Enter your Email Address to subscribe to our newsletters



—पूर्णे दिने घट्टे राममंदिरस्य प्रतिकृतिः अवर्तत आकर्षणं,गंगा आरत्यां भगवतो रामस्य जयकारः
वाराणसी,25 नवम्बरमासः (हि.स.)।रामनगर्याम् अयोध्यायां मंगलवारे निर्धारिते शुभमुहूर्ते प्रधानमन्त्रिणा नरेन्द्रमोदिनाऽधिष्ठिते समये यदा मन्दिरस्य मुख्यशिखरे धर्मध्वजः आरोहितः, तदा तस्य संसदीयक्षेत्रे काश्यां उत्सवसदृशं दृश्यं प्रादुरभूत्। पञ्चशतसंवत्सरपर्यन्तं दीर्घप्रतीक्षां कृत्वा निर्मिते अयोध्यायां भव्ये श्रीरामजन्मभूमिमन्दिरे शिखरस्योपरि भगध्वजस्य विकासेन अस्सीघाटे दीपोत्सवभागार्थं जनसमूहः समायातः।
घाटे ‘जयमांगङ्गासेवासमिति’ तथा ‘ब्रह्मराष्ट्रएकम्’ इत्यनयोः संयुक्तसंयोजनेन गङ्गातटे एकादशसहस्रदीपाः प्रज्वालिताः। काशीनगरे हिन्दुविश्वविद्यालयस्य छात्रैः भगवान्रामविषये आधृतां रंगोलीरचना कृता। पूर्वं प्रातःकालादारभ्य श्रद्धालूनां दर्शनार्थं अयोध्याराममन्दिरस्य प्रतिकृतिः तत्र स्थापिताऽभूत्, यस्याः पञ्चपदप्रसारः अष्टपददीर्घश्चासीत्। तस्याः दर्शनार्थं जनाः निरन्तरं संजयम् आसन्।
सायं सन्ध्यायां नित्यं निष्पाद्यमानायां गङ्गाआर्तौ विकासपाण्डेयनामकः राममन्दिरध्वजस्य पूजनं कारितवान्। तस्मिन्नवेले ‘हरहरमहादेव’, ‘राजारामचन्द्रकीजय’ तथा ‘जयजयश्रीराम’ इति आकाशभेदीनां घोषाणां निनादः सर्वत्र प्रतिध्वनितः। ततो वैदिकमन्त्रुच्चारणेन सह पूजनं च अर्चनं च सम्पन्नम्।
अस्मिन् कार्यक्रमे मुख्यातिथिरूपेण श्रीश्री १००८ डॉ॰ सचिन्द्रनाथमहाराजः श्रीकुलपीठस्य पीठाधीश्वरः उपस्थितः। कार्यक्रमः तीर्थपुरोहितेन बलराममिश्रेण अध्यक्षीकृतः। बीएचयूविद्यार्थिन्यः आञ्चल्, निहारिका, मुस्कान्, श्रुति:, प्राची, करुणा इत्येताः रंगोलीनिर्माणकुशलाः अपि सन्मानिताः।
---------------
हिन्दुस्थान समाचार