Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 25 नवंबरमासः (हि.स.)।
दिल्लीमुख्यमन्त्री रेखा गुप्ता या शक्तिनगरतः मंगलवारे दिल्लीस्य विविधानां जनपदेषु नवनवतिं (७०) नूतनानाम् आयुष्मान् आरोग्यमन्दिराणाम् उद्घाटनम् अकुरुत। सा अवदत— स्वास्थ्यरक्षा प्रत्येकस्य कुलस्य अधिकारः, एवालं सरकारस्य संकल्पः इति। मुख्यमन्त्रिणी अवदत यत् राजधानीमध्ये आयुष्मान् आरोग्यमन्दिराणां संख्या निरन्तरं वर्ध्यते, यतः सरकारस्य लक्ष्यं भवति— श्रेष्ठा स्वास्थ्यसेवा भवनस्य समीपे, स्वकुलोद्याने एव लभ्येत इति।
रेखा गुप्ता अवदत यत् एषु आरोग्यमन्दिरेषु नियमिता स्वास्थ्यपरीक्षा, चिकित्सकपरामर्शः, आवश्यकऔषधानि, मातृ–बालस्वास्थ्यसेवाः, टीकाकरणम्, प्रतिषेधक-स्वास्थ्यसेवा, सर्वाइकल्-कर्कटस्य परीक्षणं तथा टीकाकरणम् इत्यादयः सुविधाः निःशुल्कं उपलब्धाः सन्ति।
मुख्यमन्त्री अवदत यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे दिल्ली तथा स्वास्थ्यव्यवस्थां प्रति अग्रे सरति, यत्र न दूरी विघ्नभूता, न व्ययः भारभूतः, न स्वास्थ्यसेवानां प्राप्तिः चुनौती भवति।
गुप्ता अवदत यत् आयुष्मान् भारत-योजना, जनऔषधि-केंद्राणि, वय-वंदना-योजना तथा आयुष्मान् आरोग्यमन्दिराणि मिलित्वा दिल्लीमध्ये तादृशी स्वास्थ्यव्यवस्था निर्मायन्ते, यत्र उत्तम-चिकित्सा सर्वेषां अधिकारः, औषधानि किफायत्यानि, आधुनिक-सुविधाश्च सर्वनागरिकाणां सुगमं गम्यन्ते।
अस्मिन् अवसरे मॉडल्-टाउन क्षेत्रस्य विधायकः अशोक-गोयलः सहिताः अनेकाः अतिथयः नागरिकाश्च उपस्थिताः आसन्।
------------
हिन्दुस्थान समाचार