मध्यप्रदेशस्य साँची बौद्ध भारतीय ज्ञान अध्ययन विश्वविद्यालये जातं त्रिदिवसीयम् आईएसबीएससम्मेलनम्
- सम्मेलने पठितानि 80 तः अधिकानि शोध पत्राणि 150 बौद्धदर्शनं, संस्कृतिः पालि भाषा इत्येषां विद्वांसः सम्मिलिताःरायसेनम्, 25 नवंबरमासः (हि.स.)।मध्यप्रदेशस्य रायसेन-जिले स्थिते साँची-बौद्ध-भारतीय-ज्ञान-अध्ययन-विश्वविद्यालये Indian Society for Budd
साँची बौद्ध भारतीय ज्ञान अध्ययन विश्वविद्यालय में तीन दिवसीय आईएसबीएस सम्मेलन संपन्न


- सम्मेलने पठितानि 80 तः अधिकानि शोध पत्राणि 150 बौद्धदर्शनं, संस्कृतिः पालि भाषा इत्येषां विद्वांसः सम्मिलिताःरायसेनम्, 25 नवंबरमासः (हि.स.)।मध्यप्रदेशस्य रायसेन-जिले स्थिते साँची-बौद्ध-भारतीय-ज्ञान-अध्ययन-विश्वविद्यालये Indian Society for Buddhist Studies (ISBS) इत्यस्य त्रिदिवसीय-रजत-जयन्ती-समारोहः मङ्गलवासरे समापितः।सम्मेलने अधिक-शीत्युत्तर-शोधपत्राणि पठितानि तथा १५०-अधिकाः बौद्धदर्शन-विद्वांसः, संस्कृतिपण्डिताः, पालिभाषाविदः च सहभागीताṃ प्राप्तवन्तः। सम्मेलने वियतनादेशात् पूज्यः भिक्षु थिक् नॉट टू अपि उपस्थितः।साँची-विश्वविद्यालयस्य कुलगुरोः प्रो. वैद्यनाथ-लाभ इत्यस्य अभिनन्दन-ग्रन्थः ISBS-मञ्चे विमोचितः तथा तस्मै Lifetime Achievement Award अपि प्रदत्तः। कुलगुरुणा प्रथम-दीक्षान्त-समारोहे महाबोधि-सोसाइटी-ऑफ-श्रीलंका-सम्बद्धाय वेनेगला उपतिस्स नायका थेरो महोदयाय D.Litt. मानद-उपाधेः प्रदानेन निर्णयः कृतः।

मुख्य-अतिथिः वेनेगला उपतिस्स नायका थेरो महोदयः हिन्दी-भाषायां साँची-संबन्धं तथा बौद्धधर्मस्य विवेचनं कृत्वा सर्वैः श्रावकैः प्रशंसितः। थेरो महोदयः साँची-विद्यालये शिक्षितः, विदिशास्थे S.S. Jain महाविद्यालये अध्ययनं कृतवान्, भोपालस्य बरकतुल्ला-विश्वविद्यालयस्य प्रथम-कर्तव्यवर्गे छात्रः आसीत्। ते अवदन् यत् साँची-विश्वविद्यालयं अन्तरराष्ट्रीय-विश्वविद्यालयत्वेन प्रतिष्ठापयितुं ते प्रधानमन्त्रिणं नरेन्द्रं मोदिं मिलिष्यन्ति; अस्मिन् विषयि ते पत्रम् अपि प्रेषितवन्तः। ते अवदन् यत्—प्रधानमन्त्रिणं ते वक्ष्यन्ति यत् विश्व-स्तरीय-विश्वविद्यालयत्वाय अस्य विस्तारः करणीयः।

साँची-विश्वविद्यालयस्य कुलगुरुः प्रो. वैद्यनाथ-लाभ महोदयः अवदत्—“यदि अस्य विश्वविद्यालयस्य अन्तरराष्ट्रीय-स्वरूपम् एव भवति, तर्हि सर्वत्रात् बौद्ध-वैदिक-अध्ययनयोर् विद्यार्थी, शोधार्थिनः च अत्र उच्चशिक्षार्थम् आगन्तुं शक्नुयुः।” कुलगुरुणा बौद्धधर्मस्य सारः—“सर्व-धर्माणां निचोलः”—इति उक्तम्।

वेनेगला थेरो महोदयः अवदत—“भारते निवसन् अहं अनेकता-एकता-भावं अनुभूतवान्। बुद्धस्य शिक्षाभिः एतत् अवगतम्—वयं सर्वे मनुष्याः स्मः। सर्वान् पश्य, स्मितं कुरु; किंचित् शिरः नमय—तदा समग्रं जगत् त्वया सह तिष्ठेत्।”ते अवदन् यत् महाबोधि-सोसाइटी-सेवायाः प्रसादेन एव ते जापान-देशे प्रथमं थेरवाद-बौद्ध-विहारं स्थापयितुं शक्तवन्तः। सर्व-धर्म-सहिष्णुता कारणात् ते सउदी-अरबम् अगच्छन् प्रथमं बौद्ध-भिक्षुः अपि अभवन्।थेरो महोदयः अपि अवदत्—“कोऽपि धर्मः पृथक्-विद्यालयेषु न शिक्षणीयः; विद्यालयाः तु एते भवन्तु यत्र सर्व-धर्मीयाः विद्यार्थी मिलित्वा पठेयुः, संस्कृतयः परस्परं साझा क्रियेरन्।”ते अवदन् यत्—वेटिकन-पोपः, ये अमेरिकाध्यक्षेन अपि विरलम् मिलन्ति, ते कोलम्बो-महाविहारे एव तेन सह मिलितवन्तः।

स्वस्य उद्बोधने ISBS-अध्यक्षः प्रो. S.P. शर्मा अवदत्—वेनेगला उपतिस्स थेरो महोदयः बुद्ध-शिक्षाणां सारं पूर्णतः आत्मीकृतवान्। ते सम्प्रदायवादं, प्रादेशिकतां च अतिक्राम्य विश्व-कल्याणाय चिन्तयन्तः मानवतावादी भवन्ति। प्रो. शर्मा अवदत्—“यदि ज्ञानं गोपनीयं स्यात्, तर्हि नश्येत्। ज्ञानस्य प्रसारणेन एव तस्य संवर्धनम्।”ते अवदन्—ISBS बुद्धस्य ज्ञानस्य संवर्धने निरन्तरं यतते।

शोधार्थिभ्यः, छात्रेभ्यः च भाषमाणः प्रो. शर्मा अवदत्—अकादमिक-जगति भाषा शिष्टा, साहित्य-प्रचुरा भविष्यति इति।ISBS-सचिवा प्रो. शास्वती मुतसुद्दी त्रिदिवसीय-अकादमिक-समारोहस्य कॉन्फ्रेंस-रिपोर्ट प्रस्तुतवती।साँची-विवि-स्थानीय-सचिवः एवं सहायक-प्राध्यापकः डॉ. सन्तोष प्रियदर्शी इत्यस्य अभिनन्दनं तया कृतम्।अन्ते उपकुलसचिवः विवेक पाण्डेय सर्वान् मंचासीनान्, अतिथीन्, तथा साँची-विश्वविद्यालय-परिवारस्य सदस्यान् सफल-आयोजनाय धन्यवादं प्रादात्।

_______________

हिन्दुस्थान समाचार