आगत्य दशकस्य कालावधौ भारतं नौकानिर्माणस्य, नौकासंस्कारणस्य, समुद्रीनवोपक्रमणस्य च वैश्विककेन्द्रं भविष्यति - राजनाथसिंहेन
– अस्माकं केचन नौकानिर्माणशालाः अस्य दशकस्य अन्तः शतप्रतिशतं स्वदेशी-अंशं प्राप्तुं मार्गे सन्ति। नवदेहली, 25 नवंबरमासः (हि.स.)। रक्षामन्त्रिणा राजनाथसिंहेन विश्वासः व्यक्तः यत् आगत्य दशकस्य अवधौ भारतं नौकानिर्माणस्य, नौकासंस्कारणस्य, समुद्री-नवोप
नई दिल्ली में ‘समुद्र उत्कर्ष’ सेमिनार को संबोधित करते रक्षा मंत्री


– अस्माकं केचन नौकानिर्माणशालाः अस्य दशकस्य अन्तः शतप्रतिशतं स्वदेशी-अंशं प्राप्तुं मार्गे सन्ति।

नवदेहली, 25 नवंबरमासः (हि.स.)। रक्षामन्त्रिणा राजनाथसिंहेन विश्वासः व्यक्तः यत् आगत्य दशकस्य अवधौ भारतं नौकानिर्माणस्य, नौकासंस्कारणस्य, समुद्री-नवोपक्रमस्य च वैश्विककेन्द्रं भविष्यति। सः अवदत्—अद्य वयं वैमानिक-वाहकात् आरभ्य उन्नत-अनुसन्धान-जहाजपर्यन्तं, ऊर्जा-संरक्षणशीलान् वाणिज्यिक-नौकान् यावत् सर्वं प्रदातुं समर्थाः स्म। जगतः समुद्री-इतिहासे भारतस्य विशिष्टा छापाऽस्ति। अस्माकं पूर्वजाः समुद्रं सीमारेखां न मन्यन्ते स्म, अपितु सः सांस्कृतिक–आर्थिक–रणनीतिक–संयोजनस्य सेतुः आसीत्। अद्य अस्य विरासतस्य मानं कुर्वन्तः वयं केवलं पुरातनस्मृतिषु न निवर्तामः, किंतु एकेन महान् उद्देशेन सह अग्रे गच्छामः।

रक्षामन्त्री मंगलवारे नवी दिल्लीस्थे ‘समुद्र-उत्कर्ष’ नामक संगोष्ठौ भाषणं दत्तवन्तः। तेन उक्तम्—अस्माकं पूर्वजाः न केवलं मसालानां, कपासस्य, मुक्तानां च व्यापारं कृतवन्तः, अपि तु विचारान्, मूल्यानि, संस्कृतिं चापि महाद्वीपान्तरं नीतवन्तः। भारतस्य आर्थिकव्यवस्था विशेषतः समुद्री-व्यापारे अत्यधिकं निर्वर्तते। भारतस्य ९५ प्रतिशतं व्यापारं आयतनतः, प्रायः ७० प्रतिशतं मूल्यतः च समुद्री–मार्गैः एव भवति। एतत् भारतस्य हिन्दमहासागरे रणनीतिकस्थितेः, दीर्घायाः ७,५०० किमी उपकूलरेखायाश्च फलम्। एषः परिवहन-प्रकारः विश्वस्य महाद्वीपानां मध्ये भाररूप-सामग्र्याः वहनं, वैश्विक-सप्लाई-चेनं सुलभं करणं, राष्ट्र-आर्थिकव्यवस्थायाः समर्थनं च कर्तुं सर्वाधिकं किफायती कुशलश्च मार्गः जातः।

तेनोक्तम्—हालसमये म्यांमार-भूकम्पस्य प्रसङ्गे ‘ऑपरेशन ब्रह्मा’ नाम अभियानं प्रारब्धम्, यस्मिन् भारतीय-जहाजाः सतपुडा, सावित्री, घडियाल, करमुक इत्यादयः स्वदेशी–स्थलानि नियुक्तानि आसन्, येभ्यः महता मानवीया सहायता प्रदत्ता। भारतनिर्मिताः प्लेटफॉर्माः पुनः पुनः दर्शितवन्तः यत् ते केवलं राष्ट्ररक्षणाय न, अपितु मानवसेवायामपि अग्रगण्याः। वर्षे २०१५ यमनदेशे ‘ऑपरेशन राहत’ आरभ्य महामारीकालीन ‘ऑपरेशन समुद्र-सेतु’ यावत् भारतीय-युद्धनौकाः नागरिकान् गृहम् आनयितवन्तः, वैद्यकीय-साहाय्यं प्रापयितवन्तः, हिन्दमहासागरे राहतकार्यं च कृतवन्तः। अस्माकं नौकानिर्माणशालाः शीघ्रतया पर्यावरण-अनुकूल-प्रौद्योगिकीं स्वीकरोति। एषा प्रगति: भारतीय-शिपयार्डान् समुद्री-विकासे सक्रिय-योगदानकर्तॄन् रूपेण प्रतिष्ठापयति। एवं भारतस्य शिपयार्डाः भविष्याय टिकाऊ–नीलार्थव्यवस्थां निर्मातुं कार्यरताः सन्ति।

रक्षामन्त्रिणा एतदपि उक्तम्—अस्माकं नौकानिर्माणशालाः रक्षासम्बद्ध-प्लेटफॉर्मान् विहाय अपि अनेकार्थान् विशेष-जहाजान् डिजाइन् कृत्वा निर्माति, यथा—महासागर-अनुसन्धान-नौकाः, मत्स्य-संरक्षण-जलयानानि, हाइड्रोग्राफिक-सरवे-शिप्, प्रदूषण-नियन्त्रण-नौकाः, उपकूल-गश्ती-जहाजाः च। एते प्लेटफॉर्माः अस्माकं समुद्रेषु गम्भीर-वैज्ञानिकज्ञानं सम्भावयन्ति, समुद्रीय-परिसंस्थस्य निरीक्षणं दृढीकुर्वन्ति, भारतस्य विशाल-उपकूले, अनन्य-आर्थिकक्षेत्रे च समुद्री-कानून-प्रवर्तन-शक्तिं वर्धयन्ति। भारतीय-नौसेनायाः २६२ स्वदेशी-डिजाइन्-विकास-परियोजनाः उन्नतावस्थायाम् सन्ति। अस्माकं कतिपये नौकानिर्माणशालाः अस्य दशकस्य अन्ते शतप्रतिशतं स्वदेशी-अंशं प्राप्तुं मार्गे सन्ति। अस्य फलम् यत् भारतनिर्मितेषु नौसेना-जलयानेषु आपूर्ति-शृङ्खलायां न्यूनतम-विघ्नाः भवन्ति।--------------

हिन्दुस्थान समाचार / अंशु गुप्ता