्थिते राघवेन्द्रधाम-राममन्दिरे (बिरसामुण्डाशाखायाम्) विशेषाः धार्मिकाः अनुष्ठानाः आयोजिताः, यत्र मन्दिरशिखरे ध्वजारोहणं कृत्वा सांस्कृतिकां आस्थां देशहितं च संदेशरूपेण प्रदत्तम्। मन्दिरपरिसरे ध्वजारोहणसमये जय श्रीराम इति घोषाः गुज्झन्ति स्म, यैः सम्पूर्णं वातावरणं भक्तिमयं जातम्।

ध्वजारोहणं देशहितसंकल्पः च

सेवाभारत्याः प्रतिनिधिभिः उक्तं यत् विवाहपञ्चमी-नामकस्य अस्य गौरवपूर्णदिवसस्य ध्वजारोहणं केवलं धार्मिकस्य आस्थाया रूपं न, अपितु राष्ट्रहितस्य, सामाजिकसौहार्दस्य, भारतीयसंस्कृतेः उन्नतये च कृतः संकल्पः इति। ध्वजास्थापनं रामराज्यस्य आदर्शैः—सत्येन, सेवया, त्यागेन, कल्याणेन च प्रेरितः एकः सकारात्मकः उपक्रमः मन्यते।

जनकपुरधामपरम्परायाः स्मरणम्

विवाहपञ्चमी नेपालदेशस्य जनकपुरधामे विशालरूपेण उत्साहेन च आचर्यते, यत्र स्वयंवरस्थले राम–सीतोः दिव्यं विवाहोत्सवं भव्यतया आयोजितं भवति। रायरगढे आचरितमिदं उत्सवम् जनकपुरधामस्य तस्यैव परम्परायाः आध्यात्मिकस्वरूपं वहन् आगतः, येन भक्तानां हृदये पवित्रता, मर्यादा, प्रेम च अद्वितीयतया अनुभूतम्।

मन्दिरपरिसरे भक्तानां सहभागिता

सम्पूर्णकार्यक्रमस्य अवसरे मन्दिरस्य परिसरे ध्यानं, विधिविधानपूर्वकं पूजापाठः, हनुमानचालीसापाठः, प्रसादवितरणं च सम्यक् आयोजितम्। एतेषां सर्वेषां क्रियाणां फलतया वातावरणं गाढमध्यात्मपूर्णं जातम्। जनाः अस्मिन् दिने राम–सीतोः विवाहस्य सुखदं मंगलमयं प्रेरणादायि च संदेशं हृदि स्थापयित्वा उत्सवम् आचरितवन्तः।

संस्कृति–राष्ट्रयोः प्रति जागरूकतायाः संदेशः

सेवाभारत्या आयोजिता राघवेन्द्रधाम-परिवारस्य आह यत् धार्मिकपर्वाणि समाजे नैतिकतां, संस्कृतिमूल्यानि, राष्ट्रप्रेमभावं च जागरयितुं महत्त्वपूर्णानि माध्यमानि भवन्ति। विवाहपञ्चमी-अवसरे कृतं ध्वजारोहणम् आस्थासहितं देशहिताभिमुखं कृतं सकारात्मकं पादप्रेप इव, यः समाजे एकता, समर्पण, परम्परायाः महत्त्वं च पुनः प्रतिष्ठापयति।

---------------

हिन्दुस्थान समाचार